समाचारं

मम श्वश्रूः स्वयमेव निर्मितं नूतनं गृहं दर्शयामि It’s so beautiful!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवगृहस्य अलङ्कारः मम श्वश्रूः कृतः, अहं भागं न गृहीतवान्। अहं प्रथमं किञ्चित् भीतः आसम् यत् सा सम्यक् अलङ्कारं न करिष्यति इति सर्वथा वयं एकस्यामेव पीढीयाः न स्मः। परन्तु मम चुम्बनार्थं समयः नास्ति यतः मया कार्यं कर्तव्यम् अस्ति । तथापि तस्याः दृष्टिः एतावत् उत्तमः भविष्यति इति मया अपेक्षितं नासीत् । गृहस्य अलङ्कारस्य समाप्तेः अनन्तरं तत् अतीव सुन्दरम् आसीत्, अहं च अतीव सन्तुष्टः अभवम् । इदानीं भवन्तं तत् द्रष्टुं नेष्यामि। मम श्वश्रूः मम कृते यत् नवीनं गृहं अलङ्कृतवती।

अलङ्कारार्थं गलियारे केचन अलङ्कारचित्राः प्रयुक्ताः आसन्, येन सम्पूर्णः गलियारा एतावत् एकरसः न दृश्यते ।



मुख्यशय्याकक्षे कालीनयुक्ता विशाला बालकनी अस्ति, यत्र अवकाशसमये पठितुं, चायं पिबितुं, गपशपं कर्तुं च शक्यते । बहिः दृश्यानि अपि द्रष्टुं शक्यन्ते ।



प्रतीक्ष्यताम्, क्षेत्रं किञ्चित् लघु अस्ति, अतः शीतलकं तस्मिन् न उपयुज्यते, अतः केवलं वासगृहे भोजनकक्षे च स्थापयितुं शक्यते । भोजनालयः अपि किञ्चित् लघुः अस्ति, केवलं एषः एव मेजकुर्सीसमूहः अस्ति । परन्तु अन्तरिक्षं सम्यक् अस्ति तथा च अत्र अत्यधिकं जनसङ्ख्या नास्ति।



अन्यकोणात् पश्यन् अद्यापि सुन्दरम् अस्ति । यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु



यूरोपीयशैल्याः शय्या गुलाबीमशकजालेन सह युग्मितः अस्ति । यद्यपि किञ्चित् विचित्रं भवति तथापि मम श्वश्रूः धन्यवादं वक्तुम् इच्छामि। किन्तु सा तस्मिन् बहु चिन्तनं कृतवती ।



टीवी पृष्ठभूमिभित्तिः सरलः अस्ति, अत्यधिकं अलङ्कारं विना, केवलं संगमरवरेण पक्की अस्ति। परन्तु एतत् सरलं सुरुचिपूर्णं च दृश्यते।