समाचारं

"अण्डर द स्ट्रेंजर" ग्वाङ्गझौ रोड शो, प्रेक्षकाः प्रशंसन्ति स्म: "न केवलं रोमाञ्चकारी रोमाञ्चकारी च, अपितु अतीव मर्मस्पर्शी अपि" इति।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नन्दू न्यूज संवाददाता लिन जिंगवु ३० जुलै दिनाङ्के "अण्डर द स्ट्रेन्जर" इति चलच्चित्रस्य राष्ट्रियरोड्शो ग्वाङ्गझौ-नगरम् आगतः । निर्देशकः पटकथालेखकः च वु एर्शान्, सहनिर्देशकः क्षिया पेङ्गः, अभिनेतारः ली वाण्डा, सोङ्ग् निङ्गफेङ्ग्, वु जियाकाई च प्रदर्शनोत्तरचर्चायां उपस्थिताः आसन् । चलचित्रं दृष्ट्वा प्रेक्षकाः चलच्चित्रं आश्चर्यैः परिपूर्णम् इति व्यक्तवन्तः । इदं कथ्यते यत् सम्पूर्णं चलच्चित्रं विशेषतया IMAX इत्यत्र गृहीतम्, तथा च IMAX-रङ्गमण्डपेषु २६% अधिकं सम्पूर्णं चित्रसामग्री प्रस्तुतं करिष्यति, येन प्रेक्षकाणां कृते अधिकं प्रभावशालिनः श्रव्य-दृश्य-विमर्शात्मकः दृश्य-अनुभवः भविष्यति



1

निर्देशकः वु एर्शान् नूतनानां चलच्चित्रविधानां अन्वेषणस्य आग्रहं करोति

"प्रथमपदस्य अर्थः सर्वस्मात् अपि अधिकः"।

पौराणिकमहाकाव्यात् "देवतानां त्रयी" इत्यस्मात् आरभ्य "चीनीशैल्याः सुपर पावर" काल्पनिकक्रियाकृतिः "अण्डर द स्ट्रेन्जर" इत्यस्मै, निर्देशकः वु एर्शान् सदैव नूतनानां चलच्चित्रविधानां विकासे नूतनानां सफलतानां अन्वेषणं कृतवान् अस्ति निर्देशकः वु एर्शान् अवदत् यत्, "प्रत्येकं नवीनं वस्तु वस्तुतः भिन्नमतानाम् सामना करिष्यति। "अण्डर द स्ट्रेन्जर" इति अग्रणीकार्यम् अस्ति, प्रथमं सोपानं च अन्यस्मात् अधिकं सार्थकं भवति।



वु एर्शन् इत्यनेन निर्देशितम् ।

यथा वु दाओ इत्यस्य शिक्षुः, सहनिर्देशकः क्षिया पेङ्गः अपि भावेन अवदत् यत्, "मम स्वामी युद्धकला उपन्यासेषु स्वामी इति सर्वदा अनुभूतवान्, सः बहु कौशलं शिक्षयति। गुरुः अतीव साहसी अस्ति, सर्वदा नवीनतां च करोति; सः अपि अतीव आकर्षकः अस्ति।" तथा महती श्रद्धा अस्ति।”


सहनिर्देशकः क्षिया पेङ्गः ।

यदा तस्याः प्रियस्य एक्शन् दृश्यस्य विषये पृष्टः तदा फेङ्ग बाओबाओ इत्यस्य भूमिकां निर्वहन्त्याः ली वाण्डा इत्यस्याः कथनमस्ति यत् "फेङ्ग बाओबाओ फेङ्ग शा यान् बेल टॉवर बैटल" इति दृश्यस्य गभीरा स्मृतिः अस्ति, "अस्माकं एक्शन्स् इत्यस्य समुच्चयः आसीत् यः अस्थायीरूपेण ए long shot पुनः कुरु ।


ली वाण्डा ।

चलचित्रे झाङ्ग लिङ्ग्युः "तिआन्यी सम्प्रदायात्" आगतः, यः प्रतिष्ठितः सीधा च सम्प्रदायः अस्ति यः सहस्रवर्षेभ्यः प्रचलति, तस्य च शीतलः उदासीनः च स्वामिनः स्वभावः अस्ति एतस्याः भूमिकायाः ​​अनुकूलतायै वु जियाकाई न केवलं विविधं युद्धकलाप्रशिक्षणं कृतवान्, अपितु पारम्परिकसांस्कृतिकपाठ्यक्रमानाम् अध्ययनं कृतवान्, "काश्चन चीनीचिकित्सासंकल्पनाः ज्ञातवान्, अनन्तरं दैनन्दिनजीवने काश्चन स्वास्थ्याभ्यासाः विकसितवान्" इति नाडुटोङ्गस्य कार्यकारी जू सी इत्यस्य भूमिकां निर्वहन् सोङ्ग् निङ्गफेङ्गः अपि अवदत् यत् चलच्चित्रेण तस्य कृते "अनुक्रमाः" आगताः, "यतो हि अस्माकं चलच्चित्रं 'दृश्य-डिस्को'-विषये केन्द्रितम् अस्ति, अतः अस्माकं डिस्को-सङ्गीतं मम मनसि सर्वदा एव अस्ति रोड् शो इत्यस्मिन् सोङ्ग निङ्ग्फेङ्ग् इत्यस्य "गुड् नाइट्, मिस्" इति प्रदर्शनेन प्रेक्षकाणां जयजयकारः उत्पन्नः, वातावरणं च पराकाष्ठां यावत् धकेलितवान् ।

2

कठपुतलीनटस्य अस्थिभङ्गनृत्यकौशलं चलच्चित्रे सर्वान् स्तब्धं कृतवान्

अमूर्त सांस्कृतिकविरासतां उत्तराधिकारिणः "इप् म्यान् विङ्ग चुन" इति शास्त्रीयं पुनरुत्पादयन्ति ।

चलचित्रं दृष्ट्वा प्रेक्षकाः अद्यापि निर्देशकस्य वु एर्शान् इत्यस्य प्रशंसकेन "वुलाकाओ" इत्यनेन निर्मितस्य काल्पनिकजगति निमग्नाः आसन्, "निर्देशकस्य वु एर्शान् इत्यस्य कार्याणि दृष्ट्वा मम बहवः " इति symptoms" इति "द सीक्रेट् आफ् द ड्रैगन" इति दृष्ट्वा निरामयः अभवत्

तत्र बहवः दर्शकाः अपि आसन् ये चलच्चित्रस्य समृद्धभावनाभिः प्रेरिताः आसन् ते अवदन् यत् फेङ्ग बाओबाओ, जू क्षियाङ्ग (गौ वाजी) च परस्परं रक्षणं कुर्वन्तौ दृष्ट्वा ते भावेन अवदन् माता मां रक्षति यथा तस्याः सुपर पावर्स सन्ति यद्यपि मम सुपर पावर्स नास्ति।" , परन्तु अहं तां निःशर्तं प्रेम्णा कर्तुं शक्नोमि।" अस्मिन् विषये निर्देशकः वु एर्शान् अपि भावुकतया अवदत् यत्, "केवलं पारिवारिकस्नेहः प्रेम च अस्माकं वास्तविकाः महाशक्तयः सन्ति" इति ।

तस्मिन् दिने चलचित्रे रोमाञ्चः अपि पटलात् परं विस्तृतः आसीत् । चलचित्रे धावन्तः युद्धं च कुर्वन्तः कठपुतलीनां विचित्ररूपाः प्रभावशालिनः आसन्, अभिनेतानां द्वौ अपि रोड् शो इत्यत्र आगतवन्तौ ।

"चीनस्य अस्थिभङ्गनृत्ये प्रथमः व्यक्तिः" इति प्रसिद्धः यू पानः, अस्थिभङ्गनर्तकः जिओ चुआन् च रोड शो इत्यस्मिन् स्वकौशलं प्रदर्शितवन्तः सर्वेषां कृते, प्रेक्षकाः च स्तब्धाः आसन्। फोशान्-नगरस्य विङ्ग-चुन्-इत्यस्य इप्-मैन्-शाखायाः अमूर्त-उत्तराधिकारी डोङ्ग-चोन्घुआ-इत्यनेन अपि शास्त्रीय-विङ्ग-चुन्-आन्दोलनानि प्रदर्शितानि, प्रत्येकं चालनं सुचारु-प्रवाहयुक्तं च आसीत्, यत् एकस्य स्वामी-शैलीं दर्शयति स्म एकः बालकः सिंहनृत्यं लाइव् अपि कृतवान्, यत् प्रेक्षकाणां नित्यं तालीवादनं प्राप्तवान् । अस्मिन् विषये निर्देशकः वु एर्शान् प्रोत्साहनेन परिपूर्णः सन् बालकानां प्रशंसाम् अकरोत् यत् "भवन्तः सिंहनृत्ये एतावन्तः कुशलाः सन्ति। अहं मन्ये भवतः इदानीं महाशक्तयः सन्ति। अहं भवतः ऊर्जां पूर्वमेव अनुभवितुं शक्नोमि।