समाचारं

अन्तिम उन्नयनात् केवलं एकवर्षं यावत् iPhone 16 Pro श्रृङ्खला Wi-Fi 7 इत्यनेन सुसज्जितं भविष्यति इति चर्चा अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Wi-Fi 7 रूटर् इदानीं अतीव महत् मूल्यं वर्तते, परन्तु यदि iPhone 16 Pro इत्यस्मिन् द्रुतं वायरलेस् नेटवर्क् प्रौद्योगिकी भविष्यति इति अफवाः सत्याः सन्ति तर्हि तत् मूल्यं दीर्घकालं न तिष्ठति। एप्पल्-कम्पनी चिरकालात् Wi-Fi 6e प्रौद्योगिकीम् न स्वीकुर्वति । २०२४ तमस्य वर्षस्य सितम्बरमासे एप्पल् प्रथमवारं iPhone15 Pro तथा iPhone 15 Pro Max इत्येतयोः प्रौद्योगिकीयोः उपयोगं करिष्यति ।


यदि मंगलवासरे DigiTimes इत्यस्मात् आपूर्तिश्रृङ्खलाप्रतिवेदनं समीचीनं भवति तर्हि iPhone 16 Pro श्रृङ्खलायाः क्रमेण उन्नयनं भवितुम् अर्हति। वाई-फाई ७ स्वीकर्तुं निर्मातृणां विषये अधिकचर्चायां प्रकाशनेन उक्तं यत् iPhone 16 Pro इत्यस्य नूतनतरं मानकं स्वीकर्तुं "व्यापकतया अपेक्षितम्", यत् प्रथमवारं २०२३ तमे वर्षे प्रारम्भं भविष्यति, २०२४ तमे वर्षे च अन्तिमरूपेण निर्धारितं भविष्यति

एप्पल्-हार्डवेयरस्य संक्षिप्तं उल्लेखं विहाय अन्यत् बहु किमपि प्रतिवेदने नास्ति । जालस्य द्वयोः अन्तेषु (ग्राहकाः अभिगमबिन्दवः च) समीचीनहार्डवेयर्-सहितं उपयोक्तारः उत्तमं विलम्बं वेगं च अपेक्षितुं शक्नुवन्ति ।

वाई-फाई-इत्यस्मिन् आवृत्ति-पट्टिकानां श्रृङ्खला भवति, ये चैनलेषु विभक्ताः सन्ति, प्रत्येकस्य चैनलस्य विस्तारः च जालस्य गतिं, कार्यक्षमतां च निर्धारयति । केवलं ६ GHz-पट्टिकां दृष्ट्वा तस्मिन् पट्टिकायां Wi-Fi-इत्यनेन ६० चैनल्-स्थानानि भवितुम् अर्हन्ति । Wi-Fi 6E इत्यस्य चैनलस्य विस्तारः 160 Mhz अस्ति । 6Ghz बैण्ड् इत्यस्मिन् Wi-Fi 7 चैनल्स् द्विगुणाः सन्ति, 320 Mhz पर्यन्तं भवन्ति ।

Wi-Fi 7 इत्यस्मिन् अन्ये अपि गति-वर्धक-प्रगतयः सन्ति, यथा बहु-संयोजन-सञ्चालनम्, यत् बहु-आवृत्ति-बैण्ड्-इत्येतयोः एकस्मिन् संयोजने संयोजयति वाई-फाई 7 इत्यस्मिन् अन्यः बृहत् सुधारः तथाकथितः द्विघात-व्याप्ति-मॉडुलेशन् अस्ति, यत् वेगस्य कृते रेन्ज-व्यापारं करोति ।

अपरपक्षे अद्यत्वे अस्य प्रौद्योगिक्याः लाभं ग्रहीतुं महत्त्वपूर्णं वित्तीयनिवेशस्य आवश्यकता वर्तते । eero Max 7 mesh Wi-Fi router इत्यस्य मूल्यं $600 अस्ति । त्रिखण्डीयः Eero Pro 6e मेष रूटरः $550 मूल्ये विक्रीयते ।

आपूर्तिकर्तानां मध्ये अपि एतादृशाः मूल्यान्तराः सन्ति । नेट्गियर ऑर्बी ९८० वाई-फाई ७ रूटरस्य त्रिखण्डीयः सेट् २,२५० डॉलरपर्यन्तं विक्रीयते । Netgear Wi-Fi 6e श्रृङ्खलायां अपि एतादृशाः मॉडलाः तस्य मूल्यस्य आर्धेभ्यः न्यूनाः सन्ति ।

अनुमानतः व्यापकरूपेण स्वीकरणेन Wi-Fi 7 रूटरस्य मूल्यं न्यूनीभवति। Wi-Fi 6 तथा Wi-Fi 6e routers इत्येतयोः मूल्ययोः न्यूनतायै किञ्चित् समयः स्यात् ।