समाचारं

मनोविज्ञानविशेषज्ञः - "सुपरहीरो" "पिशाचाः" न सन्ति, तेषां भावानाम् नियन्त्रणार्थं हस्तक्षेपं कर्तुं शक्यते ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआंग युलान्

कवर न्यूज रिपोर्टर झोउ जियायी

अधुना सिचुआन्-नगरे एकस्य भ्रूणस्य "चिमेरिज्म" इति ज्ञातम् ।सुपरएण्ड्रोजन सिंड्रोम” इति कारणेन नेटिजन्स् मध्ये व्यापकं चर्चा अभवत् Regarding XYY syndrome (XYY syndrome, aगुणसूत्ररोगः) रोगिणः, यतः तेषां दुर्भावः, चिड़चिडापनः, आक्रामकव्यवहारः च भवितुम् अर्हति, केचन जनाः वदन्ति यत् ते "दुष्टबीजैः" सह जायन्ते ।

अतः, हाइपरएण्ड्रोजन-लक्षणस्य मानसिकस्वास्थ्यस्य च सम्बन्धः अस्ति वा ? किं सुपरएण्ड्रोजन-लक्षणस्य रोगिणः अधिगतपरिवर्तनानां माध्यमेन परिवर्तनं कर्तुं शक्यन्ते ? कवर न्यूज रिपोर्टर इत्यनेन सिचुआन प्रान्तीयजनचिकित्सालये/सिचुआनप्रान्तीयमनोरोगकेन्द्रस्य वेन्जियाङ्गपरिसरस्य व्यापकमनोदैहिक/बालरोगविभागस्य उपमुख्यचिकित्सकस्य हुआङ्ग युलानस्य साक्षात्कारः कृतः।

सा अवदत् यत् हाइपरएण्ड्रोजेन् सिण्ड्रोम-रोगेण पीडिताः केचन रोगिणः एडीएचडी-रोगस्य लक्षणानाम् कारणेन आकस्मिकतया आविष्कृताः भवन्ति । "सुपरएण्ड्रोजेन् सिण्ड्रोम-रोगिणां जीनेषु अतिरिक्तः Y गुणसूत्रः भवितुम् अर्हति, तेषां प्राप्तः विकासः च सामान्यजनानाम् अपेक्षया भिन्नः भवितुम् अर्हति । यथा, ते सामान्यजनानाम् अपेक्षया लम्बाः भवन्ति, सामान्यबुद्धिस्तरः सामान्यापेक्षया न्यूनः भवति, अपर्याप्तविकासः च भवति मस्तिष्कस्य कतिपयेषु भागेषु, यस्य परिणामः भवति अप्रमादः, अतिसक्रियता, इत्यादयः अतिसक्रियता, आवेगशीलता, आक्रामकता, दुर्बलभावनाप्रबन्धनम् इत्यादयः एडीएचडी-रोगस्य नैदानिक-अभिव्यक्तयः सन्ति अतः एतादृशानां बालकानां प्रायः एडीएचडी-रोगस्य निदानं भवति यतोहि आनुवंशिक-परीक्षणं क routine project easier to pay attention to. यतो हि वयस्कतायां वयस्कस्य एडीएचडी (Attention Deficit and Hyperactivity Disorder) इत्यनेन उत्पद्यमानानां आवेगशीलतायाः भावनात्मकनियन्त्रणस्य च समस्यानां कारणेन सामाजिककार्यस्य अधिकं स्पष्टं हानिः भवितुम् अर्हति

"इण्टरनेट्-माध्यमेन सुपरएण्ड्रोजेन्-लक्षणं 'शैतान-लक्षणम्' इति दुर्बोधं भवति । अहं मन्ये यत् एतत् खलु किञ्चित् अतिशयोक्तिपूर्णम् अस्ति ।" , तथा तेषां भावाः नियन्त्रणे बौद्धिकसमर्थनस्य आवश्यकता भवति यदि बौद्धिकस्तरः अपर्याप्तः भवति अथवा प्रदर्शनं मन्दं भवति तर्हि भावनानां नियन्त्रणक्षमता दुर्बलतां प्राप्स्यति।

प्रकृतेः दृष्ट्या सुपर मेल् सिण्ड्रोमयुक्ताः रोगिणः "पिशाचाः" न भवन्ति, न च ते अन्येषां हानिं कर्तुं जायन्ते "ये बालकाः आवेगपूर्णतायाः कारणेन अन्येषां उपरि आक्रमणं कर्तुं शक्नुवन्ति, तेषां कृते व्यवहारप्रशिक्षणस्य पुनर्वासस्य च माध्यमेन तेषां लक्षणं सुधारयितुम् वयं साहाय्यं कर्तुं शक्नुमः उदाहरणार्थं, स्वभाषा, सामाजिककौशलं, व्यवहारप्रबन्धनं, भावनाप्रबन्धनं च प्रशिक्षणं तेषां सामाजिककार्यं सुधारयितुम् सहायकं भवितुम् अर्हति तथा च, एतेषां प्रशिक्षणानाम् हस्तक्षेपाणां च माध्यमेन एतेषां अधिकांशः बालकः सामान्यरूपेण जीवितुं शक्नोति।

हाइपरएण्ड्रोजेन् सिण्ड्रोम-रोगिणां कृते मनोवैज्ञानिक-व्यवहारिक-हस्तक्षेप-विधिनाम् उपयोगः कर्तुं शक्यते । "यदा तस्य बुद्धिस्तरः सामान्यः उच्चः वा भवति तदा वयं व्यावसायिकमनोवैज्ञानिकपरामर्शस्य व्यवहारप्रशिक्षणस्य च माध्यमेन समस्यायाः समाधानं कर्तुं शक्नुमः। उदाहरणार्थं सामाजिककौशलप्रशिक्षणेन, ध्यानप्रशिक्षणेन, पारिवारिकसहकार्यमार्गदर्शनेन इत्यादिभिः माध्यमेन हस्तक्षेपः, मनोवैज्ञानिकद्वारा अपि तेषां सहायतां कर्तुं शक्नुमः consultation स्वस्य भावानाम् अवगमनं कृत्वा तेषां भावानाम् व्यवहारं शिक्षयन्तु, तेषां भावानाम् उपशमनार्थं, तेषां आवेगानां नियन्त्रणार्थं च समुचितमार्गाणां प्रयोगं कुर्वन्तु” इति ।

मनोचिकित्सायाः प्रक्रियायां CBT (Cognitive Behavioral Therapy) इति सामान्यतया प्रयुक्ता चिकित्सापद्धतिः रोगिणां नकारात्मकभावनानां पहिचानं परिवर्तनं च कर्तुं सहायकं भवति "एषा भावनाप्रबन्धनपद्धतिः अस्ति या भावनात्मकानां उतार-चढावानां पहिचानं, अभिव्यक्तिं, न्यूनीकरणं च शिक्षयति तथा आवेगपूर्णव्यवहारः।" हुआङ्ग युलान् इत्यनेन उक्तं यत् केचन रोगिणः अपि दुर्बलभावननियन्त्रणस्य कारणेन सामाजिकपरस्परक्रियायां समस्यानां सामनां कुर्वन्ति। "उदाहरणार्थं ते अधिकं आवेगपूर्णाः चिड़चिडाः च भवन्ति, अन्ये बालकाः च तान् न रोचन्ते तथा च सामाजिकपरस्परक्रियाद्वारा स्वस्थमैत्रीं स्थापयितुं कष्टं प्राप्नुवन्ति .कौशलप्रशिक्षणं, सामाजिककौशलं शिक्षणं, भूमिकानिर्वाहद्वारा सामाजिककौशलस्य सुधारणं च तेषां आत्मविश्वासं सामाजिकक्षमतां च वर्धयितुं।”

अपरपक्षे परिवारजनानां कृते अपि स्वसन्ततिनां मनोवैज्ञानिकावश्यकतानां अवगमनं महत्त्वपूर्णम् अस्ति । "यदि बालस्य भाषाविकासः उत्तमः नास्ति तर्हि भावनात्मकप्रबन्धनं प्रभावितं भविष्यति" इति सा स्मरणं कृतवती यत् सामान्यतया जनाः भाषायाः माध्यमेन क्रोधं, चिड़चिडापनं च इत्यादीनां भावानाम् अभिव्यक्तिं कुर्वन्ति, परन्तु सुपरएण्ड्रोजन सिण्ड्रोम-रोगिणां भावनात्मकबोधस्य भाषाव्यञ्जनस्य च किञ्चित् अभावः भवति emerged अस्मिन् सन्दर्भे परिवारस्य सदस्यानां बालस्य मनोवैज्ञानिक आवश्यकताः अवगन्तुं, समर्थनं प्रोत्साहनं च दातुं आवश्यकता वर्तते।

"एडीएचडी-रोगयुक्ताः बालकाः वा अन्ये न्यूरोडेवलपमेण्टेल्-विकाराः वा, वयं विज्ञानस्य निरन्तरं लोकप्रियतां प्राप्तुं प्रतिबद्धाः स्मः येन समाजः, विद्यालयाः, शिक्षकाः, सहपाठिनः च एतेषां बालकानां विषये अवगन्तुं, चिन्तयितुं च शक्नुवन्ति, तथा च न्यूनतया अवमानिताः, अस्वीकृताः, उपहासः, अङ्गीकृताः च भवेयुः। तेषां आवश्यकता अस्ति us to understand more. , inclusion, and promoting their training and improvement, अस्माभिः तेषां परित्यागस्य स्थाने समाजस्य अनुकूलतां प्राप्तुं साहाय्यं करणीयम्।