समाचारं

गूगलः एण्ड्रॉयड् १५ बीटा ४ इत्यस्य पात्रपिक्सेल-उपकरणानाम् प्रसारणं आरभते

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य आरभ्य पिक्सेल-फोनस्य (श्रृङ्खला ६), पिक्सेल-फोल्ड्, अथवा पिक्सेल-टैब्लेट्-स्वामिनः एण्ड्रॉयड् १५ इत्यस्य चतुर्थं (अन्तिमं च) बीटा-प्रयोगं कर्तुं शक्नुवन्ति । स्थिरं संस्करणं अगस्तमासस्य १३ दिनाङ्के प्रदर्शितं भविष्यति, यस्मिन् दिने Pixel 9 श्रृङ्खला विमोच्यते (नवीनः Fold अपि अस्ति) ।

https://android-developers.googleblog.com/2024/07/एण्ड्रॉयड्-15.html इत्यस्य चतुर्थः बीटा

एण्ड्रॉयड् १५ बीटा २ इत्यत्र निजीस्थानं, अधिकं कुशलं एवी१ विडियो डिकोडर इत्यादीनि नवीनविशेषतानि योजिताः सन्ति । ततः बीटा ३ एपिआइ अन्तिमरूपेण स्थापयति येन एप् विकासकाः नवीनतया योजितानां अप्रचलितानां च विशेषतानां परीक्षणं आरभुं शक्नुवन्ति । बीटा ४ इत्यस्मिन् बृहत्-प्रमाणेन बहवः सुधाराः न अवशिष्टाः ।


एकमात्रः उल्लेखनीयः परिवर्तनः अस्ति यत् गूगलेन PNG-आधारितं इमोजी-फॉन्ट् खादितम् अस्ति । एण्ड्रॉयड् १३ इत्यस्मात् आरभ्य, प्रणाली वेक्टर इमोजी इत्यस्य समर्थनं कर्तुं आरभते, परन्तु संगततायाः कारणात्, फॉन्ट् इत्यस्य पुरातनं PNG संस्करणं अद्यापि अवशिष्टम् अस्ति । एतेन अनुप्रयोगविकासकानाम् नूतनसदिशस्वरूपे संक्रमणार्थं पर्याप्तः समयः प्राप्यते ।

एण्ड्रॉयड् १५ इत्यस्य एप्स् इदानीं गूगलप्ले स्टोर् इत्यत्र उपलभ्यन्ते, अतः यः कोऽपि ऑपरेटिंग् सिस्टम् इत्यस्य बीटा संस्करणं धारयति सः नूतनं संस्करणं डाउनलोड् कर्तुं शक्नोति। स्थिरसंस्करणस्य विमोचनार्थं कतिपयानि सप्ताहाणि अपि प्रतीक्षितुं शक्नुवन्ति ।

अधः समर्थितयन्त्राणां सूची अस्ति :

  • पिक्सेल ६

  • पिक्सेल ६ प्रो

  • पिक्सेल ६ क

  • पिक्सेल ७

  • पिक्सेल ७ प्रो

  • पिक्सेल ७ क

  • पिक्सेल टैबलेट

  • पिक्सेल गुना

  • पिक्सेल ८

  • पिक्सेल ८ प्रो

  • पिक्सेल ८ क

प्रत्येकं निर्माता स्वस्य एण्ड्रॉयड् १५ रोलआउट् योजनां घोषयिष्यति। यथा, Samsung पूर्वमेव One UI 7.0 इत्यस्य आन्तरिकरूपेण परीक्षणं कुर्वन् अस्ति, OnePlus इत्यनेन OnePlus 12 तथा Open beta 2 इति विमोचितम्, Honor इत्यनेन Magic6 Pro तथा Magic V2 इत्येतयोः परीक्षणं कृतम् अस्ति ।