समाचारं

विश्वस्य बृहत्तमः पूर्णतया "भूमौ स्थापितः" एलएनजी-भण्डारणटङ्कः मम देशस्य निङ्गबो-नगरे उत्थापितः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं 31 जुलाई दिनाङ्के Offshore Oil Engineering Co., Ltd. इत्यस्य आधिकारिकसार्वजनिकखातेन कालः (30 जुलाई),घोषितं यत् विश्वस्य बृहत्तमः “पूर्णभूमौ” एलएनजी-भण्डारणटङ्कः (प्रायः १,२०० टनभारः) CNOOC Ningbo इत्यस्य “Green Energy Port” इत्यत्र स्थापितः अस्ति


आईटी हाउस् इत्यनेन आधिकारिकप्रतिवेदनानां उद्धृतं यत् ऊर्जाक्षेत्रे अत्याधुनिकप्रौद्योगिकीषु अन्यतमम् अस्ति छत-उत्थापन-कार्यक्रमे बन्द-स्थानस्य बहिः जगतः च दबाव-अन्तरस्य सिद्धान्तस्य उपयोगः भवति blow" गुम्बदं सूक्ष्मदाबवायुद्वारा उपरि कृत्वा चरखीद्वारा उत्थापयन्तु। यन्त्रं गुम्बजं निर्दिष्टस्थानं प्रति उत्थापयितुं सहायकं भवति।

गुम्बजस्य उदयकाले क्षैतिजदोषं विचलनं च ५० मि.मी.

छत-उत्थापन-सञ्चालनस्य सुरक्षां स्थिरतां च सुनिश्चित्य, परियोजना-दलेन भण्डारण-टङ्कस्य छत-उत्थापन-प्रक्रियायाः समये वायु-दाब-वेग-आदि-मापदण्डानां निरीक्षणाय, सटीक-नियन्त्रणाय च बहुविध-प्रणालीनां उपयोगः कृतः, यत् क्षैतिज-अवक्षेपणं तथा गुम्बदस्य परिभ्रमण-विचलनं 5 मि.मी.


अस्मिन् समये सम्पन्नस्य निङ्गबो "हरित ऊर्जा बन्दरगाहस्य" तृतीयचरणस्य परियोजनायां ६२.६ मीटर् ऊर्ध्वता, प्रायः १०० मीटर् व्यासः, २७०,००० घनमीटर् टङ्कक्षमता, भण्डारणक्षमता च द्रवीकृतः प्राकृतिकवायुसञ्चयटङ्की अस्ति १६९ मिलियन घनमीटर् प्राकृतिकवायुः अस्य टङ्कस्य डिजाइनजीवनं ५० वर्षम् अस्ति ।



निंग्बो "हरित ऊर्जा बन्दरगाह" परियोजनायाः त्रीणि भण्डारणटङ्कानि सन्ति अनुरक्षणम् अस्य स्थलचयनस्य आवश्यकताः अपि सन्ति ।


उपर्युक्तस्य चित्रस्य स्रोतः : अपतटीयतैल-इञ्जिनीयरिङ्ग-वीचैट्

परियोजनादलेन भण्डारणटङ्कस्य भूकम्पप्रतिरोधः, डेक-जंग-विरोधी च इत्यादीनां तकनीकीसमस्यानां क्रमशः निवारणं कृतम्, येषु १२ तकनीकी-उपार्जनानि घरेलु-अन्तरालानि पूरयित्वा विश्वस्य उन्नत-स्तरं प्राप्तवन्तः

CNOOC Ningbo "हरित ऊर्जा बन्दरगाह" राष्ट्रीयप्राकृतिकगैसस्य उत्पादनस्य, आपूर्तिस्य, भण्डारणस्य, विपणनस्य च प्रणाल्याः निर्माणार्थं प्रमुखा योजनापरियोजना अस्ति तथा च तृतीयचरणस्य परियोजनायाः कार्यान्वयनस्य अनन्तरं प्रथमेन द्वितीयेन च सह परस्परं सम्बद्धा भविष्यति परियोजनासु चरणबद्धं कृत्वा राष्ट्रियं १०-कोटि-टन-द्रवीकृत-प्राकृतिक-गैस-भण्डारणं परिवहनं च आधारं निर्मास्यति ।

परियोजना पूर्वचीनदेशे ऊर्जासंरचनायाः अधिकं अनुकूलनं करिष्यति तथा च याङ्गत्से नदी आर्थिकमेखलायाः प्राकृतिकगैसस्य पारम्परिकआपूर्तिं, शिखरभारभण्डारं, आपत्कालीनआपूर्तिक्षमतां च महत्त्वपूर्णतया सुधारयिष्यति।

अतिरिक्तसूचनाः १.अपतटीय तेल अभियांत्रिकी कं, लि. इयं चीनराष्ट्रीय-अपतटीय-तैल-निगमेन (CONOC) नियन्त्रिता सूचीकृता कम्पनी अस्ति, या चीनदेशस्य एकमात्रं कम्पनी अस्ति या अपतटीय-तैल-गैस-विकास-इञ्जिनीयरिङ्ग-निर्माणं, क्रयणं, निर्माणं, अपतटीय-स्थापनं, आज्ञापनं, अनुरक्षणं, तथा च तरल-प्राकृतिक-गैसस्य एकीकरणं करोति , अपतटीयपवनशक्तिः, परिष्कारः तथा रासायनिक-इञ्जिनीयरिङ्ग इत्यादयः एकः बृहत्-परिमाणस्य अभियांत्रिकी-सामान्य-ठेकेदारी-कम्पनी अस्ति तथा च एशिया-प्रशांत-क्षेत्रे बृहत्तमेषु शक्तिशालीषु च अपतटीय-तैल-गैस-इञ्जिनीयरिङ्ग-सामान्य-ठेकेदारी-कम्पनीषु अन्यतमः अस्ति कम्पनीयाः मुख्यालयः तियानजिन् बिन्हाई न्यू एरिया इत्यत्र अस्ति ।