समाचारं

मेटा प्लेटफॉर्म्स् टेक्सास्-मुकदमस्य निराकरणाय १.४ अरब-डॉलर्-रूप्यकाणि ददाति, येन मुख-परिचय-प्रौद्योगिकी-विवादस्य समाप्तिः अभवत्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिक्याः गोपनीयतायाश्च सन्तुलने मेटा प्लेटफॉर्म्स् (पूर्वं फेसबुक्) पुनः एकवारं केन्द्रबिन्दुः अभवत् । अस्मिन् सप्ताहे जुकरबर्ग् इत्यस्य नेतृत्वे सामाजिकमाध्यमविशालकायः अमेरिकीराज्येन सह पञ्चवर्षीयस्य कानूनीविवादस्य निराकरणाय १.४ अब्ज डॉलरपर्यन्तं दास्यति इति घोषितवान्। अस्य मुकदमे मूलं यत् टेक्सास् मेटा इत्यस्य उपरि आरोपः कृतः यत् सः उपयोक्तृणां स्पष्टसहमतिम् अवाप्त्वा लाभं प्राप्तुं मुखपरिचयप्रौद्योगिक्याः उपयोगं करोति, यत् व्यक्तिगतगोपनीयतायाः विषये टेक्सास्-कायदानानां उल्लङ्घनं मन्यते

टेक्सास्-देशस्य महान्यायवादी केन् पैक्स्टन् इत्यनेन अस्मिन् सप्ताहे मेटा-विरुद्धं मुकदमा दाखिलः, यत्र सः अरब-अरब-डॉलर्-रूप्यकाणां क्षतिपूर्तिं याचितवान् । सः दर्शितवान् यत् मेटा-संस्थायाः बन्द-मुख-परिचय-प्रणाली उपयोक्तृणां अनुमतिं विना नागरिकानां बायोमेट्रिक-दत्तांशं संग्रहयति, तस्य उपयोगं च करोति, एषा प्रथा न केवलं उपयोक्तृणां गोपनीयता-अधिकारस्य उल्लङ्घनं करोति, अपितु प्रासंगिक- टेक्सास-कायदानानां उल्लङ्घनं करोति च एते दत्तांशाः मुख्यतया मञ्चस्य उपयोक्तृभ्यः आगच्छन्ति, तस्य समयः २०१० तः गतवर्षपर्यन्तं भवति ।

गोपनीयताविषयेषु मेटा इत्यनेन महत् क्षतिपूर्तिः प्रथमवारं न दत्ता। २०१९ तमे वर्षे कम्पनी स्वस्य गोपनीयताप्रथानां विषये FTC अन्वेषणस्य समाधानार्थं अमेरिकीसङ्घीयव्यापारआयोगाय (FTC) ५ अरब डॉलरं दत्तवती । एषा घटनाश्रृङ्खला प्रतिबिम्बयति यत् प्रौद्योगिक्याः विकासेन सह प्रौद्योगिकी-नवीनतायाः, उपयोक्तृगोपनीयता-संरक्षणस्य च सन्तुलनं कथं करणीयम् इति वैश्विक-प्रौद्योगिकी-कम्पनीनां सम्मुखे एकः प्रमुखः आव्हानः अभवत्