समाचारं

गूगलः वैश्विक-आङ्ग्ल-विज्ञापनदातृभ्यः एआइ-प्रतिबिम्ब-सम्पादन-क्षमताम् उद्घाटयति, स्टार्टअप-टाइपफेस्-सहकार्यं च प्राप्नोति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव गूगलेन घोषितं यत् तस्य कृत्रिमबुद्धिप्रतिबिम्बसम्पादनकार्यं विश्वस्य सर्वेषां आङ्ग्लभाषिणां विज्ञापनदातृणां कृते आधिकारिकतया उद्घाटितम् अस्ति एतत् कदमः विज्ञापनसृजनशीलतायाः सीमासु नूतनविस्तारं आनयिष्यति इति निःसंदेह। तस्मिन् एव काले गूगलेन अपि घोषितं यत् वैश्विकविविधविपण्यस्य आवश्यकतानां पूर्तये अस्मिन् वर्षे अन्ते अधिकानि भाषासंस्करणं प्रारभ्यते इति। अस्य विशेषतायाः प्रारम्भः गूगलस्य कृत्रिमबुद्धिक्षेत्रे निरन्तरं स्वस्य अनुप्रयोगस्य गभीरीकरणस्य अन्यत् उदाहरणम् अस्ति । अस्य साधनस्य माध्यमेन विज्ञापनदातारः विज्ञापनसामग्रीम् अधिकतया निर्मातुं अनुकूलितुं च शक्नुवन्ति, तस्मात् भयंकरं विपण्यप्रतिस्पर्धायां लाभं प्राप्नुवन्ति ।

प्रौद्योगिकी-नवीनीकरणानां अतिरिक्तं गूगल-संस्थायाः कृत्रिम-बुद्धि-स्टार्टअप-संस्थायाः टाइपफेस्-इत्यनेन सह साझेदारी अपि घोषिता । अस्य सहकार्यस्य उद्देश्यं अधिकं सटीकं व्यक्तिगतं च विज्ञापनं प्राप्तुं विज्ञापनक्षेत्रे कृत्रिमबुद्धेः अधिकसंभावनानां संयुक्तरूपेण अन्वेषणं भवति

वैश्विकविज्ञापनविपण्ये गूगलः अमेजन इत्यादिभ्यः प्रतियोगिभ्यः आव्हानानां सामनां कुर्वन् अस्ति । ईमार्केटर-अनुमानानाम् अनुसारं २०२१ तमे वर्षे अमेरिकी-सन्धान-विज्ञापन-आयस्य कुलस्य १९% भागः अमेजन-इत्यस्य भागः भविष्यति, यत् विज्ञापन-विपण्ये तस्य प्रबल-वृद्धिं दर्शयति तदतिरिक्तं एप्पल्-संस्थायाः iOS-प्रणाल्यां समायोजनं विज्ञापनदातृणां अनुसरणक्षमतायाः कृते अपि नूतनानि आव्हानानि उत्पद्यन्ते, यत् विज्ञापन-मञ्चानां विपण्यपरिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतां कर्तुं आवश्यकम् अस्ति