समाचारं

एप्पल् द्वितीयं iOS 18 तथा iPadOS 18 public beta इति विमोचयति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् अद्य iOS 18 तथा iPadOS 18 इत्येतयोः द्वितीयं बीटा संस्करणं सार्वजनिकबीटा परीक्षकाणां कृते उपलब्धं कृत्वा नूतनं सॉफ्टवेयरं जनसामान्यं प्रति आनयत्। एप्पल् इत्यनेन प्रथमस्य विमोचनस्य सप्ताहद्वयानन्तरं द्वितीयः सार्वजनिकः बीटा आगतः ।


एप्पल्-परीक्षण-कार्यक्रमे पञ्जीकरणं कृतवन्तः सार्वजनिक-बीटा-उपयोक्तारः सेटिंग्स्-एप् उद्घाट्य, "सामान्य"-इत्यत्र गत्वा, "सॉफ्टवेयर-अद्यतन-विभागेन" क्लिक् कृत्वा, ततः iOS 18-सार्वजनिक-बीटा-विकल्पं चयनं कृत्वा iOS 18 तथा iPadOS 18-अद्यतनं डाउनलोड् कर्तुं शक्नुवन्ति .

iOS 18 इत्यनेन Apple Intelligence इति कृत्रिमबुद्धिक्षमताः प्रचालनतन्त्रे गभीररूपेण एकीकृताः इति परिचयः कृतः । यद्यपि सर्वाणि विशेषतानि अद्यापि न उपलभ्यन्ते तथापि एतत् एप्स् मध्ये पाठस्य पुनर्लेखनस्य, पालिशस्य, प्रूफरीडिंग्, सारांशस्य च लेखनसाधनं आनयति, तथैव इमेज प्लेग्राउण्ड् इत्यस्य उपयोगेन कस्टम् इमेज् जनयितुं क्षमताम् अपि आनयति Genmoji function इत्यस्य माध्यमेन custom emojis अपि जनयितुं शक्नुवन्ति, Siri इत्यपि पूर्णतया पुनः परिष्कृतं भविष्यति । कृपया ज्ञातव्यं यत् Apple Intelligence अद्यापि beta मध्ये लाइव नास्ति।


एआइ-विशेषतानां अतिरिक्तं (यत् iPhone 15 Pro मॉडल् तथा M-series iPads इत्येतयोः कृते सीमितं भविष्यति), iOS 18 इत्येतत् अपि पुनः परिकल्पितं होम स्क्रीनम् आनयति यत्र एप् चिह्नानि विजेट् च पुनः व्यवस्थितुं विकल्पः अस्ति, यत्र मुक्तस्थानेन सह, अपि च वर्णस्वरविकल्पाः सन्ति तथा कृष्णगुणस्य कृते नवीनाः कृष्णवर्णाः।


नियन्त्रणकेन्द्रस्य नूतनं रूपं भवति, तथा च भवन्तः नूतननियन्त्रणसङ्ग्रहालयात् अग्रे केन्द्रे च स्थापयितुम् इच्छन्ति नियन्त्रणानि चिन्वितुं शक्नुवन्ति । नियन्त्रणकेन्द्रे बहुपृष्ठानि सन्ति यत्र उपयोक्तारः सम्बद्धानि नियन्त्रणानि समूहीकृत्य आकारं अनुकूलितुं शक्नुवन्ति । अद्यतनस्य भागरूपेण लॉक् स्क्रीन् मध्ये टॉर्चः, कॅमेरा चिह्नानि च विनिमययोग्याः सन्ति, तथैव iPhone 15 Pro इत्यस्य एक्शन् बटन् कृते Control Center विकल्पाः अपि सन्ति


Messages app SMS scheduling समर्थयति, भवान् किमपि इमोजी उपयोक्तुं शक्नोति, उपग्रहद्वारा सन्देशं प्रेषयितुं शक्नोति, भवान् कस्यापि शब्दस्य, वाक्यस्य वा इमोजी कृते पाठप्रभावस्य उपयोगं कर्तुं शक्नोति, तथा च भवान् बोल्ड्, इटालिक इत्यादीनां प्रारूपाणां चयनं कर्तुं शक्नोति। एण्ड्रॉयड् उपयोक्तृभिः सह पाठसन्देशस्य कृते एप्पल् इदानीं RCS समर्थयति, यस्य मूलतः अर्थः अस्ति यत् चित्राणि सञ्चिकाः च प्रेषयितुं भवतः समस्याः न भविष्यन्ति, अपि च भवन्तः टङ्कनसूचकं द्रष्टुं रसीदं च पठितुं शक्नुवन्ति, तथा च Wi-Fi मार्गेण पाठसन्देशान् प्रेषयितुं शक्नुवन्ति। .


सफारी जालसामग्रीणां सारांशं ददाति; समर्पितं Passwords एप् भवतः रक्षितगुप्तशब्दान् प्रवेशं च सुलभं करोति, अधुना भवान् Face ID अथवा Touch ID इत्यस्य उपयोगेन किमपि एप् लॉक् कर्तुं शक्नोति।