समाचारं

विडियो उजागर!रूसीमाध्यमाः : जर्मनीदेशे निर्मितं "लेपर्ड् २ए४" इति मुख्ययुद्धटङ्कं डोनेट्स्क्-नगरे नष्टं जातम्, तस्य आघातस्य अनन्तरं अग्निः अपि अभवत् ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] "Russia Today" (RT) इत्यस्य ३० जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अन्तर्जालमाध्यमेन प्रसारितस्य भिडियोस्य अनुसारं रूसीसेना विशेषसैन्यकार्यक्रमक्षेत्रे जर्मनीनिर्मितं "Leopard 2A4" मुख्ययुद्धटङ्कं नष्टवती इति युक्रेनस्य विरुद्धं।

"रूस टुडे" इत्यनेन ३० जुलै दिनाङ्के "जर्मनीदेशस्य मुख्ययुद्धटङ्कः नष्टः" इति वृत्तान्तः एकेन भिडियो सह चित्रे दृश्यं दृश्यते ।

"रूस टुडे" इत्यनेन ३० जुलै दिनाङ्के "जर्मनीदेशस्य मुख्ययुद्धटङ्कः नष्टः" इति वृत्तान्तः एकेन भिडियो सह चित्रे दृश्यं दृश्यते ।

आरटी इत्यनेन उक्तं यत् ड्रोनेन गृहीतः अस्मिन् भिडियो मध्ये डोनेट्स्क् क्षेत्रे एकः टङ्कः चालयति स्म, लक्ष्यं प्रति गोलिकाप्रहारं करोति च इति दृश्यते। आरटी इत्यनेन अपि वर्णितं यत् टङ्कः परिहरन् आहतः, कश्चन गन्तुं टङ्कतः उत्प्लुत्य, परन्तु टङ्कं प्रति प्रत्यागतवान्, ततः पुनः आहतः भूत्वा अग्निः गृहीतः