समाचारं

पोकेमॉन् विकासकः GF बहूनां विकासकानां नियुक्त्यर्थं ऑनलाइन कार्यमेला आयोजयति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोकेमॉन् श्रृङ्खलायाः विकासकः गेम फ्रीक् इत्यनेन घोषितं यत् सः ३० अगस्तदिनाङ्के १९:३० तः २१:०० वादनपर्यन्तं (जापानसमये) "मध्यकालीन-कैरियर-नियुक्ति-अनलाईन-ब्रिफिंग्-सत्रम्" आयोजयिष्यति ।एतत् भागं ग्रहीतुं निःशुल्कम् अस्ति, यत्र क limit of 100 people. अन्येषां पदानाम् आवेदनार्थं न्यूनातिन्यूनं ३ वर्षाणां प्रासंगिककार्यानुभवः आवश्यकः भवति।



आधिकारिकजालस्थलस्य अनुसारं गेम फ्रीक् गृहकार्यालयप्रणालीं स्वीकुर्वति तथा च कम्पनीयाः कार्यालयस्य समानविनिर्देशयुक्तानि उपकरणानि प्रदास्यति। तदतिरिक्तं २०२२ तमस्य वर्षस्य एप्रिलमासात् आरभ्य गेम फ्रीक् "चयनात्मकं त्रिदिवसीयकार्यसप्ताहम्" इति प्रणालीं अपि प्रवर्तयिष्यति ये पूर्णकालिककर्मचारिणः "बालसंरक्षणं, नर्सिंग्" इत्यादीनां प्रयोजनानां कृते अवकाशं ग्रहीतुं इच्छन्ति, ते प्रतिसप्ताहं ३ दिवसानां अवकाशस्य आनन्दं लब्धुं शक्नुवन्ति .

गेम फ्रीक् सम्प्रति पोकेमॉन् श्रृङ्खलायां "पोकेमॉन् लेजेण्ड्स् जेए" इति नूतनं गेम विकसितं कुर्वन् अस्ति, यत् २०२५ तमे वर्षे स्विच् इत्यत्र प्रदर्शितं भविष्यति इति अपेक्षा अस्ति ।