समाचारं

"पुलिसप्रमुखस्य सूचनां दत्तवान् सः निदेशकः अन्वेषणस्य अधीनः अस्ति" इति अफवाः आधिकारिकः खण्डयति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : हेबेईप्रान्तस्य चेङ्गडे-नगरे यः पुलिस-प्रमुखस्य सूचनां दत्तवान् सः पुलिस-स्थानकस्य निदेशकः अन्वेषणार्थं निरुद्धः? आधिकारिकः अफवाहस्य खण्डनं करोति)

हेबेईप्रान्तस्य चेङ्गडेनगरे क्षिंगलाङ्गकाउण्टीपार्टीसमितेः प्रचारविभागेन ३१ जुलै दिनाङ्के वार्ता प्रकाशिता, यत् "[हेबेईप्रान्ते चेङ्गडेनगरे पुलिसप्रमुखस्य सूचनां दत्तवान् पुलिसस्थाननिदेशकः अन्वेषणार्थं निरुद्धः? "स्थानीय प्रचारविभागः अन्वेषणाधीनः]" इति पदं प्रासंगिकविभागैः सत्यापितं कृत्वा मिथ्यासूचना इति ज्ञातम्।

हेबेई प्रान्तस्य चेङ्गडे इत्यस्य क्षिंगलोङ्ग काउण्टी पार्टी समितिस्य प्रचारविभागेन खण्डितानां अफवाहानाम् स्क्रीनशॉट्

पूर्वं निवेदितम् : १.

काउण्टी जनसुरक्षानिदेशकः यस्य वास्तविकनाम्ना पुलिसस्थानप्रमुखेन निवेदितम् आसीत् : सः क्षेत्रेषु स्थानान्तरितः अभवत् तथा च वर्षद्वयात् न्यूनकालं यावत् वर्तमानपदे स्थानान्तरितः अभवत्।

२२ जून दिनाङ्के हेबेईप्रान्तस्य चेङ्गडे-नगरस्य क्षिंगलाङ्ग-मण्डलस्य लिउडाओहे-नगरस्य पुलिस-स्थानकस्य निदेशकः सु जिउलेइ-इत्यनेन सामाजिक-विषये स्थानीय-उप-काउण्टी-दण्डाधिकारिणः, लोकसुरक्षा-ब्यूरो-निदेशकस्य च लियू-वेनिंग्-इत्यस्य विषये वास्तविक-नाम-प्रतिवेदनं कृतम् मञ्चः, यत् ध्यानं आकर्षितवान् । तस्मिन् एव दिने सायं नन्दू-सञ्चारकर्तृभिः चेङ्गडे-अधिकारिभ्यः ज्ञातं यत् स्थानीयक्षेत्रेण भिडियो-मध्ये प्रतिबिम्बितानां समस्यानां विषये ध्यानं दत्तम्, चेङ्गडे-नगरस्य प्रासंगिकविभागैः सत्यापनार्थं अन्वेषणदलं स्थापितं च

प्रासंगिक-वीडियो दर्शयति यत् क्षिंगलाङ्ग-मण्डलस्य लिउडाओहे-नगरस्य पुलिस-स्थानकस्य निदेशकेन ज्ञापितं यत् स्थानीय-उप-काउण्टी-दण्डाधिकारी, लोकसुरक्षा-ब्यूरो-निदेशकः च सप्त-कानूनानां अनुशासनानां च गम्भीर-उल्लङ्घनानां शङ्काम् अकरोत्, यत्र गिरोहेषु सम्बद्धानां गिरोहाणां कृते छत्ररूपेण कार्यं करणं च अस्ति .

सु जिउलेइ इत्यस्य ऑनलाइन-वास्तविक-नाम-रिपोर्ट् इत्यस्य विडियोस्य स्क्रीनशॉट्

श्वसनकर्ताना एतदपि उक्तं यत् प्रतिवेदनस्य विषयवस्तुषु बहुमात्रायां श्रव्यसाक्ष्यं, लिखितसाक्ष्यं, लियू वेनिङ्गस्य घूसग्रहणस्य भिडियो च अन्तर्भवति।

२२ दिनाङ्के सायंकाले चेङ्गडे इत्यनेन प्रकाशितस्य आधिकारिकसार्वजनिकलेखात् नन्दू-सञ्चारकर्तृभिः ज्ञातं यत् स्थानीयक्षेत्रेण विडियोमध्ये प्रतिबिम्बितानां समस्यानां विषये ध्यानं दत्तम्, चेङ्गडे-नगरस्य प्रासंगिकविभागैः सत्यापनार्थं अन्वेषणदलं स्थापितं च।

नण्डु-सञ्चारकर्तृभिः क्षिंगलाङ्ग-मण्डलस्य जनसर्वकारस्य आधिकारिकजालस्थलात् ज्ञातं यत् लियू वेनिङ्ग् वर्तमानकाले १९७५ तमे वर्षे जुलैमासे जन्म प्राप्य लोकसुरक्षाब्यूरो-जनसुरक्षाब्यूरो-सङ्घस्य पार्टीसमितेः सचिवः, निदेशकः च इति कार्यं कुर्वन् अस्ति , स्नातकपदवी, चीनस्य साम्यवादीदलस्य सदस्यः च । सः राजनीतिं तथा कानूनम्, याचिका, स्थिरता, न्यायः, दिग्गजानां कार्याणि इत्यादीनां उत्तरदायी अस्ति, तथा च काउण्टी जनसुरक्षाब्यूरो, काउण्टी न्यायब्यूरो, काउण्टी दिग्गजकार्याणां ब्यूरो च प्रभारी अस्ति

सार्वजनिकसूचनाः दर्शयति यत् लियू वेनिङ्गः २०२२ तमस्य वर्षस्य अक्टोबर्-मासे क्षिंगलाङ्ग-काउण्टी-जनसर्वकारस्य जनसुरक्षाब्यूरो-इत्यस्य उप-काउण्टी-दण्डाधिकारी, निदेशकः च नियुक्तः पूर्वं सः दलसमितेः उपसचिवः, फुचेङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-राजनैतिक-आयुक्तः च आसीत्, तथा च सुधारस्य दमनार्थं स्थानीय-"शत-दिवसीय-कार्यक्रमस्य" आयोजनस्य उत्तरदायित्वं च आसीत्

तदतिरिक्तं क्षिंगलाङ्ग-मण्डलस्य जनसर्वकारस्य आधिकारिकजालस्थले सार्वजनिकसूचनाः दर्शयन्ति यत् श्वसनकर्ता सु जिउलेई लिउडाओहे-नगरस्य, क्षिंगलाङ्ग-मण्डलस्य उपमेयरः, लिउडाओहे-नगरस्य पुलिस-स्थानकस्य निदेशकः च अस्ति

जनसूचनानुसारम् अस्मिन् वर्षे एप्रिलमासस्य २९ दिनाङ्के क्षिंगलाङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-संस्थायाः चेतावनीशिक्षासम्मेलनं प्रथमत्रिमासिकमूल्यांकनसमागमः च अभवत् उप-काउण्टी-मजिस्ट्रेट्, पार्टी-समितेः सचिवः, जनसुरक्षा-ब्यूरो-निदेशकः च लियू वेनिंग्-महोदयः सभायां भागं गृहीत्वा ब्यूरो-समितेः सदस्याः, विभिन्न-पुलिस-प्रकारस्य मुख्य-उत्तरदायी-सहचराः, अन्येषां नागरिक-सहायक-पुलिसस्य प्रतिनिधिः च भाषणं कृतवान् सभायां उपस्थितः अभवत्।

उपर्युक्तसभायां प्रथमं अनुशासनस्य पालनम्, निष्ठावान् पुलिसभावना निर्मातुं, सार्वजनिकसुरक्षाअङ्गानाम् चेतावनीशिक्षां प्रभावीरूपेण सुदृढां कर्तुं च आवश्यकतायाः उपरि बलं दत्तम्। अस्माभिः अनुशासनं नियमं च अग्रे स्थापयितुं, अनुशासनप्रवर्तनार्थं पर्यवेक्षणस्य तीव्रताम् उत्तरदायित्वं च वर्धयितुं, पुलिसं शिक्षितुं, गहनपाठं ज्ञातुं, अनुशासनस्य विषये तेषां जागरूकतां निरन्तरं वर्धयितुं च अस्माकं परितः वस्तूनाम् जनानां च चेतावनीनां पूर्णतया उपयोगः करणीयः, गहनपाठाः ज्ञातव्याः, अनुशासनस्य विषये तेषां जागरूकतां निरन्तरं वर्धयितुं च आग्रहः करणीयः bottom-line thinking, and be their own "stewards" , यथार्थतया स्वस्य इच्छां नियन्त्रयन्तु तथा स्वार्थी इच्छां नियन्त्रयन्तु तथा च स्वस्य सामाजिकवृत्तं फ़िल्टरं कुर्वन्तु तथा च समस्यानां सम्मुखीभवनात् पूर्वं स्वस्य भावनां नियन्त्रयन्तु तथा च द्विवारं चिन्तयन्तु;