समाचारं

पाश्चात्यमाध्यमाः युक्रेनदेशे उत्तरकोरियादेशस्य टङ्कविरोधीक्षेपणानां प्रादुर्भावं प्रति ध्यानं ददति: ते ब्रिटिशतोपखानानां नाशं कर्तुं शक्नुवन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग शिचुन्] अमेरिकी "युद्धक्षेत्रम्" स्तम्भजालस्थले ३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशेन उक्तं यत् रूसदेशेन उत्तरकोरियादेशात् चक्रयुक्तं टङ्कविरोधी क्षेपणास्त्रप्रक्षेपणप्रणाली प्राप्ता अस्ति तथा च कजाकिस्तानदेशे एतत् प्रणालीं नियोजितम् एर्कोव्-क्षेत्रे युक्रेन-देशस्य सैन्य-ड्रोन्-इत्यनेन एतत् प्रणालीं गृहीतम् । इयं चक्रयुक्ते चेसिस् इत्यस्मिन् नॉन-लाइन-ऑफ-साइट् (NLOS) इति टङ्कविरोधी क्षेपणास्त्रप्रणाली अस्ति, यत् इजरायलस्य "स्पाइक्" टङ्कविरोधी क्षेपणास्त्रस्य तथा जनमुक्तिसेनायाः "रेड एरो-१०" टङ्कविरोधी क्षेपणास्त्रस्य सदृशम् अस्ति उत्तरकोरियादेशस्य सैन्यपरेडेषु एषा व्यवस्था बहुवारं प्रादुर्भूता अस्ति ।

युक्रेन-समूहेन अपि उक्तं यत्, क्षेपणास्त्रेण युक्रेन-सेनायाः ब्रिटिश-स्वचालित-तोप-समूहः नष्टः इति भासते । मार्चमासे रूसदेशेन प्रकाशितस्य एकस्मिन् भिडियोमध्ये यूनाइटेड् किङ्ग्डम् इत्यस्मात् प्राप्तं एएस-९० हौवित्जरं युक्रेन इत्यनेन "जेवेलिन्" इति टङ्कविरोधी क्षेपणास्त्रसदृशस्य शीर्ष-आक्रमण-गोलाबारूदस्य उपयोगेन नष्टं कृतम् अस्य गोलाबारूदस्य गतिः तुल्यकालिकरूपेण न्यूना अस्ति तथा पूर्वं रूसीसेनायाः किमपि प्रकारस्य गोलाबारूदात् भिन्नम् अस्ति। एएस-९० हौवित्जरः यदा नष्टः अभवत् तदा अग्ररेखातः प्रायः १० किलोमीटर् दूरे आसीत्, यत् "फायरबर्ड्" श्रृङ्खलायाः क्षेपणास्त्रस्य विशिष्टयुद्धदूरेण सह सङ्गतम् आसीत्

"युद्धक्षेत्रम्" इति स्तम्भे टिप्पणी कृता यत् उत्तरकोरियादेशः वास्तवतः एतत् चक्रयुक्तं टङ्कविरोधी क्षेपणास्त्रप्रक्षेपकं प्रदत्तवान् वा इति अद्यापि निश्चितं नास्ति, परन्तु उत्तरकोरियादेशः पूर्वं रूसदेशाय बैलिस्टिकक्षेपणास्त्रं तोपगोलानि च प्रदत्तवान् अस्ति। यदि उत्तरकोरिया वास्तवमेव रूसीसेनायाः कृते एतादृशानि सटीकतानिर्देशितशस्त्राणि प्रदाति तर्हि रूस-उत्तरकोरियायोः सहकार्यं नूतनं ऊर्ध्वतां प्राप्तवान् इति सिद्धयति।

युक्रेनदेशेन उक्तं यत् चित्रे यत् न्यूनगतियुक्तं गोलाबारूदं उत्तरकोरियादेशस्य "फायरबर्ड्" प्रणालीं टङ्कविरोधी क्षेपणास्त्रं भवितुम् अर्हति

युक्रेनदेशस्य "टेलिग्राम" समूहे टिप्पण्यानुसारं युक्रेनदेशस्य सेना प्रथमवारं खार्किव् क्षेत्रे उत्तरकोरियायाः टङ्कविरोधी क्षेपणास्त्रप्रणालीं आविष्कृतवती इति कथ्यते "युद्धक्षेत्रम्" स्तम्भः तत् "फायरबर्ड्-४" (बुलसाए-) इति आह्वयति स्म ४) व्यवस्था । इजरायलस्य स्पाइक-टैङ्क-विरोधी-क्षेपणास्त्रस्य सदृशं नॉन-लाइन-ऑफ-साइट् (NLOS) क्षेपणास्त्रप्रणाली अस्ति । एषा प्रणाली उत्तरकोरियादेशस्य ६x६ चक्रयुक्ते बख्तरयुक्ते कार्मिकवाहने स्थापिता अस्ति, यत् पश्चिमे एम-२०१० बख्रिष्टवाहनम् इति प्रसिद्धम् अस्ति, एतत् प्रक्षेपकरूपेण विन्यस्तं भवति यस्मिन् अष्टौ क्षेपणास्त्रपेटिकाः सन्ति, परन्तु प्रकाशविद्युत्परिचयप्रणाली नास्ति

अस्मिन् प्रकारे क्षेपणास्त्रं फाइबर ऑप्टिक मार्गदर्शनप्रणालीं स्वीकुर्वति, द्वय-मोड-प्रकाशविद्युत्-मार्गदर्शन-शिरः, फाइबर-ऑप्टिक्-केबलं च भवति, तथा च मनुष्य-इन्-द-लूप्-शीर्ष-आक्रमणस्य क्षमता च अस्ति संचालकः क्षेपणास्त्रं बाधां त्यक्त्वा स्वहस्तेन नियन्त्रयितुं शक्नोति तथा च टङ्कस्य दुर्गस्य च भंगुरशिखरेषु आक्रमणं कुर्वन्तु। पश्चिमस्य मतं यत् एतादृशस्य क्षेपणास्त्रस्य व्याप्तिः १५ तः २५ किलोमीटर् यावत् भवति । उत्तरकोरियादेशेन सैन्यपरेड-क्रीडासु बहुवारं एतां व्यवस्थां प्रदर्शितवती, तत्सम्बद्धेषु प्रचार-एम.वी.

युक्रेन-समूहेन अपि उक्तं यत् एतादृशः क्षेपणास्त्रः वास्तविकयुद्धे भागं गृहीतवान् इति शङ्का अस्ति, युक्रेन-देशेन यूनाइटेड् किङ्ग्डम्-देशात् प्राप्तं तोपं नष्टं च कृतम् इति अस्मिन् वर्षे मार्चमासे रूसीसेनाद्वारा प्रकाशितः प्रहारस्य भिडियो उत्तरकोरियादेशस्य अस्याः टङ्कविरोधीक्षेपणास्त्रस्य सम्बन्धी भवितुम् अर्हति।

रूसी-वीडियो-मध्ये यूनाइटेड् किङ्ग्डम्-देशात् प्राप्तं AS-90-हौवित्जर-युक्रेन-इत्येतत् "Javelin"-विरोधी-टैङ्क-क्षेपणास्त्र-सदृशस्य शीर्ष-आक्रमण-गोलाबारूदस्य उपयोगेन नष्टम् अभवत्, अस्य गोला-बारूदस्य गतिः तुल्यकालिकरूपेण न्यूना अस्ति, तस्मात् भिन्ना च अस्ति पूर्वस्य कोऽपि रूसीसेना। अस्मिन् वसन्तऋतौ एषः भिडियो प्रकाशितः, तस्मिन् समये च कीदृशस्य गोलाबारूदस्य उपयोगः कृतः इति अस्पष्टम् आसीत् । एएस-९० हौवित्जरः यदा नष्टः अभवत् तदा अग्ररेखातः प्रायः १० किलोमीटर् दूरे आसीत्, यत् "फायरबर्ड्" क्षेपणास्त्रस्य विशिष्टयुद्धदूरतायाः अनुरूपम् आसीत्

उत्तरकोरियादेशः टङ्कविरोधीक्षेपणानां प्रमुखः निर्यातकः अस्ति तथा च ऐतिहासिकरूपेण एशिया, आफ्रिका, लैटिन अमेरिकादेशेषु अनेकप्रकारस्य टङ्कविरोधीक्षेपणानां निर्यातं कृतवान् अस्ति । यद्यपि "युद्धक्षेत्रम्" इति स्तम्भे एतत् क्षेपणास्त्रं "फायरबर्ड्-४" इति दावितं तथापि एतत् स्पष्टतया गलतम् - उत्तरकोरियायाः रक्षाविज्ञान-अकादमी एकदा "फायरबर्ड्-४" इति क्षेपणास्त्रं प्रदर्शितवती " missile अद्यापि सोवियत ९M१११ टङ्कविरोधी क्षेपणास्त्रस्य एकः प्रकारः अस्ति । अतः अस्य चक्रयुक्तस्य टङ्कविरोधी क्षेपणास्त्रस्य अन्ये पदानि भवितुम् अर्हन्ति ।

सम्प्रति पश्चिमदेशः उत्तरकोरियादेशे रूसदेशं प्रति शस्त्राणि प्रेषयति इति आरोपं निरन्तरं कुर्वन् अस्ति । दक्षिणकोरियादेशस्य रक्षामन्त्री शिन् वोन्-सिक् इत्यनेन उक्तं यत् उत्तरकोरियादेशः युक्रेनविरुद्धं युद्धं कर्तुं रूसस्य साहाय्यं निरन्तरं कुर्वन् अस्ति। "तस्य मते जुलैमासस्य १५ दिनाङ्कपर्यन्तं उत्तरकोरियादेशात् रूसदेशं प्रति निर्यातितानां मालानाम् अन्तर्भवति येषु पात्रेषु प्रायः ५२ लक्षं तोपगोलानां गोलानि, तथैव दशकशः अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणास्त्राः अपि सन्ति परन्तु पूर्वेषु युक्रेनदेशस्य प्रतिवेदनेषु उक्तं यत् उत्तरकोरियादेशस्य बैलिस्टिकक्षेपणास्त्राः युक्रेनदेशे दुर्बलं प्रदर्शनं कुर्वन्ति, उत्तरकोरियाद्वारा रूसदेशाय प्रदत्तानां २० बैलिस्टिकक्षेपणास्त्रेषु एकमेव लक्ष्यं प्रहारितवान्

"युद्धक्षेत्रम्" इति स्तम्भे टिप्पणी कृता यत् उत्तरकोरियादेशः वास्तवतः एतत् चक्रयुक्तं टङ्कविरोधी क्षेपणास्त्रप्रक्षेपकं प्रदत्तवान् वा इति अद्यापि निश्चितं नास्ति, परन्तु उत्तरकोरियादेशः पूर्वं रूसदेशाय बैलिस्टिकक्षेपणास्त्रं तोपगोलानि च प्रदत्तवान् अस्ति। यदि उत्तरकोरिया वास्तवमेव रूसीसेनायाः कृते एतादृशानि सटीकतानिर्देशितशस्त्राणि प्रदाति तर्हि रूस-उत्तरकोरियायोः सहकार्यं नूतनं ऊर्ध्वतां प्राप्तवान् इति सिद्धयति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।