समाचारं

एण्ड्रॉयड् १५ बीटा ४.१ धक्कायते, आधिकारिकसंस्करणविमोचनस्य एकं पदं समीपे

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३० जुलै दिनाङ्के ज्ञातं यत् गूगलेन अद्य एण्ड्रॉयड् १५ बीटा ४.१ अपडेट् प्रकाशितम्, यत् एण्ड्रॉयड् बीटा कार्यक्रमे भागं गृह्णन्तः पिक्सेल-उपकरणानाम् कृते उद्घाटितम् अस्ति । इदं अद्यतनं लघुतरं भवति तथा च मुख्यतया पिक्सेल-यन्त्रेषु दूरभाष-कॉल-काले श्रव्य-दुर्घटनायाः समस्यां निवारयति ।अस्य अपडेट् इत्यस्य लघुपरिमाणं दृष्ट्वा एण्ड्रॉयड् १५ इत्यस्य आधिकारिकं संस्करणं शीघ्रमेव प्रक्षेपणं कर्तुं शक्यते इति अनुमानं भवति ।


IT House इत्यनेन अवलोकितं यत् अस्य अद्यतनस्य संस्करणसङ्ख्या AP31.240617.010 अस्ति तथा च जुलाई २०२४ सुरक्षापैचः अस्ति । अद्यतनवृत्तलेखः दर्शयति यत् आह्वानकाले श्रव्यदुर्घटनाकारकाः बहुविधाः समस्याः निराकृताः सन्ति । परन्तु Beta 4 इत्यस्मिन् आविष्कृताः अन्ये विषयाः 4.1 संस्करणे अनवधानाः एव सन्ति ।

पात्रयन्त्राणि एण्ड्रॉयड् १५ बीटा ४.१ अपडेट् वायुमार्गेण प्राप्नुयुः । उपयोक्तारः "सेटिंग्स्" > "सिस्टम्" > "सॉफ्टवेयर अपडेट्" > "सिस्टम् अपडेट्" > "अद्यतनानां जाँचं कुर्वन्तु" इत्यत्र गत्वा द्रष्टुं शक्नुवन्ति यत् अपडेट् उपलब्धाः सन्ति वा इति । यदि अद्यतनं न लभ्यते तर्हि सुनिश्चितं कुर्वन्तु यत् यन्त्रं एण्ड्रॉयड् बीटा कार्यक्रमे अस्ति तथा च अपडेट् कृते योग्यम् अस्ति।

यद्यपि गूगलेन एण्ड्रॉयड् १५ इत्यस्य आधिकारिकसंस्करणस्य विमोचनसमयः अद्यापि न घोषितः, तथापि एतत् विचार्य यत् अद्यतनं लघु अस्ति तथा च गूगलस्य वार्षिकहार्डवेयरसम्मेलनस्य "मेड बाइ गूगल" इत्यस्मात् पूर्वं सप्ताहद्वयं अवशिष्टम् अस्ति तथापि व्यापकाः अनुमानाः सन्ति यत् आधिकारिकसंस्करणस्य... अस्मिन् विमोचनसमये प्रणाली मुक्ता भवितुम् अर्हति ।