समाचारं

शङ्घाई व्यापार प्रकरण

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लघु-मध्यम-सूक्ष्म-उद्यमानां कृते वित्तपोषणं कठिनं महत् च भवति तस्य समाधानं कथं करणीयम्?

जिनशानमण्डलं केन्द्रसर्वकारेण समर्थितस्य समावेशीवित्तविकासाय प्रदर्शनक्षेत्ररूपेण सफलतया चयनितम्, तथा च २०२३ तमस्य वर्षस्य जिनशान-उद्योगवित्तसम्मेलनं “नवीनवित्तीयइञ्जिनं प्रज्वलितुं संस्थानां नूतनविकासं च सशक्तं कर्तुं” जून २०२३ तमे वर्षे आयोजितम्, यत् न केवलं उद्योग-वित्तसहकार्यस्य शतशः अरब-रूप्यकाणां साकारीकरणं प्रवर्धितवान्, एतेन नगरीय-नगरपालिकास्तरयोः उच्चगुणवत्तायुक्ताः वित्तीयसंसाधनाः अपि एकत्रिताः, क्षेत्रे वित्तीयसंस्थानां उद्यमानाञ्च कृते "दीर्घबाहुयुक्तं" वित्तीयसहकार्यमञ्चं निर्मितम्

सम्मेलनं प्रारम्भबिन्दुरूपेण गृहीत्वा जिनशानमण्डलं "सरकारीमञ्चः, व्यावसायिकभागीदारी, संस्थागतसमर्थनं, तथा च विजय-विजयसहकार्यस्य" सामान्यीकृत-उद्योग-वित्त-डॉकिंग-तन्त्रस्य स्थापनायाः अन्वेषणं करिष्यति वित्तीय उद्योग संघेन द फाइनेंशियल सर्विसेज मैचमेकिंग सम्मेलनस्य श्रृङ्खला आयोजिता वित्तीयसेवासंस्थानां “अन्तिममाइलस्य” अन्वेषणं करोति।

"Closed-loop" सेवा डॉकिंग् अधिकं उष्णं करोति

मण्डले प्रत्येकस्य नगरस्य (उद्यानस्य) आर्थिकक्षेत्रस्य च स्थानीयसेवाप्रबन्धनलाभानां उपरि अवलम्ब्य वयं न्यायक्षेत्रस्य अन्तः उद्यमानाम् वित्तपोषणस्य आवश्यकताः, परिचालनस्य स्थितिः, ऋणसूचनाः च व्यापकरूपेण एकत्रयामः, प्रमुखोद्यमानां वित्तपोषणसेवाआवश्यकतानां सारांशं कृत्वा सूचीं निर्मामः . उद्यमानाम् वित्तपोषणमागधानां आधारेण वयं उत्तमानाम् उत्तमानाम् चयनस्य सिद्धान्तस्य पालनम् कुर्मः, तथा च वित्तीयसेवायां भागं ग्रहीतुं क्षेत्रे बैंकाः, बीमाकम्पनयः, प्रतिभूतिसंस्थाः, सरकारीवित्तपोषणप्रतिश्रुतिसंस्थाः इत्यादीनां वित्तीयसंस्थानां व्यापकरूपेण चयनं कुर्मः मेलसमागमः । सर्वकारस्य, वित्तस्य, उद्यमस्य च मध्ये एकं संचारवातावरणं निर्मातुं यत् "मैत्रीपूर्णं किन्तु आदरपूर्णं, स्पष्टं आशाजनकं च" भवति, मैचमेकिंग्-समागमः "अपराह्णचाय" प्रारूपे केन्द्रितः आसीत्, सक्रियरूपेण उद्यमिनः स्वस्य विषये वक्तुं सीधा विषये गन्तुं मार्गदर्शनं कृतवान् कष्टानि आवश्यकताश्च। सहभागिनां कम्पनीनां आवश्यकतानां लक्षणानाञ्च प्रतिक्रियारूपेण वित्तीयसंस्थानां सेवादलेन स्थले सहभागिनां कम्पनीनां नाडीं समीचीनतया मापनं कृत्वा अनन्यवित्तपोषणयोजनानि अनुकूलिताः सभायाः अनन्तरं उद्यमिनः विशेषघटनानां वित्तीयसंस्थानां उत्पादानाम् सेवानां च स्थले मूल्याङ्कनं "स्कोर" कर्तुं, सुझावं दातुं, डॉकिंग् सेवानां उन्नयनस्य प्रचारं कर्तुं च आमन्त्रिताः आसन्। वित्तीयसेवासु सेतुरूपेण सर्वकारस्य भूमिकायाः ​​उत्तमतया लाभं प्राप्तुं वित्तीयसेवाविशेषज्ञाः नियमितरूपेण निगमवित्तपोषणस्य प्रगतिम् अवलोकयितुं, वित्तीयसंस्थाभ्यः स्वसेवाप्रयत्नाः वर्धयितुं आग्रहं कर्तुं, वित्तपोषणविषयाणां निराकरणं भवति, सर्वस्य उत्तरं च सुनिश्चितं कर्तुं व्यवस्थापिताः सन्ति

"विशेष" क्रियाकलापाः डॉकिंग् अधिकं सटीकं कुर्वन्ति

उद्यमानाम् व्यक्तिगतवित्तपोषणस्य आवश्यकतासु केन्द्रीकृत्य, "क्षेत्रेषु, उद्योगेषु, क्षेत्रेषु च विभाजनं" इति सिद्धान्तानुसारं, वयं उद्यमानाम्, वित्तीयसंस्थानां च सटीकमेलनं कुशलं च डॉकिंग् सावधानीपूर्वकं व्यवस्थितं करिष्यामः, तथा च अनुभवं उपलब्धतां च सुधारयितुम् प्रयतेम सहभागी उद्यमाः। उदाहरणार्थं, प्रौद्योगिकी-आधारित-उद्यमानां कृते, वयं क्षेत्रे षट् सहकारी-बैङ्कान् आमन्त्रयितुं केन्द्रीकुर्मः येषु बौद्धिक-सम्पत्त्याः प्रतिज्ञा-वित्तपोषण-व्यापारः कार्यान्वितः अस्ति, तथैव विविध-वित्तीय-संस्थाः ये सेवा-प्रतिरूपेषु नवीनतां कुर्वन्ति, प्रौद्योगिकी-आधारित-कम्पनीनां कृते उत्पाद-सशक्तिकरणं च सुदृढां कुर्वन्ति |. अन्यस्य उदाहरणस्य कृते व्यावसायिकसेवाकम्पनीनां कृते शङ्घाईग्रामीणवाणिज्यिकबैङ्क इत्यादीनां आपूर्तिशृङ्खलावित्तस्य सशक्ततया विकासं कुर्वन्ति बैंकसंस्थाः प्रथमपरिचयः सन्ति नवीनतायाः उद्यमशीलतायाश्च समर्थनार्थं तथा च स्टार्टअप उद्यमानाम् बृहत्तरं सशक्तं च भवितुं सहायतां कर्तुं जिनशानमण्डलं सर्वकारीयनिवेशकोषप्रतिगमनतन्त्रस्य उपयोगं प्रारम्भबिन्दुरूपेण करिष्यति तथा च " भिन्न-भिन्न-उद्योगाः, लघु-परिमाणे उच्च-आवृत्तिः च" सैलून-क्रियाकलापाः, येषु निधि-उद्यम-पूञ्जी-साझेदाराः भागं ग्रहीतुं आमन्त्रिताः सन्ति, न केवलं क्षेत्रे उद्यमशीलता-उद्यमानां कृते जीवन्ततां आनयिष्यति, अपितु उद्यमानाम् उत्तम-संसाधनानाम् एकीकरणे, शासन-स्तरस्य सुधारं कर्तुं, पूंजी-सञ्चालनं वर्धयितुं च सहायकं भविष्यति .

"व्यावसायिक" संसाधनाः डॉकिंग् अधिकं गभीरं कुर्वन्ति

शङ्घाई समावेशी वित्तीयपरामर्शदाता जिनशान सेवा केन्द्रं तथा शंघाई लघु, मध्यम तथा सूक्ष्म उद्यम नीति वित्तपोषण गारण्टी कोष प्रबन्धन केन्द्रस्य शंघाई खाड़ी क्षेत्र सेवा आधारस्य आधिकारिकरूपेण अनावरणं "२०२३ जिनशान उद्योग तथा वित्त सम्मेलने" कृतम् नगरपालिकावित्तीयसंसाधनानाम् तुलनात्मकलाभानां उत्तमतया लाभं प्राप्तुं जिनशानमण्डलं नगरीयसम्बद्धतायाः पालनम् करोति तथा च नगरपालिकावित्तीयसंसाधनद्वयस्य सदुपयोगं करोति, "परामर्शदाता + सहायता" तथा "व्यावसायिक + प्रादेशिक" इति विशेषतावित्तीयसेवाप्रतिरूपं निर्माति

शङ्घाई समावेशी वित्तीयपरामर्शदलस्य विशेषज्ञप्रतिनिधिः विशेषतया प्रश्नानाम् उत्तरं दातुं समस्यानां समाधानार्थं च स्थले एव आमन्त्रितः आसीत् एकां व्यापकवित्तीयसाधनयोजनां निर्माय ते भागं गृह्णन्तः कम्पनीनां विकासं त्वरयितुं "वित्तीयइञ्जिनं" प्रदत्तवन्तः।

नगरीयवित्तपोषणगारण्टीकेन्द्रं शङ्घाईवित्तीयउद्योगसङ्घं च आमन्त्रयन्तु यत् ते नीति-आधारितवित्तपोषणप्रतिश्रुतिः इत्यादीनां लघु-मध्यम-सूक्ष्म-उद्यमानां वित्तपोषणनीतीनां स्थले व्याख्यां कुर्वन्तु, तथा च शङ्घाई-पुहुई-इत्यस्य प्रचारं प्रदर्शनं च कुर्वन्तु, यत् "उद्यमपरामर्शस्य" कार्याणि एकीकृत्य स्थापयति , system order dispatch, consultant response, and service push" व्यापकः वित्तीयपरामर्शसेवामञ्चः क्षेत्रे लघु-सूक्ष्म-उद्यमानां कृते अनुमतिं ददाति ये स्टार्ट-अप-पदे सन्ति, तेषां आधारः च दुर्बलः अस्ति, तेषां "वित्तीय-स्वामी"-पर्यन्तं प्रत्यक्षं प्रवेशः भवति

तस्मिन् एव काले क्षेत्रे वित्तीयसंस्थाः नगरपालिकासंसाधनानाम् कृते प्रयत्नार्थं सक्रियरूपेण प्रोत्साहिताः भवन्ति तथा च नगरपालिकाबैङ्केभ्यः व्यावसायिकनीतिवक्तारः चयनं कृत्वा जिनशान-उद्यमेभ्यः वित्तीयसम्पदां डुबन्तः उद्यमानाम् व्यक्तिगतवित्तीयसेवाः प्रदातुं शक्नुवन्ति।

अधिकाः कम्पनयः ऋणं, वित्तपोषणं, ऋणं च प्राप्नुवन्ति

अस्मिन् वर्षे आरम्भात् जिनशानमण्डलेन वित्तीयसेवाक्रियाकलापानाम् एकां श्रृङ्खला आयोजिता अस्ति तथा च १२६ कम्पनीनां कृते अनन्यवित्तपोषणयोजना अनुकूलिताः, येन १२ कम्पनीभ्यः ३०.३९ मिलियन युआन् इत्यस्य बैंकक्रेडिट्, १० कम्पनीभ्यः २६.८९ मिलियन युआन् इत्यस्य वित्तपोषणं प्राप्तुं, ३ क्रेडिट् च प्राप्तुं साहाय्यं कृतम् अस्ति व्यवसायाः प्रक्रियायां सन्ति ऋणस्य अनुमोदनं लम्बितम् अस्ति।

वित्तीयसेवा डॉकिंग् तन्त्रस्य अन्तर्गतं क्षेत्रे बैंकसंस्थाभिः अस्मिन् वर्षे ३३२ मिलियन युआन् मूल्यस्य ४४ बौद्धिकसम्पत्त्याः प्रतिज्ञावित्तपोषणऋणानि जारीकृतानि, "बे एरिया ऋण" सहकारीबैङ्कैः २५२ उपोद्यमानां कृते १.२९० अरब युआन् मूल्यस्य तरलताऋणानि प्रदत्तानि सन्ति

२०२३ जनवरीतः सितम्बरपर्यन्तं जिनशानमण्डलस्य लघुमध्यमसूक्ष्मउद्यमानां कृते नूतननीतिवित्तपोषणप्रतिश्रुतिऋणानि ५.१८५ अरबयुआन् आसीत्, यत् वर्षे वर्षे ४.८३% वृद्धिः अभवत्, यत् नगरे पञ्चमस्थानं प्राप्तवान् क्षेत्रे २९३ "चत्वारि निम्नतर" उद्यमाः बैंकस्य "बिन्दुतः बिन्दुपर्यन्तं" अनन्यवित्तीयसेवानां आनन्दं लभन्ते ।

सामग्री "शंघाई विकासः सुधारश्च" WeChat आधिकारिकखातेः पुनरुत्पादिता अस्ति, परिवर्तनेन सह ।