समाचारं

Samsung Galaxy S25 Ultra इति फ़ोनस्य 16GB मेमोरी इति ज्ञातम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं जुलाई ३१ दिनाङ्के स्रोतः @ibinguniverse इत्यनेन X platform इत्यत्र कालमेव (July 30) एकं ट्वीट् स्थापितं, केवलं "16GB yes!" इति लिखितम्, परन्तु उपरि अधः च ट्वीट् इत्यस्मात् न्याय्यं चेत्,तस्य अर्थः भवितुमर्हति यत् Samsung Galaxy S25 Ultra इति फ़ोन् 16GB मेमोरी इत्यनेन सुसज्जितः भविष्यति।


सैमसंग इत्यनेन गैलेक्सी एस २० अल्ट्रा तथा गैलेक्सी एस २१ अल्ट्रा इति फ़ोनेषु १६जीबी मेमोरी लॉन्च कृता अस्ति, परन्तु नवीनतमः फ्लैग्शिप् गैलेक्सी एस २४ अल्ट्रा फ़ोन् सहितं गैलेक्सी एस २२ अल्ट्रा इत्यस्मात् आरभ्य स्मृतिसीमा १२जीबी अस्ति

अन्येषु वार्तासु दावाः सन्ति यत् सैमसंग गैलेक्सी एस २५ तथा गैलेक्सी एस २५+ इत्येतयोः मध्ये १२जीबी मेमोरी उपयुज्यते, यदा तु गैलेक्सी एस २५ अल्ट्रा १६जीबी मेमोरी इत्यस्य उपयोगं करिष्यति, एतयोः द्वयोः अपि LPDDR6 स्पेसिफिकेशनयोः उपयोगः भविष्यति


IT House इत्यनेन प्रौद्योगिकीमाध्यमानां sammyfans इत्यस्य मतं उद्धृतं यत् अन्ततः Samsung इत्यनेन स्मृतिविस्तारस्य निर्णयः कृतः इति महत्त्वपूर्णं कारणम्।गूगलस्य Gemini Nano AI मॉडल् स्थानीयतया चालयितुं भवति, अस्य मॉडलस्य स्मृतेः आवश्यकताः उच्चाः सन्ति ।


Samsung Electronics’ MX (Mobile Experience) Division इत्यस्य उपाध्यक्षः Daniel Araujo इत्यनेन ३१ दिनाङ्के परिणामस्य घोषणां कुर्वन् सम्मेलन-कॉल-समये उक्तं यत् -

वयं एआइ प्रदर्शनं (Galaxy S25 श्रृङ्खला) तथा समग्रप्रीमियम-अनुभवं वर्धयितुं उद्योगस्य अग्रणी-प्रदर्शनेन सह मोबाईल-एप्लिकेशन-प्रोसेसर (APs) तथा स्मृति-निर्माणं कुर्मः |. हार्डवेयर-उन्नयनेन मूल-अनुभव-क्षेत्राणि निरन्तरं वर्धयिष्यन्ते, उद्योगस्य अग्रणी-प्रदर्शनं च प्रदास्यति, तथा च गैलेक्सी-एस-२५-प्रक्षेपणसमये कॅमेरा-प्रदर्शनस्य च उच्चतम-प्रदर्शने उन्नयनं भविष्यति