समाचारं

शान्जी हाई-टेक् इत्यस्य गाओ सेण्डिझुआन् इत्यस्य हानिः अभवत्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्ववर्ती यिन्यी-भागाः बहुवारं उच्चमूल्येन स्थानान्तरिताः, परन्तु अन्ते शान्जी-हाइ-टेक्-इत्यस्य महती हानिः अभवत् । इदानीं यदा शान्जी हाई-टेक् इत्यस्य स्टॉक् मूल्यं १ युआन् इत्यस्मात् न्यूनं भवति तदा अत्यधिकं उच्च स्टॉक् स्थानान्तरणस्य दुष्प्रभावाः प्रकटितुं आरब्धाः सन्ति येषां कम्पनीनां स्टॉक् मूल्यं बहु अधिकं नास्ति, तथापि उच्च स्टॉक स्थानान्तरणं सावधानीपूर्वकं संचालितव्यम् अन्धरूपेण शेयरपूञ्जीविस्तारं कर्तुं न शक्यते स्टॉकमूल्यं यथासम्भवं अधिकं स्थापयितुं बहवः कारणानि सन्ति।

शान्जी हाई-टेक् तेषु कतिपयेषु कम्पनीषु अन्यतमः अस्ति, येषां स्टॉक् मूल्यं एसटी-सूचीकृतानां स्टॉक्-मध्ये १ युआन्-तः न्यूनम् अस्ति यदि पूर्वं बहवः उच्च-स्थानांतरण-सञ्चालनानि न आसन् तर्हि शान्जी-ह-टेक्-इत्यस्य चिन्ता न कर्तव्या स्यात् मुद्रामूल्ये सूचीं विसर्जयति।

वर्तमानकाले शान्जी हाई-टेक् इत्यस्य समक्षं विसूचीकरणसंकटः कुलशेयरपूञ्जी अतीव विशालः इति प्रत्यक्षतया सम्बद्धः अस्ति । वर्तमान समये शान्जी हाई-टेक् इत्यस्य कुलशेयरपूञ्जी प्रायः ९.९९७ अर्बं शेयर् अस्ति, यत् ए-शेयर-विपण्ये बृहत्-पूञ्जी-कम्पनी इति गणयितुं शक्यते इक्विटी-परिमाणस्य एतावत् विशालत्वस्य कारणं एकतः यिन्य-शेयरस्य पूर्वदिवालियापनेन पुनर्गठनेन च सम्बद्धम् अस्ति, अपरतः उच्चमूल्येषु यिन्य-शेयरस्य नित्यं स्थानान्तरणेन अस्य आकारस्य अत्यधिकं वृद्धिः अभवत् share capital.

अद्यत्वे यदि स्टॉकस्य मूल्यं १ युआन् अस्ति चेदपि शान्जी हाई-टेक् इत्यस्य तत्सम्बद्धं विपण्यमूल्यं प्रायः १० अरब युआन् इत्येव अधिकम् अस्ति । शेयरपूञ्जी यथा बृहत् भवति तथा सूचीकृतकम्पनीनां लाभप्रदतायाः आवश्यकता अधिका भवति । दुर्भाग्येन शान्जी हाई-टेक् इत्यस्य कार्यप्रदर्शनस्तरः तस्य कुल इक्विटी आकारेण सह न मेलति । वित्तीयदत्तांशः दर्शयति यत् २०२३ तमे वर्षे शान्जी हाई-टेक् इत्यस्य कारणीभूतं शुद्धलाभहानिः प्रायः २.०५७ अरब युआन् भविष्यति, तथा च अकटौतीं कृत्वा शुद्धलाभहानिः प्रायः २.१८ अरब युआन् भविष्यति अस्मिन् वर्षे प्रथमार्धे शान्जी हाई-टेक् इत्यस्य प्रायः ६० कोटितः ८० कोटि युआन् यावत् श्रेयस्करशुद्धलाभस्य हानिः भविष्यति, अनुपालनस्य अभावस्य कटौतीनां अनन्तरं तस्य शुद्धलाभस्य ३५ कोटितः ५० कोटि युआन् यावत् हानिः भविष्यति इति अपेक्षा अस्ति . विशालशेयरपूञ्जी तथा परिचालनप्रदर्शने निरन्तरं विशालहानिः भवति, अतः अपेक्षा अस्ति यत् शान्जी हाई-टेक् इत्यस्य शेयरमूल्यं गौणबाजारे दबावेन निरन्तरं भविष्यति।

मुखमूल्यं विसूचीकरणस्य सम्भाव्यजोखिमस्य सम्मुखे कम्पनी शेल्-संरक्षण-उपायानां संयोजनं प्रारब्धवती । अध्यक्षः यावत् स्टॉकमूल्यं १.६ युआन् न भवति तावत् वेतनं न प्राप्स्यति इति सहितं प्रमुखः भागधारकः एककोटिभागस्य स्वस्य धारणाम् वर्धयितुं प्रतिज्ञायते, सूचीकृतकम्पनी च पुनर्क्रयणार्थं ६० कोटितः १ अरब युआन् यावत् व्यययिष्यति एतेन प्रभावितः शान्जी हाई-टेक् इत्यस्य शेयरमूल्यं २९ जुलै दिनाङ्के "एकस्य" दैनिकसीमायाः उपरि अभवत् ।

परन्तु निवेशकानां कृते अद्यापि तर्कसंगतं भवितुं आवश्यकता वर्तते यत् ते बहुधा शेल्-संरक्षण-उपायान् प्रारभन्ते, परन्तु अन्ततः ते स्टॉक-मूल्यानां स्थिरीकरणस्य लक्ष्यं प्राप्तुं शक्नुवन्ति वा, स्वस्य शेल्-संरक्षणस्य सफलतया च कर्तुं शक्नुवन्ति वा इति विषये महती अनिश्चितता वर्तते

शान्जी हाई-टेक् इत्यनेन सर्वेभ्यः भागधारकेभ्यः जारीकृतं पत्रं वा अध्यक्षस्य स्वैच्छिकवेतननिलम्बनप्रतिबद्धता वा, तेषां उद्देश्यं वस्तुतः निवेशकानां भावनां स्थिरीकर्तुं मार्केटविश्वासं च वर्धयितुं वर्तते, येन कम्पनीयाः शेयरमूल्यं पुनरुत्थानस्य उद्देश्यं प्राप्तुं शक्यते। परन्तु सूचीकृतकम्पन्योः मूल्यं अन्ततः परिचालनप्रदर्शनेन निर्धारितं भवति यत् शान्जी हाई-टेकस्य प्रदर्शनस्तरः बाजारस्य अपेक्षां न पूरयति, अन्ये शेल् संरक्षणविधयः केवलं चरणबद्धरूपेण कम्पनीयाः स्टॉकमूल्यं समर्थयिष्यन्ति, परन्तु ते कियत् प्रभावं कर्तुं शक्नुवन्ति तथा च कियत्कालं यावत् तेषां समर्थनं भवितुम् अर्हति ते सर्वे अज्ञाताः।

अन्येषां सूचीकृतानां कम्पनीनां कृते तेषां Yinyi Shares इत्यस्य त्रुटिभ्यः शिक्षितव्यं तथा च अन्धरूपेण अत्यधिकं उच्चस्थानांतरणं परिहरितव्यम्। एकदा उष्णस्थानानि निर्मातुं सूचीकृतकम्पनयः उच्चस्थानांतरणार्थं उत्सुकाः आसन् यदि इक्विटी-परिमाणं बृहत्तरं भवति स्म, स्टॉक-मूल्यं च न्यूनं भवति स्म तर्हि विपण्यं अनुमानस्य विषये अधिकं उत्साहं जनयति स्म परन्तु मध्यमदीर्घकालीनरूपेण यदि कम्पनीयाः प्रदर्शनं निरन्तरं, स्थिरं, द्रुतगतिना च वृद्धिं प्राप्तुं न शक्नोति तर्हि उच्चस्थानांतरणेन कम्पनीयां नकारात्मकः प्रभावः भवितुम् अर्हति एकदा प्रदर्शनं विपण्यप्रत्याशायाः न्यूनं भवति तदा कम्पनीयाः स्टॉकं निवेशकैः स्वपदैः मतदानं कर्तुं शक्यते, तथा च स्टॉकमूल्यं निरन्तरं न्यूनीभवति, यत् अन्ततः मुद्रामूल्यं विसूचीकरणस्य जोखिमं प्रवर्धयिष्यति

बीजिंग व्यापार दैनिक टिप्पणीकार झोउ केजिंग