समाचारं

सैमसंग प्रथमवारं Exynos 2500 प्रोसेसरस्य अस्तित्वस्य पुष्टिं करोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् अद्यतनस्य द्वितीयत्रिमासे २०२४ तमस्य वर्षस्य अर्जनसम्मेलनस्य समये सैमसंग इलेक्ट्रॉनिक्स इत्यनेन प्रथमवारं स्वस्य नूतनपीढीयाः मोबाईल् प्रोसेसर एक्सिनोस् २५०० चिप् इत्यस्य अस्तित्वस्य पुष्टिः कृता।3nm प्रक्रियायाः उपयोगं कुर्वन् अयं चिप् Exynos W1000 इत्यस्य अनन्तरं Samsung इत्यस्य द्वितीयः 3nm चिप् अस्ति तथा च न्यूनातिन्यूनं केषुचित् Galaxy S25 श्रृङ्खला स्मार्टफोनेषु स्थापितः भविष्यति।


सैमसंग इत्यनेन उक्तं यत्,अस्य प्रणाली LSI विभागः प्रमुख-उत्पादानाम् आग्रहं पूरयितुं Exynos 2500 चिप्स् इत्यस्य स्थिरं आपूर्तिं सुनिश्चित्य कठिनं कार्यं कुर्वन् अस्ति . पूर्वं विमोचितस्य 3nm चिप् Exynos W1000 इत्यस्य मार्केट्-प्रतिसादः उत्तमः अस्ति, यत् द्वितीय-पीढीयाः GAA प्रक्रियायाः उपयोगेन Exynos 2500 चिप् इत्यस्य कार्यक्षमतायाः ऊर्जा-दक्षतायां च Samsung इत्यस्य विश्वासं जनयति

सैम्मोबाइलस्य समाचारानुसारं .सैमसंगः अधिकांशविपण्येषु गैलेक्सी एस २५ तथा गैलेक्सी एस २५+ इत्येतयोः एक्सिनोस् २५०० चिप् इत्यस्य उपयोगं करिष्यति इति अपेक्षा अस्ति , तथा च चीन-उत्तर-अमेरिका-सहिताः केचन प्रदेशाः Qualcomm Snapdragon 8 Gen 4 चिप्स् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति । गैलेक्सी एस २५ अल्ट्रा इत्यस्य विषये सम्भवति यत् सम्पूर्णा श्रृङ्खला स्नैपड्रैगन ८ जेन् ४ चिप् इत्यनेन सुसज्जिता भविष्यति ।

IT House इत्यनेन अवलोकितं यत् @OreXda इत्यस्य वार्तानुसारं Exynos 2500 10-कोर CPU डिजाइनस्य उपयोगं करिष्यति, यत्र एकः Cortex-X5 कोरः मुख्या आवृत्तिः 3.2GHz, त्रयः Cortex-A730 कोराः मुख्यावृत्तिः 2.3-2.5GHz, किञ्चित् न्यूनघटिकावेगयुक्तौ Cortex-A730 कोरौ, चत्वारि Cortex-A520 कोरौ च । ग्राफिक्स् प्रोसेसिंग् इत्यस्य दृष्ट्या एतत् AMD RDNA3 आर्किटेक्चर इत्यस्य आधारेण स्वयमेव विकसितेन Xclipse 950 GPU इत्यनेन सुसज्जितं भविष्यति इति अपेक्षा अस्ति ।