समाचारं

Microsoft earnings call: AI इत्यस्मिन् विशालनिवेशस्य फलं प्राप्तुं न्यूनातिन्यूनं १५ वर्षाणि यावत् समयः स्यात्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चित्र स्रोतः : दृश्य चीन

ब्लू व्हेल न्यूज, 31 जुलाई (रिपोर्टर झू जुंक्सी) सशक्तं प्रदर्शनं माइक्रोसॉफ्ट-संस्थायाः स्टॉक-मूल्ये न्यूनतां सहितुं न शक्तवान् । ३० जुलै दिनाङ्के स्थानीयसमये माइक्रोसॉफ्ट् इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य त्रैमासिकपरिणामस्य घोषणा कृता । यद्यपि कुलराजस्वं अर्जनं च द्वि-अङ्कीयवृद्धिं प्राप्तवान् तथापि निवेशकाः यस्य प्रश्नस्य उत्तरं दातुम् इच्छन्ति सः अस्ति यत् कृत्रिमबुद्धि-अन्तर्निर्मित-संरचनायां माइक्रोसॉफ्ट-संस्थायाः बृहत्-निवेशेन उचितं प्रतिफलं प्राप्तम् वा?

वित्तीयप्रतिवेदने दर्शयति यत् ३० जून दिनाङ्के समाप्तस्य चतुर्थे वित्तत्रिमासे माइक्रोसॉफ्टस्य कुलराजस्वं ६४.७ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १५% वृद्धिः अभवत्, प्रतिशेयरं समायोजितं आयं २.९५ अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १० इत्येव वृद्धिः अभवत् %, उभयम् अपि विश्लेषकानाम् अपेक्षायाः अपेक्षया किञ्चित् अधिकम्।

माइक्रोसॉफ्टस्य कार्यकारी उपाध्यक्षा मुख्यवित्तीयपदाधिकारी च एमी हुड् वित्तीयप्रतिवेदने अवदत् यत् "अस्माभिः वित्तवर्षस्य समाप्तिः ठोसत्रैमासिकेन कृता, यस्य मुख्यविषयः अभिलेख-आदेशस्य मात्रा आसीत्। माइक्रोसॉफ्ट-क्लाउड्-कम्प्यूटिङ्ग्-त्रिमासिक-आयः ३६.८ अरब-डॉलर्-पर्यन्तं, वर्षे -वर्षे एकविंशतिः%।"

परन्तु एनवीडिया इत्यादिषु एआइ-स्टॉकेषु तीव्रक्षयेन प्रभावितः सन् मार्केट् इत्यनेन दुर्बलप्रतिक्रिया दत्ता ।

वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं विपण्यस्य बन्दीकरणानन्तरं माइक्रोसॉफ्ट-कम्पन्योः शेयरमूल्यं ७% न्यूनीकृतम्, ततः क्षयः संकुचितः । वस्तुतः अस्मिन् वर्षे माइक्रोसॉफ्ट-संस्थायाः शेयर-मूल्यं प्रायः १३% अधिकं वर्धितम्, जुलै-मासस्य ५ दिनाङ्के च अभिलेख-उच्चतां प्राप्तवान् । परन्तु प्रौद्योगिक्याः स्टॉक्स् दुर्बलाः अभवन्, तथा च कृत्रिमबुद्धितरङ्गः अतिदूरं गतः वा इति विषये अद्यतननिवेशकानां चिन्तानां कारणेन माइक्रोसॉफ्टस्य स्टॉकमूल्यं पतितुं आरब्धम्।

विशिष्टव्यापारदृष्ट्या बुद्धिमान् मेघविभागः माइक्रोसॉफ्टस्य मेघव्यापारस्य मूलघटकः अस्ति तथा च मुख्यतया उद्यमानाम् मेघसेवाः समाधानं च प्रदाति त्रैमासिकस्य बुद्धिमान् मेघव्यापारराजस्वं २८.५ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १९% वृद्धिः अभवत्, परन्तु विश्लेषकाणां २८.६८ अब्ज अमेरिकीडॉलर् इत्यस्य अपेक्षायाः अपेक्षया न्यूनम्

तेषु Azure क्लाउड् कम्प्यूटिङ्ग् मञ्चात् अन्येभ्यः क्लाउड् सेवाभ्यः च राजस्वं २९% वर्धितम्, यत् अपेक्षितस्य ३०.६% इत्यस्मात् न्यूनम् अस्ति, पूर्वत्रिमासिकद्वयस्य तुलने विकासस्य दरः मन्दः अभवत् माइक्रोसॉफ्ट् इत्यनेन एजुर् इत्यस्य विशिष्टराजस्वदत्तांशं न प्रकाशितम्, परन्तु एआइ इत्यनेन प्रायः ८ प्रतिशताङ्कानां योगदानं कृतम् इति प्रकाशितम्, यत् पूर्वत्रिमासे ७ प्रतिशताङ्केभ्यः अधिकम् आसीत् ।

मेघव्यापारवृद्धेः मन्दतायाः अतिरिक्तं निवेशकाः एआइ-विषये माइक्रोसॉफ्ट-संस्थायाः विशालव्ययस्य विषये अपि अधिकं ध्यानं दातुं आरब्धाः सन्ति । वित्तीयप्रतिवेदने दर्शितं यत् अस्मिन् त्रैमासिके माइक्रोसॉफ्ट-संस्थायाः पूंजीव्ययः १९ अरब अमेरिकी-डॉलर् यावत् अभवत्, वर्षे वर्षे ७७.६% वृद्धिः, पूर्वत्रिमासे १४ अरब अमेरिकी-डॉलर्-रूप्यकाणां अपेक्षया महती वृद्धिः च अभवत्

अर्जनस्य आह्वानस्य समये एमी हुड् इत्यनेन व्याख्यातं यत् क्लाउड् कम्प्यूटिङ्ग् तथा एआइ-सम्बद्धाः व्ययः कुलपूञ्जीव्ययस्य प्रायः सर्वेषां भागं भवन्ति तेषु प्रायः अर्धं आधारभूतसंरचनायाः आवश्यकताः सन्ति, शेषः सम्बन्धितः व्ययः मुख्यतया सर्वराणां कृते उपयुज्यते, यत् ग्राहकानाम् आग्रहसंकेतानां आधारेण CPU, GPU इत्यादीनि सेवानि प्रदास्यति

एमी हुड् इत्यनेन अपि उक्तं यत् माइक्रोसॉफ्ट् इत्यस्य योजना अस्ति यत् सः आधारभूतसंरचनानिवेशस्य विस्तारं, आँकडाकेन्द्राणां निर्माणं, पट्टे च निरन्तरं करिष्यति, तथा च २०२५ वित्तवर्षे पूंजीव्ययः अस्मिन् वित्तवर्षे अधिकः भविष्यति इति अपेक्षा अस्ति। सा अवदत् यत् कृत्रिमबुद्धिसेवानां माङ्गल्याः समर्थनाय एषः व्ययः आवश्यकः अस्ति, तथा च भूमिः, दत्तांशकेन्द्राणि च दीर्घकालीनसम्पत्तयः सन्ति, येषां फलं १५ वर्षाणि वा अधिकं वा न भवेत्

माइक्रोसॉफ्टस्य अध्यक्षः मुख्यकार्यकारी च सत्यनाडेल्ला निवेशकान् आश्वासितवान् यत् माइक्रोसॉफ्टः पूंजीव्ययस्य प्रबन्धनं दीर्घकालीनसम्पत्त्याः निर्माणं च जानाति। एकदा माङ्गलिकासंकेताः आविष्कृताः भवन्ति तदा उपकरणानि योजिताः भविष्यन्ति, आँकडाप्रशिक्षणस्य परिमाणं च वर्धते। सः अवदत् यत् यत् अधिकं महत्त्वपूर्णं तत् अस्ति यत् उपयोक्तृभ्यः समीचीनं समुचितं च उत्पादमिश्रणं प्रदातुं अवसरान् गृहीत्वा मूल्यवर्धनं चालयितुं शक्यते।

परन्तु निवेशकाः विस्तारितेन पेबैकसमयेन निराशाः भवितुम् अर्हन्ति। वित्तीयसेवाकम्पनीयाः सिनोवस् ट्रस्ट् इत्यस्य वरिष्ठः पोर्टफोलियो प्रबन्धकः डैनियल मोर्गनः रायटर् विश्लेषणं प्रति अवदत् यत्, "वालस्ट्रीट् इत्यत्र बहु ​​धैर्यं नास्ति। ते भवन्तं अरबौ डॉलरं व्यययन्तं पश्यन्ति तथा च ते राजस्वस्य वृद्धिं अपि द्रष्टुम् इच्छन्ति। यदि प्रदर्शनस्य एतानि कम्पनयः अपेक्षां न पूरयित्वा वा तान् सम्यक् न अतिक्रम्य वा हिट् गृह्णन्ति” इति ।

गतसप्ताहे अन्यः प्रौद्योगिकीविशालकायः गूगलः स्वस्य नवीनतमं त्रैमासिकवित्तीयप्रतिवेदनं प्रकाशितवान् अपि च यतोहि पूंजीव्ययः मार्केट्-अपेक्षाभ्यः दूरं अतिक्रान्तवान् तथा च एआइ-तः राजस्ववृद्धिः मध्यमा आसीत्, तस्मात् शेयर-मूल्यं न्यूनीकृतम्।

गूगलस्य मुख्यकार्यकारी सुन्दरः पिचाई इत्यनेन तस्मिन् समये अर्जन-आह्वानस्य बोधः कृतः यत् एआइ-मध्ये न्यूननिवेशस्य जोखिमः अतिनिवेशस्य जोखिमात् दूरं अधिकः अस्ति । यदि अतिनिवेशः भवति चेदपि, वर्तमाननिवेशानां उपयोगः आँकडाकेन्द्रादिषु अन्यकार्येषु भवितुं शक्यते, तथा च एआइ-दौडस्य अग्रे न स्थातुं कम्पनीयां अधिकः गम्भीरः नकारात्मकः प्रभावः भविष्यति

मेटा, अमेजन इत्यादयः प्रौद्योगिकीविशालाः अपि अस्मिन् सप्ताहे वित्तीयप्रतिवेदनानि प्रकाशयिष्यन्ति, तथा च एआइ-सम्बद्धाः पूंजीव्ययः निरन्तरं केन्द्रीकृताः भविष्यन्ति इति अपेक्षा अस्ति। माइक्रोसॉफ्ट् इत्यनेन स्वस्य परिणामस्य घोषणायाः अनन्तरं मेटा, अमेजन इत्येतयोः द्वयोः अपि घण्टानां अनन्तरं प्रायः ३% न्यूनता अभवत् ।