समाचारं

भयानकरात्रि ! Nvidia भग्नम् अस्ति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ विदेशेषु विपण्यवार्तासु ध्यानं दद्मः।

अमेरिकी स्टॉक स्थिति

अद्य रात्रौ अमेरिकी-समूहाः मिश्रिताः आसन् । डाउ जोन्स इत्यस्य किञ्चित् वृद्धिः अभवत्, नास्डैक्, एस एण्ड पी ५०० इत्येतयोः मूल्यं निरन्तरं पतितम् ।




मर्क् इत्यस्य शेयर्स् १०% अधिकं पतन्ति । . कम्पनीयाः पूर्णवर्षस्य मार्गदर्शनं अपेक्षितापेक्षया दुर्बलम् आसीत्, येन द्वितीयत्रिमासिकस्य सशक्तस्य प्रतिवेदनस्य प्रतिपूर्तिः अभवत् ।


यद्यपिफाइजर विमोचितं वित्तीयप्रतिवेदनं अपेक्षितापेक्षया अधिकं आसीत्, परन्तु अद्यापि स्टॉकमूल्यं २% अधिकं न्यूनम् अभवत् । कम्पनी पूर्णवर्षस्य राजस्वस्य लाभस्य च पूर्वानुमानं अपि वर्धितवती ।


निवेशकाः अस्मिन् विषये केन्द्रीकृताः सन्ति यत् किं बृहत्-प्रौद्योगिकी-कम्पनयः अर्जनस्य ऋतुस्य निराशाजनक-प्रारम्भस्य अनन्तरं कृत्रिम-बुद्धि-निवेशस्य प्रतिफलं लब्धुं शक्नुवन्ति वा इति।वैश्विकरूपेण, कारणात्...टेस्ला तथा वर्णमालागतसप्ताहे पृथक् पृथक् निराशाजनकपरिणामाः प्रकाशितस्य अनन्तरं प्रौद्योगिकी-सञ्चयस्य दबावः अभवत् ।

पेरिस्-नगरस्य मारेक्स-संस्थायाः इक्विटी-विक्रयव्यापारी लियोनेल् जार्डिन् अवदत् यत् - "एआइ-सम्बद्धेन किमपि वस्तुनः सह वयं पूर्वमेव निवेश-पदे स्मः, परन्तु अधुना वयं द्रष्टुम् इच्छामः यत् एतत् प्रतिफलस्य दृष्ट्या कथं कार्यं करोति" इति

स्विसकोट्-बैङ्कस्य वरिष्ठविश्लेषकः इपेक् ओज्कार्डेस्काया अवदत् यत्, "यदि कम्पनयः स्वस्य राजस्वस्य उपरि एआइ-सकारात्मकं प्रभावं प्रदर्शयितुं न शक्नुवन्ति तर्हि सशक्तपरिणामाः पूर्वत्रिमासे इव उत्साहं न प्रेरयितुं शक्नुवन्ति

चिप स्टॉक्स डुबकी मारता

अद्य रात्रौ अमेरिकी-शेयर-बजारे यत् ध्यानं दातव्यं तत् अर्धचालकक्षेत्रे पतनम् अस्ति, यत्र फिलाडेल्फिया-अर्धचालक-सूचकाङ्कः ३% न्यूनः अभवत्


एनवीडिया इत्यस्य शेयर् मूल्यं प्रायः ७% न्यूनीकृतम्!


एनवीडिया किमर्थं पतितः ? वार्तातः न्याय्यं चेत् एप्पल्-सम्बद्धं भवितुम् अर्हति ।

प्रौद्योगिकीविशालकायः एप्पल् प्रथमं विमोचितवान् इति कथ्यते"एप्पल स्मार्ट" मोबाईल ऑपरेटिंग सिस्टमपरन्तु एप्पल्-कम्पन्योः बृहत्-माडलस्य प्रशिक्षणे गूगल-प्रौद्योगिक्याः उपयोगः कृतः इति विपणौ ज्ञातवान्, एनवीडिया-सामग्री च शून्या आसीत् ।

एप्पल् इत्यनेन सोमवासरे उक्तं यत् एप्पल् इन्टेलिजेन्स इत्यस्य कृत्रिमबुद्धिप्रणाल्याः पृष्ठतः स्थापिताः कृत्रिमबुद्धिमाडलाः गूगलेन डिजाइनं कृतेषु प्रोसेसरेषु प्रशिक्षिताः सन्ति।एतेन ज्ञायते यत् बृहत्-प्रौद्योगिकी-कम्पनयः अत्याधुनिक-कृत्रिम-बुद्धि-प्रशिक्षणस्य विषये एनवीडिया-विकल्पान् पश्यन्ति ।

सद्यः एव प्रकाशिते तकनीकीपत्रे एप्पल् इत्यनेन प्रशिक्षणार्थं गूगलस्य स्वविकसितस्य प्रसंस्करण-एककस्य (TPU) विकल्पस्य विवरणं दत्तम् । तदतिरिक्तं एप्पल् इत्यनेन सोमवासरे कतिपयेषु उपकरणेषु एप्पल् इन्टेलिजेन्स् इत्यस्य पूर्वावलोकनसंस्करणं प्रकाशितम्।

एनवीडिया इत्यस्य महतीः ग्राफिक्स् प्रोसेसिंग् यूनिट् (GPUs) उच्चस्तरीय-एआइ-प्रशिक्षणचिप्स-विपण्ये वर्चस्वं धारयन्ति, यत्र विगतकेषु वर्षेषु एतावता अधिका माङ्गलिका अस्ति यत् बहवः प्रौद्योगिकी-कम्पनयः स्वस्य आवश्यकतानुसारं परिमाणं क्रेतुं संघर्षं कृतवन्तः ओपनएआइ, माइक्रोसॉफ्ट् च स्वस्य मॉडल्-प्रशिक्षणार्थं एनवीडिया-जीपीयू-इत्यस्य उपयोगं कुर्वन्ति, गूगल-मेटा, ओरेकल, टेस्ला-सहिताः अन्याः प्रौद्योगिकी-कम्पनयः अपि स्वस्य कृत्रिम-बुद्धि-प्रणालीनां उत्पादानाञ्च निर्माणार्थं एतानि चिप्स्-इत्येतत् बृहत्-मात्रायां क्रयणं कुर्वन्ति

एप्पल् इत्यस्य गूगलस्य उपरि अवलम्बनस्य निर्णयः उल्लेखनीयः यतः एन्विडिया इत्यस्य चिप्स् उद्योगे वर्चस्वं धारयन्ति, यत्र प्रायः ८०% मार्केट् अस्ति ।

शोधप्रतिवेदने एप्पल् इत्यनेन स्पष्टतया न उक्तं यत् सः एनविडिया चिप्स् इत्यस्य उपयोगं करोति वा, परन्तु एप्पल् इत्यनेन स्वस्य एआइ टूल् इन्फ्रास्ट्रक्चरस्य वर्णने एनविडिया सम्बद्धस्य हार्डवेयरस्य उल्लेखः न कृतः

Nvidia TPUs इत्यस्य डिजाइनं न करोति, परन्तु तथाकथितेषु graphics processing units (GPUs) इत्यत्र केन्द्रितं भवति यत् AI इत्यस्मिन् व्यापकरूपेण उपयुज्यते ।

एनवीडिया इत्यस्य विपरीतम्, यः स्वस्य चिप्स्, सिस्टम् च पृथक् उत्पादरूपेण विक्रयति, गूगलः स्वस्य गूगल क्लाउड् प्लेटफॉर्म इत्यस्य माध्यमेन TPU अभिगमनं विक्रयति । प्रवेशक्रयणे रुचिं विद्यमानाः ग्राहकाः चिप्स्-उपयोगाय गूगलस्य क्लाउड्-मञ्चस्य माध्यमेन सॉफ्टवेयर-निर्माणं अवश्यं कुर्वन्ति ।

एप्पल्-इञ्जिनीयर्-जनाः पत्रे अपि अवदन् यत् गूगलस्य टीपीयू-चिप्स्-इत्यस्य उपयोगेन न केवलं वर्तमान-आवश्यकताः पूर्यन्ते, अपितु भविष्ये बृहत्तराणि जटिलानि च एआइ-माडल-निर्माणस्य सम्भावना अपि प्राप्यन्ते