समाचारं

"ड्रैगन वॉचर्स्" इति एनिमेटेड् चलच्चित्रं चीनीय-स्पेनिश-दलेन सहनिर्मातुं निश्चितम् अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नन्दू न्यूज संवाददाता लियू यिफान ३१ जुलै दिनाङ्के "ड्रैगन वॉचर" इति एनिमेटेड् चलच्चित्रे ट्रेलरस्य पोस्टरस्य च "ड्रैगन आगमन" इति संस्करणं प्रदर्शितम्, अगस्तमासस्य १७ दिनाङ्के प्रदर्शितं भविष्यति इति आधिकारिकतया घोषितम् अस्य चलच्चित्रस्य सहनिर्देशनं ली जियान्पिङ्ग्, साल्वाडोर सिमो च अस्ति, तत्र अभिनेता याङ्ग एन् विशेषस्वररूपेण दृश्यते । "द क्लासिक आफ् माउण्टेन्स् एण्ड् सीस्" इत्यस्मात् यिंग लाङ्ग इत्यस्य प्रतिबिम्बं पर्दायां आनेतुं चीनीय-स्पेनिश-देशस्य एनिमेशन-चलच्चित्रनिर्माणदलानि एकत्र आनयति एतत् चलच्चित्रम्

"ड्रैगन कीपर्स्" इति एनिमेटेड् चलच्चित्रं आस्ट्रेलियादेशस्य लेखिका कैरोल् विल्किन्सन इत्यस्याः समाननाम्ना उपन्यासात् रूपान्तरितम् अस्ति । अस्य चलच्चित्रस्य पृष्ठभूमिः काल्पनिकप्राचीनजगति स्थापिता अस्ति द यिंगलोङ्ग-गोत्रः अजगर-रक्षकाः च मिलित्वा दुष्टं जादूगरं पराजय्य विश्वं सुमौसमेन आशीर्वादं ददति । परन्तु शासकाः अजगरस्य शक्तितः भीताः भूत्वा अजगरस्य रक्षकान् अजगरं च पीडयन्ति स्म फलतः अजगराः क्रमेण जगत् त्यक्तवन्तः, अजगरस्य रक्षकाः च लेशं विना अन्तर्धानं कृतवन्तः । दन्जी, लुयु च, ये जगति स्थातुं चितवन्तौ, ते जगति अन्तिमौ अजगरौ अभवताम्, पिङ्गस्य जन्मना च जगतः अन्तिमः अजगरस्य रक्षकः अपि अभवत् दैवस्य मार्गदर्शनेन पिङ्गः अकस्मात् अजगरस्य गुहायां प्रविष्टस्य स्वस्य हैम्स्टरमित्रस्य हुआहुआ इत्यस्य उद्धारार्थं अजगरस्य रक्षकत्वेन स्वस्य परिचयं प्रकाशितवती तस्मिन् एव काले अवशिष्टानां अजगर-अण्डानां रक्षणाय, तान् हुआलोङ्ग-तडागं प्रति प्रेषणार्थं च पिङ्ग्, डान्जी, हुआहुआ च मिलित्वा साहसिकं कार्यं प्रारब्धवन्तौ



अद्य प्रकाशितस्य ट्रेलरे Ping, Yinglong Danzi, Hamster Huahua इत्यादीनि पात्राणि एकैकं दृश्यन्ते ट्रेलरे पोस्टरेषु च प्रदर्शिता सामग्री न केवलं प्रेक्षकाणां पात्राणां नाजुकं लचीलं च निबन्धनं द्रष्टुं शक्नोति, अपितु To इत्यस्मै अपि परस्परं अवलम्ब्य जनानां अजगरानाञ्च हृदयस्पर्शी दृश्यानि, एकत्र साहसिकयात्रायाः रोमाञ्चकारी यात्रा च । चलच्चित्रे भव्यदृश्यानि, अद्वितीयाः चीनीशैल्याः वास्तुकला च प्रेक्षकाणां कृते विमर्शपूर्णं दृश्यभोजनं निर्माति ।

आधिकारिकतया उजागरिते पोस्टरे पिंगः यिंगलोङ्ग् डान्जी च परस्परं पश्यतः, डान्जी च पिंग्टुओ इत्यस्य पुच्छेन उपरि उत्थापयति, परस्परं पश्यन् साहाय्यं च करोति, उष्णतां प्रेम च दर्शयति .



"ड्रैगन कीपर" इत्यस्य कथा न केवलं बृहत्पर्दे अद्भुतं साहसिकं कार्यं भवति, अपितु पात्रेषु आत्मसुधारस्य दृढतायाः च सुन्दरं चरित्रं निहितं करोति, कथायां पारम्परिकं चीनीयसंस्कृतेः सूक्ष्मतया समावेशं करोति, तथा च तस्य वृद्धिप्रक्रियायाः सजीवरूपेण चित्रणं करोति मनोरञ्जकं शैक्षिकं च प्राप्तुं प्रेक्षकाणां पुरतः प्रस्तुताः पात्राः।

अस्य चलच्चित्रस्य निर्माणं चाइना फिल्म् कम्पनी लिमिटेड्, गार्जियन डी ड्रैगन्स् एआईई, चाइना फिल्म एनिमेशन इण्डस्ट्री कम्पनी लिमिटेड, मोविस्टार +, एट्रेस्मेडिया सिने, चीन फिल्म कम्पनी लिमिटेड द्वारा वितरितं च अस्ति