समाचारं

विदेशीयमाध्यमेन "डेड्पूल् एण्ड् वुल्वरिन्" इत्यस्य कठोर आलोचना कृता: आत्माहीनं धननिर्माणं चलच्चित्रम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेडपूलः वुल्वरिन् च, सर्वान् मारयन्!

विदेशेषु मीडिया-समाचारस्य अनुसारं "डेड्पूल् एण्ड् वुल्वरिन्" इति चलच्चित्रं यत् एकत्रैव विश्वव्यापीरूपेण २६ जुलै दिनाङ्के प्रदर्शितम् आसीत्, तस्य वैश्विकं बक्स्-ऑफिसं शुक्रवासरे एकस्मिन् दिने २१ कोटि-अमेरिकीय-डॉलर् (१.५३ बिलियन युआन्) इत्येव आसीत्, वैश्विकं प्रथमसप्ताहस्य बक्स्-ऑफिसं च प्राप्तवान् अमेरिकी-डॉलर् ४४३ मिलियन (प्रायः ३.२ अरब युआन्), तस्य उद्घाटनसप्ताहस्य समाप्तेः इतिहासे षष्ठं सर्वाधिकं अर्जनं कृतवान् चलच्चित्रं जातम्, तथा च तस्य उद्घाटनसप्ताहस्य समाप्तिदिने सर्वाधिकं अर्जनं कृतवान् आर-रेटेड् चलच्चित्रं जातम् (प्रतिबन्धितं, १७ वर्षाणाम् अधः येषां सह भवितव्यम्) मातापिता वा अभिभावकः वा द्रष्टुं)।

३ दिवसेषु "डेड्पूल् एण्ड् वुल्वरिन्" इत्यनेन पूर्वस्य मार्वेल् चलच्चित्रस्य वैश्विकं बक्स् आफिस कुलम् अतिक्रान्तम् । चलचित्रे डेडपूल् चतुर्थं भित्तिं भङ्ग्य स्वयमेव "मार्वल् त्राता" इति वदति वर्तमानस्य बक्स् आफिस-प्रदर्शनेन सः खलु एतत् उपाधिं सहितुं शक्नोति ।

अन्तिमेषु वर्षेषु सुपरहीरोभिः "सौन्दर्यक्लान्तिः" जातः, येन अनेके मार्वेल्-चलच्चित्रेषु विघ्नाः अभवन्, परन्तु "डेड्पूल् एण्ड् वुल्वरिन्" इत्येतत् संकटेन प्रभावितं न दृश्यते अन्ततः तस्य वैश्विकं बक्स् आफिस एकबिलियन अमेरिकीडॉलर् अधिकं भवितुम् अर्हति ।

अस्य चलच्चित्रस्य कृते बहवः विदेशेषु संचारमाध्यमाः तस्य प्रशंसायां न संकोचम्, मार्वेल् इत्यस्य पुनः प्रकाशं प्राप्तुं साहाय्यं कृत्वा तस्य प्रशंसाम् अकरोत् तथापि केषाञ्चन यूरोपीय-अमेरिकन-भाष्यकाराणां कृते किमपि उत्तमं वक्तुं नास्ति, अपि च "आत्माहीनं धन-निर्माण-चलच्चित्रम्" इति आलोचनां कृतवन्तः " " .



|चीनदेशः विदेशदेशाः च

यद्यपि विदेशेषु विस्फोटकाः बक्स् आफिस-अभिलेखाः सन्ति तथापि चीनदेशे एतत् चलच्चित्रं तावत् लोकप्रियं नास्ति, प्रथमसप्ताहस्य समाप्तेः समये १७ कोटिः बक्स् आफिसः प्राप्तः, यत् अत्यन्तं सन्तोषजनकम् अस्ति ३० जुलैदिनाङ्कपर्यन्तं, तस्य प्रदर्शनस्य पञ्चदिनानन्तरं, एषा संख्या २० कोटिः अतिक्रान्तवती, परन्तु सर्वदा "कैच् ए बेबी" इत्यनेन पराजिता आसीत्, दैनिकं बक्स् आफिस-मुकुटं प्राप्तुं कठिनम् आसीत्

घरेलुदर्शकमूल्यांकनेन अपि ध्रुवीकरणप्रवृत्तिः दर्शिता अस्ति यत् अनेके जनाः अवदन् यत् अस्य "भावनायाः कृते प्लस् बिन्दवः" सन्ति, परन्तु तत्सह ते अपि मन्यन्ते यत् कथानकं दुर्बलम् अस्ति तथा च सृजनशीलता पुरातनकालीनः अस्ति (क्रमशः ७.५ तः न्यूनः)।

विदेशेषु न केवलं बक्स् आफिसः उच्चः अस्ति, अपितु समग्रप्रतिष्ठा अपि अतीव प्रशंसिता अस्ति । ३० जुलैपर्यन्तं IMDB स्कोरः ८.२ यावत् अभवत्;

अनेके विदेशीयमाध्यमाः तस्य प्रशंसाम् अकरोत् ।

द वालस्ट्रीट् जर्नल् इत्यस्य चलच्चित्रसमीक्षकः काइलस्मिथः मन्यते यत् यद्यपि "डेड्पूल् एण्ड् वुल्वरिन्" इत्येतत् किञ्चित् भ्रान्तिकं भवति तथापि कतिपयवर्षेभ्यः प्रथमं सामान्यतया आनन्ददायकं एमसीयू-चलच्चित्रम् अस्ति

CNET-समीक्षकः Aaron Pruner इत्यनेन उक्तं यत्, सर्वं सर्वं, "Deadpool and Wolverine" इति चलच्चित्रस्य कृते Marvel-प्रशंसकानां सर्वान् अपेक्षान् पूरयति । एतत् श्रृङ्खलायाः सर्वोत्तमम् अस्ति तथा च एवेन्जर्स्: एण्ड्गेम् इत्यस्य अनन्तरं सर्वोत्तमम् मार्वेल् चलच्चित्रम् अस्ति ।तया मार्वेल् ब्रह्माण्डस्य कृते साहसिकः नूतनः मार्गः निर्धारितः ।

न्यूयॉर्क टाइम्स्-पत्रिकायाः ​​चलच्चित्रसमीक्षिका एलिसा विल्किन्सनः लिखितवती यत् एतत् चलच्चित्रं कथं हॉलीवुड्-नगरे यत् किमपि कार्यं कृतवान् तत् सर्वं पुनः पुनः गीतानां नृत्यानां च एकमेव समुच्चयम् आसीत्... तथा च अवश्यं "डेड्पूल् एण्ड् वुल्वरिन्" तस्य लाभं चतुराईपूर्वकं गृह्णाति। अस्मिन् बिन्दौ । परन्तु सा बोधयति यत् एतत् चलच्चित्रं आत्मचिन्तनात्मकत्वात् द्रष्टुं योग्यम् अस्ति।

सुप्रसिद्धस्य मनोरञ्जनजालस्थलस्य Collider इत्यस्य चलच्चित्रसमीक्षकः Ross Burnham इत्ययं अवदत् यत् Deadpool Marvel Jesus इति न भवेत्, परन्तु "Deadpool and Wolverine" अस्मिन् चलच्चित्रब्रह्माण्डे एड्रेनालिनस्य मात्रां प्रविशति, रोमाञ्चकरूपेण च अस्मान् स्मारयति यत् इदं How fun and exciting भवितुम् अर्हति ।

अमेरिकनचलच्चित्रसमीक्षिका डैनियलसाल्ट्जमैन् इत्यनेन अपि प्रशंसा कृता यत् -"डेड्पूल् एण्ड् वुल्वरिन्" न केवलं शताब्दस्य सर्वोत्तमः टीम-अपः अस्ति, अपितु पञ्चवर्षेषु सर्वोत्तमः मार्वेल् चलच्चित्रः अपि अस्ति ।

न्यूयॉर्क पोस्ट् समीक्षकः जॉनी ओलेसिन्स्की लिखितवान् यत् यद्यपि चलच्चित्रस्य मुकुटं पुनः प्राप्तुं एकं आव्हानं भविष्यति तथापि "डेडपूल् एण्ड् वुल्वरिन्" इति मार्वेल् मताधिकारस्य सुधारस्य कृते विशालं, आशाजनकं सोपानम् अस्ति

सीएनएन-चलच्चित्रसमीक्षकः ब्रायन-लोरी इत्यपि मन्यते यत् एतेषां विचित्र-हस्य-उच्चैः ताडनानां पृष्ठतः विगतपञ्चविंशति-वर्षेषु सुपरहीरो-चलच्चित्रेषु मधुरः विषादः अस्ति, अपि च एतत् दर्शयति यत् मार्वेल्-स्टूडियो-संस्थायाः आत्म-अवमानना-क्षमता अस्ति .



|विदेशेषु अपि नकारात्मकसमीक्षाः सन्ति, ते च अतीव उग्राः सन्ति।

अवश्यं विदेशेषु समीक्षाः सर्वाणि उत्तमाः न सन्ति।

"मया अधुना एव डेडपूल्, वुल्वरिन् च दृष्टौ -- मार्वेल् अन्ततः रॉक् बॉटम् मारितवान्, यदि भवान् तत् द्रष्टुं धनं ददाति तर्हि भवान् विदारितः भवति" इति द टाइम्स् इत्यस्य चलच्चित्रसमीक्षकः जोनाथन् डीन् अवदत् यत् एतत् चलच्चित्रं प्रेक्षकाणां अनादरं करोति यथा पूर्वं कदापि न दृष्टः” इति ।

"न्यूयॉर्क" पत्रिकायाः ​​समीक्षकः बिर्गर् अबिरी इत्यनेन तत् स्पष्टतया उक्तं यत्, "प्रमाणतः वक्तुं केवलं धनं प्राप्तुं एतत् अस्तित्वं दृश्यते" इति ।

कनाडादेशस्य रोजर्स् केबल् नेटवर्क् इति चलच्चित्रसमीक्षकः एरिक् मेचेन् इत्ययं अधिकं आलोचकः आसीत् -"डेड्पूल् एण्ड् वुल्वरिन्" इति आत्माहीनं धननिर्माणं चलच्चित्रम् अस्ति, मार्वेल् ब्रह्माण्डस्य शेल्फ् लाइफ् विस्तारयितुं निराशः—वर्तमानस्य ब्लॉकबस्टरस्य कृते दुःखदः स्थितिः।

शिकागो ट्रिब्यून समीक्षकः माइकल फिलिप्स् लिखितवान् यत् "डेडपूलः वुल्वरिन् च विचित्रदृष्टिगैग्स् इत्यनेन सह उन्मत्तं, अतिहिंसकशैलीं स्वीकुर्वन्ति यत् न केवलं खोखला अपितु किञ्चित् भयङ्करं अनुभवति मार्वेल् भग्नावशेषेषु धारयितुं अनुमतिं दत्तवान्, परन्तु पतनम् अपेक्ष्य निरन्तरं वर्तते।

GQ पत्रिकायाः ​​बेन् एलेन् इत्यनेन बहूनां कैमियो-प्रयोगस्य टीसः कृतः सः व्यङ्ग्येन अवदत् यत् "डेडपूल् एण्ड् वुल्वरिन्" इत्यनेन सिद्धं भवति यत् मार्वेल् यूनिवर्स इत्यस्मिन् एकमात्रं वस्तु अवशिष्टम् अस्ति कैमियो... मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्मिन् कोऽपि दावः नास्ति, केविन् फेइगे द एव प्रलोभनं सः तस्य सहकारिभिः सह अर्पयितुं शक्नोति इति एकः कैमियो अस्ति।

भारतीयमाध्यमानां "मिन्ट्" इत्यस्य समीक्षकाः अपि मन्यन्ते स्म यत् ईस्टर-अण्डैः पूर्णं बहुविश्व-चलच्चित्रं किन्तु भ्रान्तिकं, कथानकस्य कोऽपि तर्कः नास्ति - अवश्यं, अधिकांशः बकवासः एव, यथा डेडपूल्-गपशपः, तस्मिन् किञ्चित् हास्यं च सामान्यज्ञानं च अस्ति प्रशंसकान् मनोरञ्जयन्ति, परन्तु समस्याग्रस्तां श्रृङ्खलां पुनः सजीवं कर्तुं पर्याप्तं नास्ति, यतःकथा, पटकथा, रोमाञ्चकारी सुपरहीरो आश्चर्यं च इत्यत्र ध्यानं न दत्त्वा प्रशंसकान्, विपणनं, वाणिज्यं च प्रसन्नं कर्तुं तत् डुबत् ।

एबीसी न्यूजस्य चलच्चित्रसमीक्षकः पीटर ट्रेवर्सः लिखितवान् यत्, "किं एतत् महान् चलच्चित्रम् अस्ति? न। विशेषप्रभावाः आश्चर्यजनकरूपेण मध्यमाः सन्ति, तथा च चलच्चित्रं प्रेरणापेक्षया अधिकं निराशाजनकम् अस्ति।"

ब्रिटिश-पत्रिकायाः ​​वरिष्ठः सांस्कृतिकः समीक्षकः लुईस् चिल्टनः अधिकं चिन्तितवान् सः "डेडपूल् एण्ड् वुल्वरिन् न केवलं दुष्टं चलच्चित्रम् अस्ति, अपितु "चलच्चित्रस्य" परिभाषा अपि परिवर्तयति स्म "लेखः प्रश्नं कृतवान् यत्: मार्वेल् इत्यस्य नूतनं उत्तरकथा प्रतीयते स्वस्य ब्राण्ड् निरन्तरं कर्तुं विहाय अन्यस्मिन् विषये अरुचिः भवितुं किं एतत् चलच्चित्रस्य भविष्यम्?

लुईस् इत्ययं मन्यते"इदं किमपि कलात्मकमहत्वाकांक्षां विना निरर्थकं चलच्चित्रम् अस्ति।" कथं वयं चलचित्रं किं न इति परिभाषयामः इति पृच्छति? विगतदशकद्वये मार्वेल् इत्यनेन हॉलीवुड्-संस्थायाः स्वस्य प्रतिबिम्बे पुनः आकारः कृतः, केचन वस्तूनि चिप् कृत्वा चलच्चित्रं कलारूपेण अद्वितीयं कृत्वा दूरदर्शनं IP च प्रति स्थानान्तरितम् वयं Deadpool vs Wolverine इति चलच्चित्रं वदामः यतोहि एतत् सिनेमागृहेषु प्रदर्शितं, द्वौ घण्टां यावत् च चलितवान्, परन्तु ताभ्यां तकनीकीविषयाणाम् परं तस्य अभिप्रायस्य दृष्ट्या पारम्परिकचलच्चित्रेण सह प्रायः किमपि साम्यं नास्ति।

समस्या, लुईस् बोधयति, न तु यत् एतत् दुष्टकथां कथयति-एतत् केवलं एकं सम्यक् कथयितुं रुचिः नास्ति। इदं केवलं मार्वेल् ब्राण्ड् इत्यस्य संरक्षणं, ठोसीकरणं च कर्तुं रुचिं लभते, यथा सर्पः स्वस्य पुच्छं खादति।

लेखस्य अन्ते लेखकः चिन्तयति यत् यदि सिनेमा कलाकृतिरूपेण कार्यं कर्तव्यमिति भावः नष्टुं आरभते, तथा च यदि "डेडपूल् एण्ड् वुल्वरिन्" सिनेमायाः भविष्यस्य प्रतिनिधित्वं करोति तर्हि कतिपयेभ्यः वीरेभ्यः अधिकं समयः स्यात् नायकाः तत् तारयितुं .

परन्तु "स्वतन्त्र" जालपुटे अस्य लेखस्य अन्तर्गतं Grr2 इति नामकः विदेशीयः नेटिजनः सन्देशं त्यक्तवान् यत् "कदा अवगमिष्यन्ति यत् चलच्चित्रं सरलमनोरञ्जनं अपि भवितुम् अर्हति, सर्वेषां चलच्चित्रेषु गहनं न भवितुम् अर्हति? छद्म-बौद्धिकः आस्कर-अभ्यर्थी चलच्चित्रम्" इति ” इति ।

हे, पश्यन्तु, कोऽपि देशः भवतु, एतादृशः "निष्ठावान्" प्रेक्षकः अस्ति यस्य आलोचना कर्तुं न शक्यते।




आयरन् मेन् पुनः आगच्छति, सः मार्वेल् इत्यस्य उद्धारं कर्तुं शक्नोति वा?

मार्वेल् प्रबलतया पुनः उछालं कुर्वन् अस्ति - "डेडपूल् एण्ड् वुल्वरिन्" २०२१ तमे वर्षे "स्पाइडर-मैन्: नो होम" इत्यस्य अनन्तरं सर्वाधिकं कमाई-प्राप्तं एमसीयू-चलच्चित्रम् अस्ति ।

डिज्नी इत्यस्य कृते एषा सुसमाचारः अस्ति।

२०१९ तमे वर्षे ऐतिहासिकस्य "एवेन्जर्स्: एण्ड्गेम्" इत्यस्य विमोचनानन्तरं तस्य मार्वेल् स्टूडियोजः बक्स् आफिसस्य गतिं निर्वाहयितुम् संघर्षं कृतवान् अस्ति । अधिकनाट्यचलच्चित्रस्य, स्ट्रीमिंग्-श्रृङ्खलानां च अनुसरणं कृत्वा चलच्चित्रस्य गुणवत्तायाः क्षयः अभवत्, प्रेक्षकाः निरुत्साहिताः च अभवन् । न्यूनतमं बिन्दुः "कप्तान मार्वेल् २" इति आसीत्, यत् मार्वेल् ब्रह्माण्डस्य कृते अद्यपर्यन्तं न्यूनतमं वैश्विकं बक्स् आफिस सकलं (२० कोटि डॉलरात् न्यूनम्) आसीत् ।

इदानीं मार्वेल् स्टूडियोजः हॉलीवुड्-नगरे महामारी-सम्बद्धानां बन्दीकरणानां, श्रमिक-हड़तालानां च संघर्षं कुर्वन् अस्ति । पश्चात् सुपरविलेन् काङ्ग इत्यस्य भूमिकां निर्वहन् जोनाथन् मेजर्स् अपराधप्रहारस्य, उत्पीडनस्य च दोषी इति ज्ञात्वा निष्कासितः ।

तथा च एतेन मार्वेल् ब्रह्माण्डस्य अग्रिमः चरणः अपि बाधितः - मूलतः, "एवेन्जर्स् ५" इत्यस्य उपशीर्षकं "काङ्गस्य राजवंशः" आसीत् । परन्तु एवेन्जर्-दलस्य युद्धाय बलं मिलितुं न शक्यते स्म तस्मात् पूर्वं काङ्गः स्वयमेव "पराजितः" अभवत् ।

परन्तु "डेडपूल् एण्ड् वुल्वरिन्" इत्यस्य अद्यतनसफलतायाः, अनेकविस्फोटकपात्राणां पुनरागमनेन च मार्वेल् पुनः गतिं प्राप्नोति ।

२८ जुलै दिनाङ्के सैन् डिएगो कॉमिक-कन् इत्यत्र मार्वेल् इत्यनेन स्वस्य योजनायाः षष्ठः चरणः घोषितः, "एवेन्जर्स् ६: सीक्रेट् वॉर्स्" च २०२६ तमे वर्षे प्रारम्भः भविष्यति रूसोभ्रातृभिः । किं अधिकं रोमाञ्चकं यत् पूर्वं आयरन मेन् इत्यस्य भूमिकां निर्वहन् रोबर्ट् डाउनी जूनियरः अपि खलनायकस्य डाक्टर् डूम इत्यस्य भूमिकां कर्तुं पुनः आगच्छति। एतेन कदमेन "डेड्पूल् एण्ड् वुल्वरिन्" इत्यस्य बक्स् आफिस इत्यस्य यूरोप-अमेरिका-देशयोः उड्डयनं अधिकं प्रेरितम् ।

"Deadpool and Wolverine" इति एकमात्रं MCU चलच्चित्रं २०२४ तमे वर्षे प्रदर्शितम्, परन्तु २०२५ तमे वर्षे "Captain America: The New World Order", "The Thunderbolts", "Fantastic Four: The First Step" इत्यस्य नूतनं संस्करणं च " क्षुरपत्र" "।

मार्वेल् इत्यस्य आगामिषु चलच्चित्रेषु डेडपूल्-वल्वरिन्-योः स्थानानि अस्पष्टानि सन्ति - उभौ पात्रौ नवीनतमकिस्ततः जीवितौ, मार्वेल्-ब्रह्माण्डस्य शेषभागात् पृथक् च डेडपूल्-ब्रह्माण्डे एव तिष्ठतः "डेड्पूल् एण्ड् वुल्वरिन्" इति चलच्चित्रं जैक्मैन् भविष्ये चलच्चित्रे वुल्वरिन् इत्यस्य भूमिकां पुनः करिष्यति इति संकेतं ददाति इव ।

"फॉक्सः तं मारितवान् । डिज्नी तं पुनः आनयत् "डेडपूल् एण्ड् वुल्वरिन्" इत्यस्मिन् डेड्पूल् इत्यनेन प्रेक्षकान् वुल्वरिन् इत्यस्य आगमनस्य विषये स्वस्य विशिष्टचतुर्थ-भित्ति-भङ्ग-प्रकारेण सूचितम् "ते तं ९० वर्षाणि यावत् एवम् एव स्थापयिष्यन्ति।"

अनेके अनुमानं कृतवन्तः यत् तौ सीक्रेट् वॉर्स् इति हास्यपुस्तकस्य कथावस्तुं सम्मिलितौ भविष्यतः, यत् प्रथमवारं १९८० तमे दशके प्रादुर्भूतम्, अनन्तरं २०१५ तमे वर्षे पुनः प्रारब्धम् । कथावस्तु समानान्तरब्रह्माण्डानां टकरावः, तेषां विनाशः, तेषां ब्रह्माण्डानां खण्डाः "युद्धविश्वः" इति किमपि रूपेण पुनः बुनन्ति - यत्र मार्वेल् सम्भाव्यतया एक्स-मेन्-समूहं गुच्छे आनेतुं शक्नोति स्म

मार्वेल् यूनिवर्स् सीक्रेट् वॉर्स् कथं सम्पादयिष्यति इति अद्यापि रहस्यं वर्तते, परन्तु डाउनी इत्यस्य डाक्टर् डूम इत्यस्य शो इत्यस्मिन् प्रमुखा भूमिका भविष्यति । न्यूनतया, डौनी इत्यस्य सम्मिलनेन अग्रिमपदस्य कृते दलस्य स्पष्टा नूतना दिशा भवति ।

"नवीन मुखौटा, समानं मिशनम्!"

यदा "आयरन मेन्" रोबर्ट् डौनी जूनियरः स्वस्य मुखौटं उद्धृत्य आत्मविश्वासेन अवदत् तदा प्रेक्षकाः जयजयकारं कृतवन्तः ।

तथापि सः मार्वेल् इत्यस्य पुनरुत्थानं कर्तुं शक्नोति वा ?

कोऽपि निश्चयं कर्तुं न शक्नोति।