समाचारं

क्राउड्फण्डिंग् २० गुणाधिकं अपेक्षां अतिक्रान्तवान्! Blizzard दिग्गजानां समूहेन निर्मितं नूतनं RTS उत्पादं प्रथमप्रक्षेपणसमये Steam इत्यत्र विमोचितम्?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ वर्षम् अस्ति, अद्यापि कस्मैचित् RTS गेमप्ले रोचते वा?

उत्तरं हाँ अस्ति। ब्लिजार्ड् इत्यनेन चरमसमये निर्मितं कृतित्वेन "स्टारक्राफ्ट २" इत्यस्य अद्यापि विश्वे बहुसंख्याकाः निष्ठावान् क्रीडकाः सन्ति ।



कालः Steam इत्यनेन नूतनं RTS-क्रीडा "Storm Gate" इति प्रारब्धम् । अस्य क्रीडायाः विकासः फ्रॉस्ट् जाइन्ट् स्टूडियोस् इत्यनेन कृतः अस्ति, ततः पूर्वं बहुवारं परीक्षणं कृतम् अस्ति । इदं Unreal Engine 5 इत्यस्य उपयोगेन निर्मितम् अस्ति तथा च "StarCraft 2" इत्यस्य RTS गेमप्ले इत्यस्य अनुसरणं करोति । नियमितयुद्धविधानस्य अतिरिक्तं 3vE सहकारीक्रीडाविधिः अपि अन्तर्भवति ।



ताराान्तरभाष्यकारः हुआङ्ग क्सुडोङ्गः क्रीडायाः प्रारम्भमात्रेण अस्य क्रीडायाः अनुभवं कर्तुं आरब्धवान् । इदं प्रतीयते यत् आरटीएस-क्रीडाः नूतनदशकस्य आरम्भार्थं सज्जाः भवन्ति।



परन्तु अस्य महत्त्वाकांक्षी क्रीडायाः प्रथमदिने एव गम्भीरविफलता अभवत् । Steam इत्यत्र वर्तमानं अनुकूलं रेटिंग् केवलं ५८% अस्ति, यत् उत्तीर्णचिह्नं न पूरयति । खिलाडयः प्रतिवेदिताः विषयाः मुख्यतया संचालनक्षमता, क्रीडाप्रतिरूपणं, सामग्रीअनुकूलनादिपक्षेषु केन्द्रीभवन्ति तत्सह, क्रीडायाः मूल्यमपि विवादास्पदं बिन्दुः अस्ति ।





यथा सर्वे "स्टॉर्म गेट" इत्यस्य विषये एतावत् चर्चां कुर्वन्ति इति विषये अस्माभिः अस्य क्रीडायाः विकासपृष्ठभूमिः उल्लेखितव्या। २०२२ तमे वर्षे पूर्वं ब्लिजार्ड्-कर्मचारिभिः निर्मितः स्टूडियो फ्रॉस्ट् जाइन्ट् इत्यनेन स्वस्य विकसितस्य प्रथमस्य क्रीडायाः "स्टॉर्म गेट्" इति घोषितम् । RTS गेमप्ले अनुसरणस्य अतिरिक्तं यस्मिन् ते उत्तमाः सन्ति, अस्मिन् क्रीडने पूर्वस्य "StarCraft 2" मुख्यनियोजकस्य James Anhalt इत्यस्य सहभागिता अपि अस्ति ।



"Blizzard veteran", ""StarCraft 2" इत्यस्य आध्यात्मिकः उत्तरकथा", "RTS gameplay"... यदा एते तत्त्वानि एकत्र आगच्छन्ति तदा खिलाडयः कृते न चालयितुं कठिनं भवति। फ्रॉस्ट् जाइन्ट् स्टूडियो इत्यनेन आरम्भे एकलक्षं डॉलरं लक्ष्यं कृत्वा अस्य क्रीडायाः कृते क्राउड्फण्डिंग् अभियानं प्रारब्धम् । फलतः २८,१४३ समर्थकानां साहाय्येन अन्ततः दलेन २.३८ मिलियन अमेरिकीडॉलर् धनं संग्रहितम्, यत् अपेक्षितापेक्षया २० गुणाधिकम् अधिकम् आसीत्!

"स्टॉर्म गेट" इत्यस्य विषये क्रीडकानां महती अपेक्षा आसीत् । परन्तु अस्मिन् समये Steam इत्यत्र प्रक्षेपणं कृत्वा EA परीक्षणं आरब्धम्, अस्य क्रीडायाः वास्तविकं प्रदर्शनं सन्तोषजनकं नासीत् ।



क्रीडकानां प्रारम्भिककल्पनायां "स्टॉर्मगेट्" "स्टारक्राफ्ट्" + "वारक्राफ्ट् ३" इत्यस्य संयोजनम् अपि आसीत् । परन्तु यथा यथा अधिकाधिकं क्रीडासम्बद्धा सामग्री प्रकटिता भवति तथा तथा क्रीडकानां अपेक्षाः निरन्तरं न्यूनाः भवन्ति । तथा च "स्टॉर्म गेट" निःशुल्कः क्रीडा नास्ति प्रवेशशुल्कस्य अतिरिक्तं खिलाडयः नायकानां क्रयणार्थं वास्तविकधनस्य अपि व्ययस्य आवश्यकतां अनुभवन्ति ।





अस्मिन् स्तरे "स्टॉर्मगेट्" अद्यापि बीटा-रूपेण अस्ति इति तथ्यं कतिपयेषु सुसमाचारेषु अन्यतमम् अस्ति । कदाचित् अधिकं पालिशं कृत्वा भविष्ये क्रीडा उत्तमः उत्तमः च भवितुम् अर्हति । यदि भवान् त्वरितम् नास्ति तर्हि अगस्तमासस्य १४ दिनाङ्कपर्यन्तं प्रतीक्षां कर्तुं शक्नोति यदा क्रीडा निःशुल्कपरीक्षणार्थं उद्घाट्यते तथा च स्वयमेव तस्य अनुभवं कर्तुं शक्नोति।



अतः किं भवन्तः मन्यन्ते यत् आरटीएस-क्रीडाः पुनः महान् भवितुम् अर्हन्ति?