समाचारं

Samsung Galaxy S25 Ultra इत्यस्य स्मृतिविन्यासस्य महत्त्वपूर्णं उन्नयनं कृतम् अस्ति, यत्र बहुकार्यक्षमता अधिका अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगामिवर्षस्य आरम्भे गैलेक्सी एस २५ श्रृङ्खला प्रक्षेपणं भविष्यति, परन्तु लीक्स् अस्मान् पूर्वमेव तस्य विषये किञ्चित् अन्वेषणं ददति। S25 Ultra इत्यस्य पूर्ववर्ती इत्यस्य अपेक्षया विशालः स्मृति-उन्नयनः भवितुम् अर्हति इति नूतन-प्रतिवेदने उक्तम् । टिप्स्टर @UniverseIce इत्यस्य दावानुसारं Galaxy S25 Ultra इत्यनेन 16GB यावत् स्मृतिः प्रदातुं शक्यते। यदि एषा वार्ता सत्या अस्ति तर्हि एतस्य अर्थः स्यात् यत् S24 Ultra इत्यस्य अपेक्षया महत्त्वपूर्णं उन्नयनं भवति, यस्मिन् 12GB पर्यन्तं रैम् अस्ति ।


यद्यपि लीकरः S25 Ultra इत्यस्य नाम न उल्लेखितवान् तथापि तस्य हाले कृतानि पोस्ट् प्रायः सर्वाणि Samsung विषये सन्ति, येन सूचितं यत् एषः विशेषः टिप् कोरिया-कम्पनीयाः आगामि-प्रमुखस्य विषये अस्ति

अन्यः टिप्स्टरः @theonecid इत्यपि अस्य अफवाहस्य पुष्टिं करोति इव दृश्यते यत् सः दावान् करोति यत् गैलेक्सी एस २५ तथा गैलेक्सी एस २५ प्लस् इत्येतयोः मध्ये १२जीबी यावत् स्मृतिः भविष्यति, यदा तु गैलेक्सी एस २५ अल्ट्रा इत्येतयोः मध्ये १६जीबी यावत् स्मृतिः भविष्यति। न तु पोस्ट् स्पष्टतया उक्तं यत् ते उच्चस्तरीयमाडलस्य विषये वदन्ति, परन्तु सम्भाव्यते यत् तथैव भवति, यस्य अर्थः अस्ति यत् Galaxy S25 तथा S25 Plus इत्येतयोः मध्ये अद्यापि 8GB RAM संस्करणेषु आगन्तुं शक्यते, यदा तु आधार S25 Ultra इत्यत्र केवलं 12GB RAM भवितुम् अर्हति।


तत् उक्तं, यदि CID इत्यस्य पोस्ट् सटीकं भवति तर्हि तस्य अर्थः स्यात् यत् शीर्ष-अन्त-गैलेक्सी S25 तथा S25 Ultra इत्येतयोः स्व-पूर्ववर्तीनां अपेक्षया 4GB अधिकं RAM भविष्यति तथापि S25 Plus इत्यस्य कृते एतादृशी उन्नयन-योजना नास्ति; यतो हि नियमित S24 केवलं 8GB पर्यन्तं रैम भवति, S24 Plus तथा S24 Ultra इत्येतयोः मध्ये 12GB पर्यन्तं रैम भवति ।

तत्सम्बद्धं अस्मिन् वर्षे पूर्वं प्रकाशितेन प्रतिवेदनेन दावितं यत् गैलेक्सी एस २५ श्रृङ्खला LPDDR6 स्मृतिः युक्ता भविष्यति, या गैलेक्सी एस २४ श्रृङ्खलायाः उपकरणेषु DDR5 स्मृतिः उन्नतसंस्करणम् अपि अस्ति @UniverseIce इत्यस्य अन्यत् नवीनतमं पोस्ट् दावान् करोति यत् Galaxy S25 Ultra 5000mAh बैटरी 45W तारयुक्तं चार्जिंग् स्पीड् च सह आगमिष्यति। एते स्पेसिफिकेशन्स् Galaxy S24 Ultra इत्यस्य समानाः सन्ति, यस्य अर्थः अस्ति यत् अग्रिमः Samsung flagship सम्भवतः बैटरी उन्नयनं न प्रदास्यति यस्य आशा बहवः सन्ति।

ज्ञातव्यं यत् एताः अफवाः अद्यापि Samsung इत्यनेन आधिकारिकतया पुष्टिः न कृता, अतः सावधानीपूर्वकं व्यवहारं कुर्वन्तु।