समाचारं

चीनजलस्य सीमापारं अधिग्रहणं, 6 क्रमशः हुइयुआन रसस्य शेयरमूल्यं वा विजय-विजय-स्थितिं प्राप्तुं पुनः ए प्रति वक्रता

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता वांग जिंग

पूर्वं राष्ट्रियपेयस्य हुइयुआन् रसः पुनः पूंजीबाजारे प्रवेशं करिष्यति, तथा च अधिग्रहणकस्य चीनकेन्द्रीयजलकार्याणां (600187.SH) भागमूल्यं उच्छ्रितं भवति।

२९ जुलै दिनाङ्के चीनजलसंसाधनसंस्थायाः दैनिकसीमा अभवत्, यत्र प्रतिशेयरं २.७६ युआन् इति शेयरमूल्यं, कुलविपण्यमूल्यं च ४.४५४ अरबयुआन् इति जुलै-मासस्य २२ दिनाङ्कात् आरभ्य अस्य स्टॉक-मूल्येन ६ क्रमशः पुनःप्रत्याहाराः प्राप्ताः ।

गौणविपण्ये प्रबलप्रतिक्रिया चीनजलस्य अधिग्रहणात् उत्पन्ना । जुलैमासस्य २२ दिनाङ्के सायं चीनजलकार्याणि एकां घोषणां प्रकाशितवती यत् कम्पनी "राष्ट्रीयपेयम्" हुइयुआन् रसस्य बीजिंग हुइयुआन् इत्यस्य परोक्षरूपेण नियन्त्रणार्थं अधिग्रहणस्य योजनां कुर्वती अस्ति

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवदत् यत् अस्य अधिग्रहणस्य माध्यमेन चीनजलं हुइयुआन् रसः च "विजय-विजय-स्थितिः" प्राप्तुं शक्नुवन्ति ।

हुइयुआन् रसस्य कृते अधिग्रहणस्य समाप्तेः अनन्तरं चीनजलकार्याणां कृते वक्रपुनरागमनं प्राप्स्यति, तस्य मौलिकतासु सुधारः भविष्यति, शंखसंरक्षणं च प्राप्स्यति।

किं एतत् अधिग्रहणं सफलतया सम्पन्नं कर्तुं शक्यते वा, कियत् प्रभावी भविष्यति च, चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य संवाददातारः निरन्तरं ध्यानं दास्यन्ति।

Huiyuan Juice A-share सूचीकरणं याचते

२२ जुलै दिनाङ्के सायं चीनजलकार्यालयेन एकां घोषणां जारीकृतं यत् कम्पनी नगदं दत्त्वा परोक्षरूपेण बीजिंग हुइयुआन् खाद्य-पेय-कम्पनी लिमिटेड् (अतः परं "बीजिंग हुइयुआन्" इति उच्यते) इत्यस्य अधिग्रहणस्य योजनां कृतवती अस्ति

घोषणा दर्शयति यत् गुओझोङ्ग जलकार्याणि २०२२ तः त्रिवारं बीजिंग हुइयुआन् इत्यस्य पुनर्गठने भागं ग्रहीतुं वेन्सेङ्ग एसेट्स इत्यनेन स्थापितायाः शेयरधारकमञ्चकम्पन्योः झूजी वेनशेन्गुई इत्यस्य ३६.४८६% भागं अधिग्रहीतवती अस्ति ।स्थानांतरणानन्तरं परोक्षरूपेण तस्य २१.८९% भागः अस्ति बीजिंग हुइयुआन् इत्यस्य भागाः । कम्पनी अधिग्रहणं सम्पन्नं कर्तुं योजनां कृत्वा झुजी वेनशेन्गुई इत्यस्य सञ्चितपञ्जीकृतपूञ्जी ८१६ मिलियन युआन् इत्यस्मात् न्यूना न भविष्यति, यस्याः पञ्जीकृतपुञ्जस्य ५१% तः न्यूना न भविष्यति, अतः बीजिंग हुइयुआन् इत्यस्य नियन्त्रणभागधारकः भविष्यति

बीजिंग-हुइयुआन् इति प्रसिद्धं “राष्ट्रीयपेयम्” हुइयुआन्-रसः इति अवगम्यते । हुइयुआन् रसस्य स्थापना १९९२ तमे वर्षे अभवत्, एकदा चीनीयजनानाम् हृदयेषु प्रतिनिधिरसब्राण्ड् आसीत् । २००७ तमे वर्षे हुइयुआन् रसः हाङ्गकाङ्ग-शेयर-बजारे सूचीकृतः । परन्तु तीव्रविपण्यप्रतिस्पर्धायाः कारणात् हुइयुआन् रसस्य क्षयः आरब्धः, अन्ततः २०२१ तमे वर्षे हाङ्गकाङ्ग-स्टॉक-एक्सचेंजतः सूचीकृतः भूत्वा दिवालिया भूत्वा पुनर्गठितः अभवत्

२०२१ तमस्य वर्षस्य जुलै-मासस्य १६ दिनाङ्के ऋणदातृणां आवेदनेन न्यायालयेन निर्णयः कृतः यत् हुइयुआन् पुनर्गठनप्रक्रियायां प्रवेशं कृतवान् इति एकमात्रः पुनर्गठननिवेशकः इति नाम्ना वेनशेङ्ग् एसेट् इत्यनेन बीजिंग हुइयुआन् इत्यस्य पुनर्गठनार्थं १.६ अरब युआन् निवेशः कृतः । आधिकारिकघोषणायां वेनशेङ्ग-एसेट् इत्यनेन उक्तं यत् "धनस्य भागः हुइयुआन् इत्यस्य दिवालियापनव्ययस्य भुक्तिं कर्तुं लघुदावानां परिशोधनार्थं च उपयुज्यते, तथा च ९०% अधिकं धनं हुइयुआन् इत्यस्य उत्पादनस्य परिचालनस्य च उन्नयनार्थं सुदृढीकरणार्थं च उपयुज्यते" इति

वेनशेङ्ग एसेट् इत्यनेन अपि उक्तं यत् सः बीजिंग हुइयुआन् इत्यस्य कृते सर्वोत्तमप्रतिभूतिकरणयोजनां परिकल्पयिष्यति तथा च त्रयः पञ्चवर्षेभ्यः अन्तः ए-शेयरसूचीकरणं प्राप्तुं प्रयतते।

ज्ञातव्यं यत् अस्मिन् काले हुइयुआन् रसस्य विषये कार्यवाही कर्तुं विविधाः राजधानीः सज्जाः आसन्, यत्र कोका-कोला, तिआण्डी क्रमाङ्कः १ इत्यादयः प्रसिद्धाः पेयकम्पनयः अपि आसन्

तथापि "विजेता" निर्धारितः इव दृश्यते । २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे गुओझोङ्ग-जल-कार्यालयेन वेनशेङ्ग-सम्पत्त्याः ३१.४८% इक्विटी-अधिकारं प्राप्तुं ८५ कोटि-युआन्-रूप्यकाणि व्ययितवती, अतः परोक्षरूपेण बीजिंग-हुइयुआन्-इत्यस्य इक्विटी-इत्यस्य १८.८९% भागं धारयति स्म; शङ्घाई योङ्गरुई वेनशेङ्ग एसेट्स इत्यस्मिन् ३.१३% भागं धारयति, यस्य कुलस्थापनमूल्यं ५ कोटि युआन् अस्ति; ३,००० दश सहस्र युआन्।

चीनजलकार्याणां कथनमस्ति यत् यदि एषः व्यवहारः सुचारुतया कार्यान्वितुं शक्यते तर्हि एतत् कम्पनीयाः सम्पत्तिसंरचनायाः अनुकूलनं करिष्यति तथा च कम्पनीयाः सम्पत्तिपरिमाणं लाभप्रदतां च वर्धयितुं साहाय्यं करिष्यति।

गुओझोङ्ग जलं हानिम् परिवर्तयितुं उत्तोलनस्य उपयोगं करोति

यदि एषः व्यवहारः सफलतया कार्यान्वितः भवति तर्हि "विन-विन" इति स्थितिः प्राप्तुं शक्नोति ।

एतत् अवगम्यते यत् गुओझोङ्ग जलकार्याणि मुख्यतया मलजलशुद्धिकरणं, नलजलप्रदायं तथा पर्यावरणसंरक्षणइञ्जिनीयरिङ्गं तथा तकनीकीसेवासु संलग्नं जलकार्याणां उद्यमः अस्ति

अन्तिमेषु वर्षेषु पेङ्गडु एग्रीकल्चर एण्ड् एनिमल हस्बैण्ड्री, पेङ्गक्सिन् रिसोर्सेस्, रुन्झोङ्ग इन्टरनेशनल् होल्डिङ्ग्स् इति त्रीणि सूचीकृतानि कम्पनयः अस्मिन् वर्षे जुलैमासस्य ४ दिनाङ्के पेङ्गडु एग्रीकल्चर एण्ड् एनिमल हस्बैण्ड्री इत्येतयोः परिचालनस्य स्थितिः अपि क्षीणतां प्राप्तवती अस्ति २०२३ तमे वर्षे पेङ्गक्सिन् रिसोर्सेस् इत्यस्य १०८ मिलियन युआन् इत्यस्य हानिः अभवत् ततः परम् अस्मिन् वर्षे प्रथमार्धे रुन्झोङ्ग इन्टरनेशनल् होल्डिङ्ग्स् इत्यस्य १७२ मिलियनं हानिः कृत्वा अस्मिन् वर्षे प्रथमे त्रैमासिके अपरं २९ कोटि युआन् हानिः अभवत् इति अपेक्षा अस्ति २०२३ तमे वर्षे युआन् ।

चीनजलसंसाधनम् अपि विपत्तौ अस्ति। २००९ तमे वर्षे चीनजलकार्यालयः पृष्ठद्वारसूचीकरणद्वारा सफलतया सार्वजनिकः अभवत् । परन्तु २०१५ तः २०२० पर्यन्तं स्थितिः शीघ्रमेव दुर्गतिम् अवाप्तवती, २०१७ तमे वर्षे ४ कोटि युआन् लाभं विहाय शेषवर्षेषु अशुद्धलाभं कटयित्वा चीनजलकार्याणां हानिः निरन्तरं भवति स्म

२०२१ तमे वर्षे २०२२ तमे वर्षे च चीनराष्ट्रीयजलकार्यालयेन क्रमशः ३८४ मिलियन युआन् २८८ मिलियन युआन् च परिचालनआयः प्राप्तः, वर्षे वर्षे १.४२% तथा -२५.२% परिवर्तनं, -९१ मिलियन युआन्, -११६ मिलियन युआन् च शुद्धलाभः प्राप्तः , निरन्तरहानिप्रतिनिधित्वम् ।

चीनजलसंसाधनस्य कृते परिवर्तनं निकटम् अस्ति। २०१५ तमे वर्षे आरभ्य चीनजलकार्याणि एकैकस्य पश्चात् हानिकारकसहायककम्पनीनां विनिवेशं कर्तुं आरब्धवान्, तथा च सीमापारविलयस्य अधिग्रहणं अपि च निरन्तरं कृतवान्, परन्तु परिणामाः २०२२ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं "मधुरं" सफलतया न प्राप्तवन्तः आलू" of Huiyuan Juice.

तस्मिन् समये चीनजलकार्याणां हस्ताक्षरिते परियोजनासहयोगसम्झौते द्यूतसमझौता अपि अन्तर्भवति स्म यत् २०२३ तः २०२५ पर्यन्तं बीजिंग हुइयुआन् इत्यस्य लेखापरीक्षितसंचयी गैर-शुद्धलाभकटौती १.१२५ अरब युआन् इत्यस्मात् न्यूनं न भविष्यति, यस्य अर्थः अस्ति यत् बीजिंग हुइयुआन् इत्यस्य आवश्यकता अस्ति to achieve an average annual कटौतीं कृत्वा अशुद्धलाभः ३७५ मिलियन युआन् इत्यस्मात् न्यूनः न भवेत् ।

२०२३ तमे वर्षे जूनियर जलकार्यालयेन २२० मिलियन युआन् परिचालन आयः प्राप्तः, वर्षे वर्षे २४.६% न्यूनता, शुद्धलाभः च हानितः ३०.०४ मिलियन युआन् लाभाय परिणतः, मुख्यतया २१.९% इत्यस्य परोक्षधारणस्य कारणतः बीजिंग हुइयुआन् इत्यस्य भागाः, येषां आयस्य योगदानं ८२.८३६ मिलियन युआन् अभवत् ।

२०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य गणनानुसारं तस्य वर्षस्य बीजिंग-हुइयुआन्-नगरस्य शुद्धलाभस्तरः मानकं प्राप्तवान्, तथा च चीनजलकार्याणां हानिषु परिवर्तनं प्राप्तुं साहाय्यं कृतवान्

अस्मिन् वर्षे प्रथमत्रिमासे चीनजलकार्याणां परिचालन-आयः ४२.८७४६ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे ३५.२३% न्यूनता अभवत्, परन्तु शुद्धलाभः १.९६७३ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १११.६८% वृद्धिः अभवत्; .