समाचारं

कैरो-क्रीडायाः वाष्प-पृष्ठं "शान्ति-प्राचीनराजधानीयाः कथा" चीनी-देशस्य समर्थनं करोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (31 जुलाई), कैरो-क्रीडायाः Steam पृष्ठं "Heian Ancient Capital Story" इति क्रीडा सरलीकृतं पारम्परिकं च चीनीयं समर्थयति ।


क्रीडापरिचयः : १.

हेयान् युगे नेता भूत्वा एकं समृद्धं राजधानीनगरं निर्मायताम् यत् सदा स्थास्यति!

जापानदेशे प्रथमस्थाने भवितुं लक्ष्यं कृत्वा एतत् राजधानीनगरं प्रथमनिवासिनः स्वागतं करोति ।

अधुना सर्वोच्चप्राथमिकता अस्ति यत् निवासिनः जीवनं समृद्धीकर्तुं "भोजनागाराः" "चायगृहाणि" च निर्मातव्याः ।

अस्य प्रदेशस्य विकासेन सह जनाः अत्र प्रवासं कुर्वन्ति स्म, राजधानी च क्रमेण सजीवताम् अवाप्तवती ।

"सोरिकुया" "मन्दिरम्" इत्यादीनां सांस्कृतिकभवनानां निर्माणं कर्तुं प्रयतध्वम् । तस्य परितः वनस्पतिं रोपयित्वा अधिकं सुरुचिपूर्णं भविष्यति।

सुविधानां समाप्तेः अनन्तरं पर्यटकाः भ्रमणं करिष्यन्ति। तेषां मनोरञ्जनाय होटेलस्य निर्माणं मा विस्मरन्तु।

कदाचित् एतादृशाः आपदाः भवन्ति येन निवासिनः हानिः भवति...

अस्मिन् समये ओन्म्योजी इत्यनेन राक्षसानां वशीकरणाय, निराकरणाय च प्रयुक्तं शिकिगामी आह्वयितुं आवश्यकम् ।

शिकिगामी इत्यस्य परिनियोजनं रणनीतिः च विजयस्य कुञ्जी अस्ति! राजधानीस्य शान्तिरक्षणार्थं शिकिगामी इत्यस्य कुशलतापूर्वकं उपयोगं कुर्वन्तु।

विशालराजधानीनगरस्य निर्माणार्थं भूमिं उद्घाट्य जापानदेशे प्रथमक्रमाङ्कस्य भवितुं मूर्खस्वप्नः नास्ति ।

आगच्छन्तु एकं गौरवपूर्णं Heian Kyoto निर्मातुम् यत् एकत्र इतिहासे गमिष्यति!

क्रीडायाः विशेषताः : १.

▼खेलप्रवाहः

निवासिनः नियुक्त्य जनसंख्यां वर्धयन्तु, धनं अर्जयितुं दुकानानि समृद्धयन्ति च।

भूमिमूल्यं वर्धयन्तु, वनस्पतयः उपयुक्तभवनानि च संयोजयित्वा नगरस्य विकासं कुर्वन्तु।

▼निवासिनः कथं वर्धयितव्याः

अधिकभवननिर्माणं, भूमूल्यानां वर्धनं, राजधानीविकासवर्धनं च अत्र गच्छन्तीनां निवासिनः संख्यां वर्धयितुं शक्नुवन्ति ।

यात्रिकाणां सन्तुष्टिः सुदृढं कृत्वा निवासिनः परिचयस्य अवसराः अपि प्राप्यन्ते ।

▼सुविधानां विषये

सुविधानां उपयोगेन धनं प्राप्तुं शक्यते, निवासिनः अपि सुविधानां उपयोगेन शोधबिन्दून् प्राप्तुं वा स्वक्षमतासु सुधारं कर्तुं वा अवसरं प्राप्नुवन्ति

यथा यथा उपयोक्तृणां संख्या वर्धते तथा तथा सुविधानां परिवर्तनं कृत्वा तेषां स्तरं वर्धयितुं शक्यते ।

▼सुविधानां संयोजनम्

समीपस्थेषु स्थानेषु अनुकूलितसुविधाः स्थापयित्वा गल्ल्याः प्रमाणीकरणस्य अवसराः प्राप्यन्ते।

नवप्रमाणितगली-गली-गली-नक्शे पञ्जीकृताः भविष्यन्ति, आगामिसप्ताहे अपि नेतुं शक्यन्ते ।

▼प्रोप्स् विषये

निवासिनः सुविधाश्च वर्धयितुं प्रॉप्स् इत्यस्य उपयोगं कुर्वन्तु।

यदि कस्मिन्चित् सुविधायां प्रोप् उपयुज्यते तर्हि समानप्रकारस्य सर्वासु सुविधासु प्रभावः भविष्यति ।

▼वर्षसमाप्तिमूल्यांकन

राजधानीस्य सभ्यतास्तरस्य मूल्याङ्कनं प्रतिदिसम्बरमासे भवति, स्कोरः च प्रकाशितः भवति ।

तारा अर्जयन् अतिरिक्तबोनसः जनयिष्यति। पञ्चतारकं लक्ष्यं कृत्वा परिश्रमं कुर्मः ।

▼राजधानी रक्षण करें

कदाचित् राक्षसाः पशवः च राजधानीम् आक्रमयन्ति ।

तान् प्रतिहन्तुं रक्षासुविधानां, शिकिगामी-इत्यस्य च उपयोगं कुर्वन्तु ।

शत्रून् पराजयेन शोधबिन्दून् प्राप्तुं अवसरः अपि प्राप्यते ।

▼समाप्ति

समाप्तिः २०१२ तमस्य वर्षस्य मार्चमासस्य अन्ते भविष्यति । अद्यावधि धनं सीमाशुल्कनिष्कासनकाले एकत्रितबिन्दवः च सर्वोच्चे अभिलेखे पञ्जीकृताः भविष्यन्ति। तदनन्तरं अपि भवन्तः क्रीडां निरन्तरं कर्तुं शक्नुवन्ति ।

क्रीडायाः स्क्रीनशॉट् : १.