समाचारं

चीनीव्यापारिणां व्यक्तिगतः अनुभवः जर्मन-फूजिया-वाणिज्यसङ्घस्य अध्यक्षः झोउ होङ्गटुः : सांस्कृतिकपर्यटनं स्थायिपर्यटनं च नवीनप्रवृत्तयः अभवन्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, जुलाई ३१ (लिन वानसी) मूलतः निर्माण अभियंता भवितुं कल्पनातः आरभ्य यूरोपस्य प्रसिद्धतमासु चीनीयपर्यटनकम्पनीषु एकस्याः स्थापनापर्यन्तं विगतविंशतिवर्षेषु जर्मन-फुजियान-वाणिज्यसङ्घस्य अध्यक्षः कैयुआन् यात्रासमूहस्य अध्यक्षः झोउ होङ्गटुः अन्तर्जालस्य परिवर्तनं, उदयमानस्य पर्यटनविपण्यस्य विकासं च दृष्टवान् ।

चीन-सिंगापुर-जिंग्वेई-सङ्गठनस्य साक्षात्कारे झोउ होङ्गटुः अवदत् यत् पर्यटन-विपण्यस्य विविधाः व्यक्तिगताः च आवश्यकताः सांस्कृतिकपर्यटन-उद्योगस्य नवीनतां उन्नयनं च प्रवर्धितवन्तः। एकः अभ्यासकः इति नाम्ना सः चीनीयविदेशीयपर्यटनयोः एकीकरणे विश्वासेन परिपूर्णः अस्ति ।


जर्मन-फुजियान्-वाणिज्यसङ्घस्य अध्यक्षः, कैयुआन्-यात्रासमूहस्य अध्यक्षः च साक्षात्कारार्थी झोउ होङ्गटु इत्यनेन प्रदत्तः

  कालस्य विकासस्य अनुकूलतां कुर्वन्तु

१९७९ तमे वर्षे झोउ होङ्गटु इत्यस्य जन्म फुजियान्-देशस्य जिन्जियाङ्ग-नगरे साधारणकुटुम्बे अभवत् । १९९७ तमे वर्षे झोउ होङ्गटुः वास्तुकला-इञ्जिनीयरिङ्ग-विषये मुख्यशिक्षणं प्राप्य टोङ्गजी-विश्वविद्यालये प्रवेशं प्राप्तवान् । चतुर्वर्षेभ्यः अनन्तरं सः म्यूनिख-नगरस्य तकनीकीविश्वविद्यालये वास्तुकला-इञ्जिनीयरिङ्ग-विषये स्नातकोत्तरपदवीं प्राप्तुं जर्मनीदेशम् आगतः ।

झोउ होङ्गटु इत्यनेन अवलोकितं यत् नूतनानां छात्राणां जर्मनविश्वविद्यालयानाम् अध्यापनपद्धतिषु शीघ्रमेव अनुकूलनं कर्तव्यम्, तेषां कृते अपि अपार्टमेण्टं भाडेन ग्रहीतुं आवश्यकता आसीत् तथापि अस्य कृते संचारमञ्चः नासीत् तत्कालीनसूचनाः प्रकाराः, संचारः च अतीव दुर्बलः आसीत् ।

तस्मिन् समये अन्तर्जालस्य आरम्भः एव आरब्धः आसीत्, परन्तु भविष्ये जीवनपद्धतिं पूर्णतया परिवर्तयिष्यति इति झोउ होङ्गटुः पूर्वमेव अनुभूतवान् आसीत् । अन्तर्राष्ट्रीयछात्राणां स्थानीयजीवने उत्तमरीत्या अनुकूलतां प्राप्तुं संवादं कर्तुं ऑनलाइन-मञ्चस्य आवश्यकता वर्तते, अतः झोउ होङ्गटु-इत्यनेन चीनीय-अनलाईन-समुदायस्य स्थापना कृता-Kaiyuan.com इति ।

झोउ होङ्गटु इत्यनेन उक्तं यत् यदा प्रथमवारं स्थापितं तदा Kaiyuan.com इत्यस्य व्यावसायिकविचाराः नासीत् तथा च मुख्यतया जर्मनीदेशे स्थानीयव्यावहारिकसूचनाः साझां कर्तुं उपयुज्यते स्म, यथा गृहाणि किरायेण, सेकेण्डहैण्ड् मालव्यवहारः, शिक्षणस्य अनुभवाः, जर्मनकानूनविनियमानाञ्च परिचयः च अन्ये विषयाः येषां विषये अन्तर्राष्ट्रीयछात्राः चिन्तयन्ति।

२००३ तमे वर्षे अन्ते Kaiyuan.com इत्यनेन प्रथमः वाणिज्यिकविज्ञापनव्यापारः प्राप्तः, Kaiyuan.com इत्यपि सरल-अनलाईन-मञ्चात् व्यापक-पोर्टल्-जालस्थले परिणतुं आरब्धवान्

२००५ तमे वर्षे म्यूनिखस्य तकनीकीविश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा झोउ होङ्गटुः कैयुआन् डॉट कॉम् इत्यस्य कार्ये समर्पितवान् । २००५ तमे वर्षे डिसेम्बरमासे जर्मनीदेशस्य म्यूनिखनगरे कैयुआन् डॉट कॉम् इत्यस्य आधिकारिकरूपेण पञ्जीकरणं जातम्, कैयुआन् यात्रासमूहस्य स्थापना च अभवत् ।

स्वस्य उद्यमशीलतायाः तर्कस्य विषये वदन् झोउ होङ्गटुः अवदत् यत्, "अहं मन्ये यत् मम स्वस्य व्यवसायस्य आरम्भः सर्वदा एव एकः विकासः अभवत् यः समयस्य आवश्यकतानुसारं भवति। यदा मीडियायातायातः निश्चितपरिमाणं प्राप्नोति तदा भवद्भिः लाभप्रदं प्रतिरूपं अन्वेष्टव्यम्। सक्रियः popularity of online forums requires offline सहकार्यं कृत्वा क्रियाकलापानाम् सञ्चयेन पर्यटनयात्राणां आयोजनं उपयुक्तः उपायः अभवत्।"

पर्यटनव्यापारः क्रमेण कैयुआन् यात्रासमूहस्य मुख्यव्यापारः अभवत् । झोउ होङ्गटु इत्यनेन उक्तं यत् २००६ तमे वर्षात् कैयुआन् पर्यटनस्य तीव्रगत्या विकासः अभवत् ततः पूर्वं कैयुआन् डॉट कॉम इत्यनेन बहुधा ऑनलाइन-यातायातस्य सञ्चयः कृतः आसीत् यथा एव कैयुआन्-यात्रा-समूहः स्वस्य यात्रा-टिकट-व्यापारं प्रारब्धवान्, तथैव बहुधा परिवर्तिताः उपयोक्तारः ऑनलाइन-रूपेण प्राप्तवन्तः, शीघ्रमेव नेतृत्वं च कृतवान् मार्गः । निरन्तर-अनलाईन-विपणनेन सह मिलित्वा कैयुआन्-पर्यटनस्य व्यवसायः एकस्मिन् वर्षे व्यावसायिक-मात्राम् अवाप्तवान् यत् पारम्परिक-पर्यटन-कम्पनयः प्रायः १० वर्षेषु प्राप्तुं शक्नुवन्ति

अन्तिमेषु वर्षेषु अन्तर्जाल-उद्योगस्य परिवर्तनेन विकासेन च जालस्य, सामाजिकमञ्चानां च रूपे पृथिवीकम्पनं परिवर्तनं जातम् । कैयुआन् यात्रायाः ग्राहक-अधिग्रहण-चैनलाः प्रारम्भिक-पीसी-जालस्थल-पोर्टल्-तः आरभ्य मोबाईल-एपीपी/मिनी-कार्यक्रमपर्यन्तं, यातायात-आकर्षणार्थं सर्च-इञ्जिन-कीवर्ड-भ्यः आरभ्य, विविध-सामाजिक-माध्यम-मूल्यांकन-सिफारिशेभ्यः, ऑनलाइन-मञ्चेभ्यः सामाजिक-माध्यमेभ्यः यावत् लाइव-प्रसारण-पर्यन्तं च सन्ति

"अन्तर्जालप्रौद्योगिक्याः प्रत्येकं परिवर्तनेन सह कैयुआन् पर्यटनस्य ग्राहकप्राप्तिमार्गेषु परिवर्तनेन विपणनपद्धतिषु अपि परिवर्तनं भवति।"

झोउ होङ्गटु इत्यस्य मतं यत् कैयुआन् पर्यटनस्य लाभः प्रत्यक्षतया उपयोक्तृभ्यः प्राप्तुं, उत्पादानाम् आवश्यकतां अवगन्तुं, अग्रभागस्य पृष्ठभागस्य च एकीकरणं प्राप्तुं च क्षमतायां निहितम् अस्ति तथा च ऑनलाइन प्रौद्योगिक्याः तथा ऑनलाइन प्रचारस्य विपणनस्य च लाभैः सह मिलित्वा पर्यटनम् व्यापारस्य तीव्रगत्या विकासः अभवत् ।

वर्तमान समये कैयुआन् यात्रासमूहः बहिर्गमनपर्यटनं, चीनीयमाध्यमं, सीमापारं ई-वाणिज्यम्, सांस्कृतिकशिक्षा, जनकल्याणनिधिं च एकीकृत्य व्यापकबहुराष्ट्रीयउद्यमसमूहरूपेण विकसितः अस्ति

२००८ तमे वर्षे चीनदेशात् बहिः गमनस्य माङ्गल्यां महतीं वृद्धिं दृष्ट्वा झोउ होङ्गटु इत्यनेन बीजिंगनगरे शाखा स्थापिता । सम्प्रति कैयुआन् यात्रासमूहस्य म्यूनिख-मुख्यालयः मुख्यालयः अस्ति, तस्य शाखाः चीन-जर्मनी, फ्रान्स्, इटली, आस्ट्रिया, डेन्मार्क्, युनाइटेड् किङ्ग्डम्, मेक्सिको, आस्ट्रेलिया, वियतनाम इत्यादिषु देशेषु सन्ति

सांस्कृतिकपर्यटनं स्थायिपर्यटनं च नवीनप्रवृत्तयः भवन्ति

चीनस्य अर्थव्यवस्थायाः विकासेन जनानां जीवनस्तरस्य सुधारेण च बहिर्गच्छन्त्याः पर्यटनस्य माङ्गलिका महती वर्धिता अस्ति ।

अस्मिन् वर्षे मेमासे Ctrip Group इत्यनेन प्रकाशितं "Ctrip Inbound and Outbound Travel Consumption Trend Insight Report 2023-2024" इति ज्ञायते यत् अन्तर्राष्ट्रीयपर्यटन-उद्योगः निरन्तरं पुनर्प्राप्तेः दिशि गच्छति। संयुक्तराष्ट्रपर्यटनसङ्गठनस्य आधिकारिकतथ्यानुसारं २०२३ तमस्य वर्षस्य अन्ते यावत् वार्षिकानाम् अन्तर्राष्ट्रीयपर्यटकानाम् संख्या प्रायः १.३ अर्बं यावत् अभवत्, २०१९ तमे वर्षे समानकालस्य ८८% यावत् पुनः प्राप्ता अन्तर्राष्ट्रीययात्रामागधायां विस्फोटकवृद्धिः, विमानपरिवहनक्षमतायां निरन्तरं वृद्धिः, वैश्विकपर्यटनउद्योगस्य आपूर्तिशृङ्खलायाः क्रमेण पुनः आरम्भः च संयुक्तरूपेण अन्तर्राष्ट्रीययात्राविपण्ये नूतनजीवनशक्तिं प्रविष्टवन्तः, येन सूचयति यत् पर्यटनविपण्यं व्यापकं च २०२४ तमे वर्षे प्रबलतया पुनर्प्राप्तिः अभवत् ।

अस्मिन् वर्षे फेब्रुवरीमासे चीनपर्यटनअकादमीद्वारा प्रकाशितेन "चीनबहिःपर्यटनविकासवार्षिकप्रतिवेदनेन (२०२३-२०२४)" ज्ञातं यत् २०२३ तमे वर्षे बहिर्गच्छन्त्याः पर्यटकानाम् संख्या ८७ मिलियनं अधिका भविष्यति, २०२४ तमे वर्षे बहिर्गच्छन्तीनां पर्यटकानां संख्या भविष्यति इति पूर्वानुमानं कृतम् अस्ति १३ कोटिः भवितुं ।

अन्तः बहिर्गमनव्यापारः कैयुआन् यात्रासमूहस्य विकासकेन्द्रबिन्दुः अस्ति । झोउ होङ्गटु इत्यनेन उक्तं यत् विदेशेषु गन्तव्यपर्यटनं प्रति केन्द्रितः व्यापकः संचालकः इति नाम्ना कैयुआन् यात्रासमूहः यूरोपस्य बृहत्तमेषु चीनीयपर्यटनकम्पनीषु अपि अन्यतमः अस्ति यत् तस्य कर्तव्यं भवति यत् उपयोक्तृभ्यः अधिकविविधाः उत्पादाः अधिकानि उत्पादनानि च विपण्यपरिवर्तनस्य आधारेण प्रदातुं शक्नुवन्ति। उपयोक्तृणां आवश्यकताः सम्यक् पूरयन्तु।

झोउ होङ्गटु इत्यनेन उक्तं यत् पर्यटनक्षेत्रस्य दृष्ट्या कैयुआन् यात्रासमूहेन सहस्राणि समृद्धानि पर्यटन-उत्पादाः प्रारब्धाः, येषु गन्तव्यबस-भ्रमणं, व्यक्तिगत-यात्रा, अर्ध-स्व-निर्देशित-भ्रमणं, अनुकूलित-समूहः, विषय-भ्रमणं, व्यावसायिक-प्रदर्शनी, निगम-व्यापार-भ्रमणं च विविधाः सन्ति आतिथ्यं मनोरञ्जनसेवाः च समाविष्टाः पर्यटनस्य रूपाः ।

सम्प्रति पर्यटनविपण्यस्य पुनर्प्राप्तिविकासाय च चीनसहिताः विविधाः देशाः वीजानां सरलीकरणं, वीजानां मुक्तिः, विमानमार्गाणां वर्धनं, भुक्तिं अनुकूलनं च इत्यादीनां सुविधाजनकपरिपाटनानां श्रृङ्खलां प्रवर्तयन्ति

अस्मिन् सन्दर्भे झोउ होङ्गटु इत्यनेन अवलोकितं यत् सांस्कृतिकपर्यटनं स्थायिपर्यटनं च अधिकाधिकं नूतनविकासप्रवृत्तयः भवन्ति ।

"यथा यथा पर्यटकानाम् गहनसांस्कृतिक-अनुभवानाम् आग्रहः वर्धते तथा तथा पर्यटन-उत्पादाः शुद्ध-दर्शनात् सांस्कृतिक-अनुभवेषु परिवर्तनं कर्तुं आरब्धाः सन्ति।" संस्कृतिः , परम्पराः जीवनशैली च। तदतिरिक्तं स्वस्थजीवनस्य पर्यावरणसंरक्षणस्य च विषये पर्यटकानाम् जागरूकतायाः वर्धनेन स्वास्थ्यं स्थायिपर्यटनं च अधिकं लोकप्रियं जातम् । पर्यटकाः स्वास्थ्य-कल्याण-पर्यटन-परियोजनासु अपि अधिकाधिकं ध्यानं ददति, न्यून-कार्बन-यात्रा, पारिस्थितिकी-संरक्षण-परियोजना, स्थायि-विकास-गन्तव्यं च चयनं कुर्वन्ति

(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकेन लिन् वानसी इत्यनेन सह सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)

 चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : चांग ताओ ली झोंगयुआन