समाचारं

एएमडी अस्मिन् वर्षे डाटा सेण्टर जीपीयू विक्रयस्य पूर्वानुमानं वर्धयति, सु ज़िफेङ्गः कथयति यत् माइक्रोसॉफ्ट् MI300 चिप्स् इत्यस्य उपयोगं वर्धयिष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० जुलै दिनाङ्के स्थानीयसमये एएमडी (NASDAQ: AMD) इत्यनेन वित्तवर्षस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य घोषणा कृता । द्वितीयत्रिमासे एएमडी-संस्थायाः राजस्वं ५.८३५ अमेरिकी-डॉलर्, वर्षे वर्षे ९% वृद्धिः, मासे मासे ७% वृद्धिः च अभवत्, शुद्धलाभः (Non-GAAP) १.१२६ अमेरिकी-डॉलर्, वर्षे- वर्षे १९% वृद्धिः, मासे मासे ११% वृद्धिः च ।


व्यावसायिक-एककानां दृष्ट्या CPU (केन्द्रीय-प्रक्रियाकरण-एककम्), GPU (ग्राफिक्स्-प्रक्रिया-एककम्) इत्यादीनां सहितं डाटा-केन्द्र-विभागस्य राजस्वं २.८३४ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तम्, यत् वर्षे वर्षे ११५%, एकमासस्य च वृद्धिः अभवत् -मासिकरूपेण २१% वृद्धिः, व्यक्तिगतसङ्गणकसहितः अभिलेखः उच्चः ; ९% इत्यस्य न्यूनता, २% मासे मासे वृद्धिः च ।

एएमडी इत्यस्य अनुसारं डाटा सेण्टर विभागस्य राजस्ववृद्धिः मुख्यतया इन्स्टिक्ट् जीपीयू-शिपमेण्ट् इत्यस्य पर्याप्तवृद्ध्या तथा चतुर्थपीढीयाः एएमडी ईपीवाईसी सीपीयू इत्यस्य सशक्तविक्रयवृद्ध्या च ग्राहकविभागस्य राजस्ववृद्धिः मुख्यतया राइजेन् प्रोसेसरविक्रयणस्य वृद्ध्या अभवत् . तदतिरिक्तं गेमिंग विभागस्य राजस्वस्य न्यूनता अर्ध-अनुकूलितव्यापार-आयस्य न्यूनतायाः कारणेन प्रभाविता अभवत्, यदा तु एम्बेडेड्-विभागस्य राजस्वं ग्राहकानाम् इन्वेण्ट्री-समायोजनेन प्रभावितम् अभवत्

कार्यप्रदर्शनमार्गदर्शनस्य दृष्ट्या एएमडी तृतीयत्रिमासिकस्य राजस्वस्य अपेक्षां करोति यत् प्रायः ६.७ अब्ज अमेरिकीडॉलर्, प्लस् अथवा माइनस् ३० कोटि अमेरिकीडॉलर्, यस्य अर्थः अस्ति यत् वर्षे वर्षे प्रायः १६% वृद्धिः तथा च मासे मासे प्रायः १५% वृद्धिः भविष्यति । .

एएमडी इत्यनेन द्वितीयत्रिमासिकपरिणामानां प्रकाशनानन्तरं सम्मेलनकॉलः कृतः। यथा, एएमडी डाटा सेण्टर जीपीयू विक्रयः २०२४ तमे वर्षे ४.५ अब्ज डॉलरः भविष्यति, अस्मिन् वर्षे एप्रिलमासे ४ अरब डॉलरस्य पूर्वानुमानात् अधिकः । ए.आइ.-इत्यस्य उच्च-प्रदर्शन-कम्प्यूटिङ्ग्-कृते एएमडी-संस्थायाः MI300-त्वरक-चिप्-वितरणस्य अनन्तरं द्वितीयत्रिमासे चिपस्य राजस्वं १ अरब-डॉलर्-अधिकं जातम्

MI300 श्रृङ्खला गतवर्षस्य अन्ते AMD द्वारा विमोचितः AI चिप् अस्ति, यत्र GPU MI300X, अपि च एकीकृतः CPU (central processing unit) कोरः GPU त्वरकः MI300A च अस्ति, यस्य MI300X NVIDIA H100 इत्यस्य विरुद्धं बेन्चमार्कं करोति एएमडी इत्यनेन पूर्वं प्रवर्तयितम् यत् प्रशिक्षणकाले MI300XAI इत्यस्य प्रदर्शनं NVIDIA H100 इत्यस्य प्रदर्शनं समानं भवति, तस्य प्रदर्शनं प्रतिस्पर्धात्मकानां उत्पादानाम् अपेक्षया अधिकम् अस्ति; ८ GPUs इत्यनेन निर्मितं एकं सर्वरं उदाहरणरूपेण गृहीत्वा, यदा १७६ अरब पैरामीटर् इत्यनेन सह BLOOM मॉडल्, ७० बिलियन पैरामीटर् इत्यनेन सह Llama2 मॉडल् च चाल्यते तदा MI300X मञ्चस्य कार्यक्षमता H100 मञ्चस्य १.४ तः १.६ गुणान् यावत् भवति

तदतिरिक्तं सु ज़िफेङ्ग् इत्यनेन सम्मेलन-कौले परिचयः कृतः यत् माइक्रोसॉफ्ट् इत्यनेन GPT-4 Turbo इत्यस्य कम्प्यूटिंग्-शक्तिं समर्थयितुं तथा च Microsoft Word तथा Teams इत्यादीनां बहुविध-Copilot-सेवानां समर्थनार्थं MI300 चिप्-इत्यस्य उपयोगः वर्धितः Hugging Face इति प्रथमग्राहिषु अन्यतमः अस्ति यः नूतनान् Microsoft cloud Azure उदाहरणान् स्वीकरोति, येन उद्यमः AI च ग्राहकाः एकेन क्लिकेण MI300 GPUs इत्यत्र लक्षशः मॉडल् परिनियोजितुं समर्थाः भवन्ति

अस्मिन् वर्षे जूनमासे एएमडी इत्यनेन पुनरावर्तनीयमार्गचित्रस्य घोषणा कृता, अस्मिन् वर्षे चतुर्थे त्रैमासिके MI325X इत्यस्य प्रक्षेपणस्य योजना अस्ति, आगामिवर्षद्वये MI350 श्रृङ्खला, MI400 श्रृङ्खला च प्रक्षेपणं कर्तुं च तेषु M1300X, MI325X च CDNA3 आर्किटेक्चरं स्वीकुर्वन्ति , M1350 CDNA4 संरचनां स्वीकुर्यात्, MI400 अग्रिम-पीढीयाः CDNA आर्किटेक्चरं च स्वीक्रियते । एएमडी प्रतिवर्षं नूतनानां उत्पादश्रृङ्खलानां प्रारम्भं करिष्यति। उद्योगस्य दृष्ट्या एषः वेगः एनवीडिया इत्यनेन विमोचितायाः योजनायाः अनुरूपः अस्ति ।

"MI325 अस्मिन् वर्षे अन्ते प्रक्षेपणं भविष्यति, अपि च MI350 श्रृङ्खला आगामिवर्षे प्रक्षेपणं भविष्यति। एनवीडिया इत्यस्य ब्लैकवेल् संरचना इव वयम् अपि CDNA इत्यस्य मार्गे स्मः। अद्यापि मम मतं यत् मार्केट् इत्यस्य अधिककम्प्यूटिंग् इत्यस्य आवश्यकता अस्ति आह्वानम्‌।

तदतिरिक्तं सु ज़िफेङ्ग् इत्यनेन उक्तं यत् विपण्यदृष्ट्या तर्कस्य माङ्गल्यं प्रशिक्षणात् अधिका भविष्यति। एआइ पीसी पीसी-वर्गस्य महत्त्वपूर्णः भागः अस्ति, एएमडी-व्यापारस्य कृते पीसी-विपण्यं च उत्तमः राजस्ववृद्धेः अवसरः अस्ति ।

ज्ञातव्यं यत् एएमडी अस्मिन् वर्षे निवेशद्वारा स्वस्य एआइ-नियोजनं त्वरयति। अस्मिन् वर्षे जुलैमासे एएमडी इत्यनेन यूरोपस्य बृहत्तमा निजी कृत्रिमबुद्धिप्रयोगशालायाः सिलो एआइ इत्यस्य अधिग्रहणार्थं ६६५ मिलियन डॉलरं निवेशितम् । वर्षे एएमडी एआइ-दत्तांशमञ्चस्य स्केल् एआइ इत्यस्य १ अरब अमेरिकीडॉलर्-वित्तपोषणे अपि भागं गृहीतवती ।

सु ज़िफेङ्ग् इत्यनेन सम्मेलन-कौले उक्तं यत् सिलो एआइ-इत्यस्य अधिग्रहणस्य अतिरिक्तं एएमडी-इत्यनेन एएमडी-पारिस्थितिकीतन्त्रस्य विस्तारार्थं एएमडी-कम्प्यूटिंग्-मञ्चानां अग्रणीस्थानं निर्वाहयितुम् विगत-१२ मासेषु एकदर्जनाधिकेषु कृत्रिम-गुप्तचर-कम्पनीषु १२५ मिलियन-अमेरिकीय-डॉलर्-अधिकं निवेशः कृतः . एएमडी सॉफ्टवेयर् इत्यस्मिन् निवेशं निरन्तरं करिष्यति इति सा अवदत्, यत् सिलो एआइ इत्यस्मिन् निवेशस्य कारणेषु अन्यतमम् आसीत् ।

सु ज़िफेङ्ग् इत्यनेन उक्तं यत् ए.आइ.क्षेत्रे निवेशस्य विषये एएमडी इत्यस्य मुख्यदृष्टिः अस्ति यत् एआइ इत्यस्य क्षमता एतावता महती अस्ति यत् कम्पनीनां कार्यप्रणालीं प्रभावितं करोति। मम विश्वासः अस्ति यत् विपण्यां बहुविधाः समाधानाः भविष्यन्ति, ए.एम.डी.-इत्यनेन च अतीव सशक्तं मार्गचित्रं प्रदर्शितम् अस्ति । बृहत् भाषाप्रतिमानानाम् कृते GPU अद्यापि पसन्दस्य चिप् अस्ति ।

३० जुलै दिनाङ्के स्थानीयसमये एएमडी इत्यस्य शेयरमूल्यं ०.९४% न्यूनीकृत्य १३८.४४ डॉलर प्रतिशेयरं यावत् बन्दं जातम् ।