समाचारं

जापानदेशे iPhone उपग्रह आपत्कालीन-कॉल-कार्यं प्रभावी भवितुं आरभते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः प्रकाशितः iOS 17.6 अपडेट् उपग्रहस्य SOS क्षमतां जापानदेशं प्रति विस्तारयति इति एप्पल् इत्यस्य सूचना अस्ति। iPhone 14 अथवा iPhone 15 इत्यनेन सह जापानी उपयोक्तारः Wi-Fi अथवा सेलुलर नेटवर्क् अनुपलब्धत्वेऽपि आपत्कालीनसेवाभिः सह सम्पर्कं कर्तुं Satellite SOS सुविधायाः उपयोगं कर्तुं शक्नुवन्ति।


२०२२ तमे वर्षे एप्पल्-कम्पनी प्रथमवारं उपग्रहमार्गेण आपत्कालीनसेवाम् iPhone १४ मॉडल्-प्रक्षेपणेन प्रारब्धवती, परन्तु प्रारम्भे सा अमेरिका-कनाडा-देशेषु एव सीमितम् आसीत् ततः परं एप्पल् अधिकदेशेषु तस्य विस्तारार्थं कार्यं कुर्वन् अस्ति ।

जापानदेशे अनेकाः भिन्नाः आपत्कालीनसम्पर्कसङ्ख्याः सन्ति, येषु सर्वेषु आपत्कालीनसेवाभिः सह उपग्रहद्वारा सम्पर्कः कर्तुं शक्यते, यत्र अग्नि-एम्बुलेन्स-सेवानां कृते ११९, पुलिस-सङ्घस्य ११०, तट-रक्षकस्य ११८ च सन्ति यदा भवान् स्वस्य सेलफोनस्य अथवा Wi-Fi संयोजनस्य परिधितः बहिः भवति तदा Find My Location इत्यस्य अद्यतनीकरणाय अपि उपग्रहसम्बद्धानां उपयोगः कर्तुं शक्यते । एतत् विशेषता जापानदेशे निवसतां जनानां कृते अपि च जापानदेशं गच्छन्तीनां पर्यटकानां कृते उपलभ्यते ।

उपग्रहमार्गेण SOS ग्लोबलस्टार इत्यनेन सह साझेदारीद्वारा सम्भवं भवति, तथा च iPhone 14 तथा iPhone 15 मॉडल् येषु देशेषु एतत् विशेषता उपलब्धं तत्र ग्लोबलस्टार उपग्रहैः सह सम्बद्धुं शक्नुवन्ति एकदा भवान् स्वस्य iPhone 14 अथवा iPhone 15 सक्रियं करोति तदा सेवा वर्षद्वयं यावत् निःशुल्कं भविष्यति। एप्पल् इत्यनेन द्विवर्षीयकालस्य समाप्तेः अनन्तरं उपग्रहद्वारा आपत्कालीनसेवाप्रदानस्य मूल्यं न घोषितम्।

अमेरिका, कनाडा, फ्रांस्, जर्मनी, आयर्लैण्ड्, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया, आस्ट्रिया, बेल्जियम, इटली, लक्जम्बर्ग्, न्यूजीलैण्ड्, पुर्तगाल, स्विट्ज़र्ल्याण्ड्, स्पेन्, नेदरलैण्ड् च देशेषु उपग्रहद्वारा आपत्कालीनसंकेताः प्राप्तुं शक्यन्ते