समाचारं

वासगृहस्य स्वतन्त्रता

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


▶️क्रीडां कर्तुं क्लिक् कुर्वन्तु

एकेन सारगर्भितविन्यासेन लचीलानाकारैः च यदा गृहे केन्द्रीयः फर्निचरः - सोफा - बहिः आगच्छति तदा वासगृहस्य जनानां च सम्बन्धः स्वाभाविकतया स्वतन्त्रः जीवनशक्तिपूर्णः च भवति

अस्मिन् वर्षे प्रमुखवास्तुकला-डिजाइन-माध्यमानां सूचीषु नित्यं अतिथिः, दक्षिण-टायरोल-नगरस्य वास्तुकारः, डिजाइनरः च यवेस्-इत्येतत् मिनोट्टी-नगरं प्रति आनयति, यत् मेड-इन्-इटली-इत्यस्य मॉडलं, द्वय-आत्म-युक्तं आसन-प्रणालीं, एटिपिकल-सोफा-समूहं च दृश्यं।




गम्भीरसंयमस्य स्मार्ट-वक्रतायाः च संलयनं, बाह्यरूपं व्यावहारिकं च कार्यं, यवेस् तर्कसंगत-आयतन-वास्तुकलानां तथा कार्बनिकरूपस्य विन्यासस्य च आदर्श-एकीकरणं वक्तुं शक्यते


एकीकृतस्य आसनस्य चिकनी आकारः आकर्षकं ज्यामितीयं गभीरं आरामदायकं चापविन्यासं च निर्माति: खाड़ी इव यवेस् इत्यस्य उद्घाटितं स्थानं नित्यं परिवर्तमानसमकालीनजीवनस्य अन्तरव्यक्तिगतसम्बन्धानां च अनुकूलतायै लघुमेजं वा ओटोमनं वा समायोजयितुं शक्नोति।





पृष्ठाश्रमः आसनस्य वक्रतां समर्थयति, खण्डित "वास्तुकला" इत्यस्मिन् अन्तरं निर्माति, येन यवेस् इत्यस्य विभिन्नमॉड्यूलानां निरन्तरव्यवस्था सर्वथा एकरसः न दृश्यते .


तदतिरिक्तं, अनुकूलितशिल्पविवरणानि अपि यवेस् पूर्णतरं दृश्यन्ते असममितसिलाई न केवलं एल्युमिनियमपदानां स्थितिं मेलयति, अपितु सोफे लयस्य भावः अपि ददाति।



यवेस् गतिशीलविभागे द्वौ भिन्नौ आसनौ अपि समाविष्टौ स्तः: एकं एकखण्डीयं आसनं भवति, यत् यवेस् अधिकं आधुनिकं फैशनयुक्तं च दृश्यते, अपरं आसनकुशनयुक्तं आसनं भवति, यस्याः तुल्यकालिकरूपेण पारम्परिकशैली अस्ति






हन्नेस् पीर् इत्यनेन डिजाइनं कृतं यवेस् मिनोट्टी इत्यस्य डिजाइनभाषायाः आरामस्य, सौन्दर्यस्य, कार्यात्मकस्य च सिद्धान्तानां सम्यक् व्याख्यां करोति, यस्याः असममितं, सजीवं च रूपेण, इदं मिनोट्टी इत्यस्य कालातीतरुचिं प्रतिबिम्बयति, विविधस्थानेषु, वातावरणेषु च सहजतया, आरामेन च अनुकूलतां प्राप्तुं शक्नोति

Minotti X Hannes सहकर्मी

"विविधता" हनेस् पीरस्य कार्यस्य मूलसंकल्पनासु अन्यतमम् अस्ति, यत् वास्तुकला, इतिहासः, अत्याधुनिकप्रौद्योगिक्याः च तस्य व्यापकं अन्वेषणं प्रतिनिधियति । काव्यदृष्टेः कठोरनिर्माणसिद्धान्तानां च सम्यक् अन्तर्गुहनं, समकालीनस्य, पारम्परिकस्य, आधुनिकस्य च भाषायाः सामञ्जस्यपूर्णं मिश्रणं, स्टूडियो हनेस् पीयरस्य सौन्दर्यशैलीं परिभाषयति हनेस् पीर् इत्यनेन गुणवत्तायाः शिल्पस्य च अनुरागः अपि मिनोट्टी इत्यनेन सह सहकारेण निर्मितस्य २०२४ तमे वर्षे निर्मितस्य संग्रहे एकीकृतः अस्ति ।


लेखन/सम्पादन:विन

प्ररचन:अण्डी

चित्रं प्रदत्तम्:मिनोट्टि