समाचारं

टेस्ला मोर्गन स्टैन्ले इत्यस्य “प्रथमपरिचयः” अमेरिकी-वाहन-समूहः भवति, यस्य लक्ष्यमूल्यं $३१० भवति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 29 जुलाई (सम्पादक झाओ हाओ) सोमवासरे (जुलाई २९) अमेरिकी-समूहस्य प्रारम्भिकव्यापारे एकदा टेस्ला-समूहस्य मूल्यं ६% अधिकं वर्धितम्, अधिकतमं प्रतिशेयरं २३४.२७ डॉलरं यावत् अभवत्, अधुना वृद्धिः प्रायः ४.५% यावत् संकुचिता अस्ति ततः पूर्वं शीर्षनिवेशबैङ्कः मोर्गन स्टैन्ले इत्यनेन तस्य "Top Pick" U.S.


मोर्गन स्टैन्ले इत्यनेन टेस्ला इत्यस्य विषये स्वस्य "अतिभारयुक्तम्" रेटिंग्, प्रतिवेदने प्रतिशेयरं ३१० डॉलर इति लक्ष्यमूल्यं च निर्वाहितम् ।

"अस्माकं $310 लक्ष्यात् 40% उन्नतिः, वाहनव्यापारस्य अधिकानि प्रबन्धनीयाः अपेक्षाः, मूल्यवृद्धिं चालयन्तः नूतनाः कारकाः च दृष्ट्वा, टेस्ला इत्यनेन अमेरिकी-वाहन-स्टॉक-कृते अस्माकं शीर्ष-पिक् इति रूपेण फोर्ड-मोटरस्य स्थाने स्थापनं कृतम् अस्ति।

प्रतिवेदने विशेषतया टेस्ला-संस्थायाः प्रभावी-व्यय-कमीकरण-पुनर्गठन-प्रयत्नानाम् उल्लेखः कृतः यत् एतेन सफलतया कम्पनीयाः द्वितीय-त्रिमासिक-प्रदर्शनं मूलतः विपण्य-अपेक्षायाः अनुरूपं भवितुं शक्नोति इति पुनर्गठनशुल्कं नियामकक्रेडिट् च विहाय टेस्ला इत्यस्य प्रदर्शनं मोर्गन स्टैन्ले इत्यस्य पूर्वानुमानं अपि अतिक्रान्तम् ।

मोर्गन स्टैन्ले इत्यनेन स्पष्टीकृतं यत् टेस्ला इत्यनेन पुनर्गठनशुल्कस्य ६० कोटि डॉलरात् अधिकस्य पुष्टिः कृता, येन तस्य ब्रेक-इवेन्-बिन्दुः न्यूनीकृतः, गतत्रिमासे ६९% विद्युत्-वाहन-उत्पादन-क्षमता-उपयोग-दरेण अपि सकारात्मक-नगद-प्रवाहः प्राप्तुं समर्थः अभवत्

तदतिरिक्तं टेस्ला-संस्थायाः वाहननिर्माणात् दूरं संसाधनानाम् सामरिक-पुनर्निर्देशनेन मोर्गन-स्टैन्ले-संस्थायाः विश्लेषकाः अपि प्रकाशन्ते स्म । तस्य विपरीतम् "फोर्ड-प्रबन्धनेन Q2 अर्जन-आह्वानस्य विद्युत्-वाहनानां विषये चर्चायां अधिकं समयः व्यतीतः, परन्तु टेस्ला-इत्यनेन न कृतम् ।

मोर्गन स्टैन्ले इत्यनेन अपि लिखितम् यत् शून्य-उत्सर्जन-वाहनस्य (ZEV) ऋण-विपण्ये टेस्ला-संस्थायाः वर्चस्वम् अन्यत् प्रमुखं कारकम् अस्ति । कम्पनी प्रतिवाहनं प्रायः $२,००० इत्येव ZEV ऋणराजस्वं प्रतिवेदितवती, यत् अद्यतनस्तरस्य दुगुणाधिकम् अस्ति ।

तदतिरिक्तं, मोर्गन स्टैन्ले इत्यस्य अपेक्षा अस्ति यत् जेईवी ऋणबाजारे टेस्ला इत्यस्य स्थितिः सुदृढा भविष्यति यतः पारम्परिकाः वाहननिर्मातारः स्वस्य विद्युत्वाहनयोजनानां न्यूनीकरणं कुर्वन्ति तथा च अमेरिकीपर्यावरणसंरक्षणसंस्थायाः (EPA) नियमाः कठिनाः भवन्ति।

मोर्गन स्टैन्ले इत्यनेन अपि उल्लेखः कृतः यत् टेस्ला इत्यस्य सेवाराजस्वस्य वृद्धिः, तीव्रगत्या वर्धमानस्य ऊर्जाभण्डारणक्षेत्रे तस्य दृढस्थानं च कम्पनीयाः सम्भावनायाः समर्थनं कुर्वन्तः कारकाः इति मन्यन्ते सेवाः अन्ये च राजस्वं वर्षे वर्षे २१% वर्धितम्, ऊर्जाव्यापारः च वाहन-एककस्य मूल्यं अतिक्रमितुं शक्नोति ।

ततः परं मोर्गन स्टैन्ले एआइ तथा स्वयमेव चालन-अनुप्रयोगेषु नूतनान् अवसरान् पश्यति, टेस्ला च अस्य विषयस्य "केन्द्रे" अस्ति, येन तस्य स्टॉकः आकर्षकः निवेशः भवति

रविवासरे एकस्मिन् कार्यक्रमे मस्कः प्रकटितवान् यत् तस्य FSD सॉफ्टवेयरस्य नवीनतमं संस्करणं v12.5 इति आगामिमासे Cybertruck इत्यत्र उपलभ्यते इति अपेक्षा अस्ति।


प्रेस-प्रसारणे गमनात् किञ्चित्कालपूर्वं मस्कः अन्यस्मिन् लाइव-प्रसारणे प्रकटितवान् यत् "नवीन-रोड्स्टर्-क्रीडाकारः टेस्ला-स्पेस्-एक्स्-इत्यनेन संयुक्तरूपेण विकसितः । एतत् उड्डीयेतुं शक्नोति, आगामिवर्षे कारस्य विमोचनानन्तरं एतत् प्रथमं कारं भविष्यति रॉकेट-इञ्जिनीयरिङ्गं विशेषविशेषताभिः सह संयोजयितुं टेस्ला-विद्युत्-प्रौद्योगिकीम् संयोजयति ।