समाचारं

इजरायलस्य वायुप्रहारः !भवनं पतितम्, दशकशः जनाः मृताः, घातिताः च अभवन्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस इत्यस्य अनुसारं स्थानीयसमये ३० तमे दिनाङ्के इजरायल्-देशेन लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु वायु-प्रहारः कृतः । इजरायल्-देशः अवदत् यत् सः लेबनान-देशस्य हिज्बुल-सङ्घस्य वरिष्ठस्य सेनापतिं वायु-आक्रमणेन मारितवान् ।


समाचारानुसारं बेरूतस्य दक्षिणे बहिः स्थिते जनसङ्ख्यायुक्ते नगरीयपरिसरस्य हरेट् हेरिक् इत्यत्र विमानप्रहारेन अनेके भवनानि नष्टानि, यत्र लक्ष्यभवनस्य अर्धभागः पतितः, तस्य पार्श्वे अन्यत् भवनं च गम्भीररूपेण क्षतिग्रस्तः अभवत् ।


लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः उद्धृत्य प्रतिवेदने उक्तं यत् इजरायलस्य ड्रोन्-यानेन त्रीणि रॉकेट्-प्रहाराः कृताः । लेबनानदेशस्य स्वास्थ्यविभागेन उक्तं यत् विमानप्रहारेन न्यूनातिन्यूनम् एकः महिला, द्वौ बालकौ च मृतौ, अन्ये ७४ जनाः च घातिताः, येषु केचन गम्भीररूपेण घातिताः अभवन्, विस्फोटस्थलस्य समीपे स्थिताः चिकित्सालयाः जनान् रक्तदानं कर्तुं आह्वयन्ति स्म।


लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी इजरायल्-आक्रमणस्य निन्दां कृतवान् यत् लेबनानराजधानीयाम् एकस्मात् प्रमुखचिकित्सालयात् केवलं मीटर्-दूरे एव अभवत् इति सः अवदत्।


इजरायलसैन्यं वदति यत् तेन लेबनानदेशस्य हिज्बुल-सङ्घस्य सेनापतिं वायु-आक्रमणे मारितम्, लेबनानी-देशः एतत् अङ्गीकुर्वति

३० जुलै-दिनाङ्के रात्रौ इजरायल-रक्षा-बलेन एकं वक्तव्यं प्रकाशितं यत् इजरायल-सेना ३० दिनाङ्के सायं लेबनान-देशस्य बेरुट्-क्षेत्रे गुप्तचर-सूचनायाः आधारेण लक्षित-वायु-प्रहारं कृतवती, यत्र वरिष्ठ-सैन्य-सेनापतिः, प्रमुखः च फौआड्-इत्यस्य मृत्युः अभवत् लेबनानस्य हिजबुलस्य रणनीतिकबलस्य शुकुरस्य।

वक्तव्ये उक्तं यत् शुकुर् गतवर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् इजरायल्-विरुद्धं हिज्बुल-सङ्घस्य आक्रमणानां निर्देशनं करोति, २७ दिनाङ्के च गोलान्-उच्चस्थानस्य मेजदाल् शम्स्-नगरस्य उपरि रॉकेट्-आक्रमणस्य निर्देशनं कृतवान्

पूर्वं लेबनानस्य "नवदूरदर्शने" इजरायलस्य वायुप्रहारस्य लक्ष्यं हिज्बुल-नेता नस्रल्लाहस्य सैन्यसल्लाहकारः फौआद् शुकुर् इति ज्ञापितम्, परन्तु आक्रमणं असफलम् अभवत्लेबनानदेशस्य हिजबुल-सङ्घस्य समीपस्थः राजनैतिकविश्लेषकः अपि स्थानीयमाध्यमैः सह साक्षात्कारे आरामं प्रकटितवान् ।पुस्तकालयसः आक्रमणे न मारितः ।


अमेरिका, फ्रान्स इत्यादयः देशाः कूटनीतिककार्याणि कृत्वा इजरायलसेनायाः आग्रहं कृतवन्तः यत् लेबनानदेशस्य राजधानी बेरूट्-नगरे आक्रमणं न कुर्वन्तु ।

रायटर्-पत्रिकायाः ​​अन्यमाध्यमानां च २९ तमे दिनाङ्के प्राप्तानां समाचारानुसारं सैन्यसङ्घर्षाणां वर्धनं निवारयितुं अमेरिका-फ्रांस्-देशाः च बहवः देशाः कूटनीतिककार्याणि कुर्वन्ति

इजरायल-कब्जितस्य गोलान्-उच्चस्थानस्य मजदाल-शम्स्-नगरस्य उपरि २७ तमे स्थानीयसमये रॉकेट्-आक्रमणं जातम्, यत्र बालकाः सहितं दर्जनशः जनाः मृताः, इजरायल्-इत्यस्य मतं यत् एतत् आक्रमणं लेबनान-हिजबुल-सङ्घटनेन कृतम्, प्रतिशोधं कर्तुं च प्रतिज्ञा कृता रायटर्-पत्रिकायाः ​​कथनमस्ति यत् वर्तमानस्थितेः विषये अमेरिकादेशः लेबनानदेशे इजरायल्-हिज्बुल-सङ्घयोः सर्वाधिकयुद्धं न भवेत् इति प्रयत्नाः वर्धयति।

समाचारानुसारं लेबनानदेशस्य हिजबुल-सङ्घः उपर्युक्तानि आक्रमणानि आरब्धवान् इति अङ्गीकृतवान् । परन्तु इजरायलस्य सुरक्षामन्त्रिमण्डलेन २८ दिनाङ्के प्रधानमन्त्रिणा नेतन्याहू इत्यस्मै लेबनानदेशे हिजबुल-रॉकेट-आक्रमणस्य प्रतिक्रिया कथं कदा च दातव्या इति निर्णयं कर्तुं अधिकृतम् अनेकाः स्रोताः रायटर् इत्यस्मै अवदन् यत् कूटनीतिककार्यक्रमानाम् वर्तमानं केन्द्रं इजरायलस्य प्रतिक्रियां सीमितं कर्तुं इजरायलसेनायाः आग्रहः च अस्ति यत् सघनजनसंख्यायुक्तं लेबनानराजधानी बेरूतं तथा नगरस्य दक्षिण उपनगराणि वा विमानस्थानकानि सेतुः इत्यादीनि महत्त्वपूर्णानि आधारभूतसंरचनानि न लक्ष्यं कुर्वन्तु।

अमेरिकीराष्ट्रीयसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी २९ तमे दिनाङ्के मीडियासञ्चारमाध्यमेन अवदत् यत् अमेरिकीसर्वकारस्य मतं यत् कूटनीतिकमार्गेण एतस्य विषयस्य समाधानार्थं अद्यापि समयः स्थानं च अस्ति, इजरायल-लेबनान-राजनयिकैः सह च चर्चाः प्रचलन्ति यत्... "कूटनीतिकनिपटनस्य समर्थनं" निरन्तरं कुर्वन्ति।

सीएनएन-संस्थायाः कथनमस्ति यत् लेबनान-देशः तृतीयपक्षतः आश्वासनं प्राप्तवान् यत् इजरायलस्य प्रतिक्रिया सीमितं भविष्यति इति । रायटर्स् इत्यनेन लेबनानसंसदस्य उपसभापतिस्य एलियास् बुसाबो इत्यस्य उद्धृत्य उक्तं यत् इजरायल् राजधानीयां तस्याः परिसरे च आक्रमणं न कृत्वा स्थितिः महत्त्वपूर्णतया वर्धयितुं जोखिमं परिहर्तुं शक्नोति। यदि ते नागरिकान् परिहरन्ति, बेरूट्-नगरं तस्य उपनगराणि च परिहरन्ति तर्हि तेषां आक्रमणानि सुविचारितानि भवेयुः इति बौस्साब् अवदत् । परन्तु रायटर्-पत्रिकायाः ​​कथनमस्ति यत् मध्यपूर्वस्य यूरोपस्य च द्वौ राजनयिकौ इजरायल्-देशः बेरूत-नगरस्य, तस्य उपनगरेषु, नागरिक-अन्तर्गत-संरचनायाः वा आक्रमणात् निवृत्तिं कर्तुं प्रतिबद्धः नास्ति इति अवदन्।

स्रोतः चीनसमाचारसंजालव्यापकः सीसीटीवीसमाचारग्राहकः, वैश्विकसंजालः
सम्पादक: पु लीना
सम्पादक : चेंग चुन्यु