समाचारं

मेटा सेलिब्रिटी एआइ चैट्बोट् स्थगयति, उपयोक्तृनिर्मित एआइ प्रति च गच्छति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् द इन्फॉर्मेशन इत्यस्य अनुसारं मेटा इत्यनेन पूर्वं उच्चस्तरीयं सेलिब्रिटी एआइ चैट्बोट् कार्यं निरुद्धम् अस्ति । एते चैट्बोट्, येषु उपयोक्तृभ्यः एआइ इत्यनेन सह वार्तालापं कर्तुं शक्यते यत् प्रसिद्धानां व्यक्तित्वानां अनुकरणं करोति, ते गतसप्टेम्बरमासस्य मेटा कनेक्ट् सम्मेलने एकः मुख्यविषयः आसीत्


IT House इत्यनेन अवलोकितं यत् मेटा इत्यनेन सोमवासरे AI Studio इति साधनं प्रारब्धम् यत् अमेरिकननिर्मातृभ्यः स्वस्य AI chatbots इत्यस्य निर्माणं कर्तुं शक्नोति। मेटा इत्यस्य आधिकारिकवक्तव्यात् न्याय्यं चेत्,पूर्वं सावधानीपूर्वकं निर्मितानाम् तारारोबोट्-इत्यस्य अपेक्षया उपयोक्तृस्वतन्त्रनिर्माणस्य अस्याः पद्धतेः प्रति कम्पनी अधिकं प्रवृत्ता दृश्यते ।

मेटा-प्रवक्त्री लिज् स्वीनी इत्यनेन उक्तं यत् उपयोक्तारः प्रसिद्धानां आधारेण एआइ-पात्रैः सह संवादं कर्तुं न शक्नुवन्ति । एतेषां रोबोट्-आदीनां विकासेन, मेटा-एआइ-इत्यस्य च विकासेन कम्पनी बहु किमपि ज्ञातवती यत् जनाः एआइ-इत्यस्य उपयोगं कथं संयोजयितुं, निर्मातुं च शक्नुवन्ति इति ।एआइ स्टूडियो अस्मिन् दिशि एकः विकासः अस्ति, यत् व्यक्तिभिः, निर्मातृभिः, तारकैः च सह सर्वेभ्यः स्वस्य एआइ-निर्माणार्थं स्थानं प्रदाति ।

प्रारम्भे मेटा इत्यनेन एआइ-चैट्बोट्-इत्येतत् प्रारब्धम् यत्र चार्ली डी'अमेलिओ, ड्वायन् वेड्, पेरिस् हिल्टन इत्यादयः प्रसिद्धाः जनाः अपि सन्ति, यत्र अधिकानि योजयितुं योजना अस्ति, यथा बियर ग्रिल्स्, क्लो किम्, जोश रिचर्ड्स् च परन्तु मेटा एतां योजनां न अनुसृत्य इति कथ्यते । पूर्वं मेटा इत्यनेन केभ्यः तारेभ्यः चित्राधिकारार्थं कोटिकोटिरूप्यकाणि दत्तानि इति ज्ञातम् ।

यद्यपि प्रसिद्धः AI chatbot मेटा इत्यस्य अपेक्षां न पूरयति,परन्तु एआइ-चैट्बोट्-इत्यस्य भविष्यस्य विषये कम्पनी विश्वसिति एव अस्ति . सीईओ जुकरबर्ग् इत्यनेन बहुवारं चैट्बोट् इत्यस्य विषये आशावादः प्रकटितः, मेटा एआइ सहायकाः अपि फेसबुक्, इन्स्टाग्राम, मेसेंजर, व्हाट्सएप् इत्यादिषु मञ्चेषु एकीकृताः सन्ति