समाचारं

गोलान् हाइट्स् आक्रमणस्य अनन्तरं इजरायल् प्रतिशोधस्य प्रतिज्ञां करोति, अन्तर्राष्ट्रीयसमुदायः सर्वाङ्गयुद्धस्य आशङ्काम् अनुभवति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायलस्य सुरक्षामन्त्रिमण्डलस्य सत्रेण २८ दिनाङ्के सायं वक्तव्यं प्रकाशितं यत् मन्त्रिमण्डलमन्त्रिभिः प्रधानमन्त्रिणं नेतन्याहू रक्षामन्त्री गलान्टे च "हिजबुलविरुद्धं प्रतिकारं कर्तुं मार्गं समयं च निर्धारयितुं" अधिकृतं कृतम्।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायलस्य सैन्यस्य आपत्कालीनसङ्गठनानां च सूचनां उद्धृत्य लेबनानदेशस्य हिजबुल-सङ्घः २७ दिनाङ्के सायं गोलान्-उच्चस्थले रॉकेट्-आक्रमणं कृतवान्, यत्र गोलान्-उच्चस्थानस्य नगरे न्यूनातिन्यूनं १२ जनाः मृताः, ३० तः अधिकाः जनाः घातिताः च अभवन् मजदल शम्स, सहित अधिकांश आंशिकरूपेण किशोरबालानां कृते। लेबनानदेशस्य हिजबुल-सङ्घः आक्रमणं कृतवान् इति अङ्गीकृतवान् । २९ दिनाङ्के प्रातःकाले इजरायलस्य ड्रोन्-यानैः दक्षिण-लेबनान-सीमाक्षेत्रे ५ नगरेषु ग्रामेषु च ६ वायुप्रहाराः कृताः ।

इजरायलस्य विदेशमन्त्रालयेन २८ तमे दिनाङ्के उक्तं यत् गोलान्-उच्चस्थले आक्रमणं यत् रॉकेटं कृतवान् तत् दक्षिण-लेबनान-देशस्य चेबा-ग्रामस्य उत्तरदिशि स्थितात् क्षेत्रात् प्रक्षेपितं ईरानी-निर्मितं क्षेपणास्त्रम्, लेबनान-देशस्य हिजबुल-सङ्घः एकमात्रः "आतङ्कवादी" इति संगठनम्" यस्य तादृशाः रॉकेटाः सन्ति । ". ब्रिटिश-प्रसारण-निगमस्य (BBC) अनुसारं लेबनान-हिजबुल-सङ्घस्य प्रवक्ता अवदत् यत् हिजबुल-सङ्घः गोलान्-उच्चस्थानेषु इजरायल-सैन्य-अड्डेषु रॉकेट्-प्रहारं कृतवान्, परन्तु मजदाल्-शम्स्-इत्यस्य आक्रमणेन सह तस्य "पूर्णतया असम्बद्धम्" इति अवदत्

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् गलान्टे इत्यनेन २८ दिनाङ्के उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घः ईरानी-प्रॉक्सीरूपेण आक्रमणस्य पृष्ठतः अस्ति, आक्रमणस्य "भारं मूल्यं" दास्यति इति इजरायलस्य राजनैतिकवर्णक्रमस्य नेतारः अपि तथैव प्रतिकारस्य वक्तव्यं प्रकाशितवन्तः इति स्थानीयमाध्यमेषु ज्ञातम्।

अस्मिन् विषये शङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयस्य मध्यपूर्व-अध्ययन-संस्थायाः शोधकर्त्ता निउ सोङ्ग् इत्यनेन द पेपर (www.thepaper.cn) इत्यस्मै विश्लेषितं यत्, “इजरायल-सर्वकारः निजीनागरिकाः च स्वभूमिषु कस्यापि आक्रमणस्य विरुद्धं अत्यन्तं सतर्काः सन्ति तथा वास्तविकनियन्त्रणे स्थिताः क्षेत्राणि एषा घटना तया सह सम्बद्धा अस्ति " इति ।

यतो हि सर्वकारेण आन्तरिकरूपेण "लेखाकरणस्य" आवश्यकता वर्तते, अतः लेबनानदेशस्य विदेशमन्त्री अन्तर्राष्ट्रीयजागृतेः आह्वानं करोति

प्रासंगिकप्रतिवेदनानि दर्शयन्ति यत् गोलान्-उच्चस्थले रॉकेट्-आक्रमणं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमणस्य अनन्तरं इजरायल्-देशेन तस्य वास्तविक-नियन्त्रण-अन्तर्गत-क्षेत्रेषु च सर्वाधिकं क्षतिग्रस्त-आक्रमणम् आसीत्

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-देशे समये समये आक्रमणं कृतवान्, इजरायल-सेना च वायु-आक्रमणैः, लक्ष्य-गोलाबारीभिः च प्रतिकारं कृतवती अस्ति दक्षिणे लेबनानदेशे ।

एप्रिलमासे अलजजीरा-संस्थायाः अन्वेषणेन ज्ञातं यत् इजरायल्-देशेन हिज्बुल-सङ्घस्य अपेक्षया लेबनान-देशे पञ्च अधिकाः आक्रमणाः कृताः । अस्मिन् काले इजरायल्-देशेन प्रायः ३०० हिज्बुल-सदस्याः ७० तः अधिकाः नागरिकाः च मारिताः, इजरायल्-देशेन तु प्रायः १५ सैनिकाः १० नागरिकाः च हारिताः इति उक्तम्

जुलैमासस्य आरम्भे इजरायलस्य वायुप्रहारेन लेबनानदेशस्य एकः वरिष्ठः सेनापतिः मृतः, हिज्बुल-सङ्घस्य ड्रोन्-आक्रमणे १८ इजरायल-सैनिकाः च घातिताः संयुक्तराष्ट्रसङ्घस्य प्रतिवेदनेन ज्ञायते यत् इजरायल-लेबनान-सीमा-सङ्घर्षेण लेबनान-देशे ९०,००० तः अधिकाः जनाः स्वगृहं त्यक्तुं बाध्यन्ते, इजरायल-आक्रमणेषु प्रायः १०० नागरिकाः, ३६६ हिजबुल-योद्धा च मृताः, येषु चिकित्साकर्मचारिणः, बालकाः, पत्रकाराः च सन्ति

इजरायलस्य रक्षामन्त्रालयेन एकदा घोषितं यत् इजरायल-लेबनान-सीमायां तनावस्य प्रतिक्रियारूपेण इजरायल्-देशेन लेबनान-देशे सैन्य-कार्यक्रमस्य योजनां अनुमोदितम्

लेबनानदेशे हिजबुल-इजरायल-योः मध्ये प्रचलति संघर्षान् दृष्ट्वा न्यूसनस्य मतं यत् "सुरक्षामन्त्रिमण्डलेन गोलान्-उच्चैः नियन्त्रितक्षेत्रेषु प्रमुखाक्रमणानां विषये इजरायल-समाजस्य समक्षं समये एव 'लेखापत्रं' कर्तुं आवश्यकम्, तत्सहकालं च हिजबुल-सङ्घस्य उपरि राजनैतिकसैन्यप्रभावं निर्मातुं एतस्य अवसरस्य उपयोगं कुर्वन्तु।" उत्तरसीमायां सुरक्षां निर्वाहयितुम् नूतनानि निवारणपरिहाराः च।”

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् लेबनानदेशे हिजबुल-सङ्घस्य अन्तःस्थैः इजरायल-आक्रमणं निवारयितुं हिजबुल-सङ्घः सम्प्रति उच्च-सतर्कः इति प्रकटितम्। इदानीं लेबनानदेशस्य राजनयिकाः, सर्वकारीयाधिकारिणः च सर्वकारीययुद्धस्य प्रारम्भं निवारयितुं प्रयतन्ते।

गोलान्-उच्चस्थानेषु आक्रमणस्य अनन्तरं इजरायल्-देशेन आक्रमणस्य उत्तरदायित्वं आधिकारिकतया न स्वीकृतम् अस्ति तथा च अमेरिका-देशः दावान् अकरोत् यत् एतत् आक्रमणं लेबनान-हिजबुल-सशस्त्रसेनाभिः आरब्धम्, यदा तु लेबनान-हिजबुल-सशस्त्रसेनाभिः आक्रमणे किमपि संलग्नता अङ्गीकृतम्सीरियादेशस्य राष्ट्रियसमाचारसंस्थायाः २८ तमे दिनाङ्के ज्ञापितं यत् गोलान्-उच्चस्थानेषु अवतरन्तः क्षेपणास्त्राः प्रायः इजरायल्-देशेन प्रक्षेपिताः भवन्ति ।विमानविरोधी क्षेपणास्त्रम्, अस्मिन् प्रसङ्गे केचन स्थानीयसाक्षिणः अवदन् यत् ते यत् पतनं दृष्टवन्तः तत् इजरायलस्य "आयरन डोम्" वायुरक्षाव्यवस्थायाः क्षेपणास्त्रम् आसीत् ।

सिन्हुआ न्यूज एजेन्सी इत्यनेन लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः उद्धृत्य उक्तं यत् लेबनानदेशस्य विदेशमन्त्री हबीबः २८ दिनाङ्के गोलान्-उच्चस्थानेषु आक्रमणस्य अन्तर्राष्ट्रीयजागृतेः आह्वानं कृतवान्। सः अवदत् यत् लेबनानदेशः विश्वे कुत्रापि नागरिकान् लक्ष्यं कृत्वा आक्रमणानां विरोधं करोति, भवेत् तत् गाजापट्टे, लेबनानदेशे, इजरायले वा। सः चेतवति स्म यत् लेबनानदेशे इजरायलस्य बृहत्प्रमाणेन आक्रमणेन "क्षेत्रीययुद्धस्य प्रारम्भः" भविष्यति ।

लेबनानस्य प्रधानमन्त्रिकार्यालयेन २८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् लेबनानसर्वकारः नागरिकानां विरुद्धं सर्वविधहिंसायाः निन्दां करोति तथा च सर्वेषु मोर्चेषु स्थायियुद्धविरामं प्राप्तुं एकमात्रं सम्भाव्यं समाधानं भवति यत् अधिकान् क्षतिं निवारयितुं स्थानीयस्थितेः अधिकं क्षतिं परिहरितुं च। परन्तु वक्तव्ये स्पष्टतया उल्लेखः न कृतः यत् हिजबुल-सङ्घः आक्रमणे सम्बद्धः अस्ति वा इति ।

इजरायलस्य मन्त्रिमण्डलं विभक्तम्

इजरायलस्य हारेत्ज् इति वृत्तपत्रे अद्यतनविश्लेषणलेखे इजरायलसर्वकारस्य सदस्याः केचन पक्षपातिनः च लेबनानसीमायां स्थितिं जानीतेव प्रेरयन्ति इति दर्शितवान्। अमेरिकी रक्षागुप्तचरसंस्थायाः प्रमुखः, पूर्वः अमेरिकीसैन्यगुप्तचरविश्लेषकः च हैरिसन मानः ब्रिटिश-"गार्डियन"-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् इजरायल्-देशः हिजबुल-विरुद्धं युद्धस्य जोखिमं कर्तुं साहसं कृतवान् यत् नेतन्याहू-राजनैतिकशक्तिः स्थिरः भवतु इति

गोलान-उच्चस्थलेषु आक्रमणस्य अनन्तरं नेतन्याहू-गलान्ते च २८ दिनाङ्के सायं सुरक्षामन्त्रिमण्डलस्य वरिष्ठसदस्यैः सह मिलित्वा इजरायलस्य प्रतिक्रियायाः विषये चर्चां कृतवन्तौ प्रधानमन्त्रिकार्यालयेन उक्तं यत् चतुर्घण्टायाः सत्रस्य कालखण्डे गोलान्-उच्चस्थानेषु घातक-रॉकेट-आक्रमणेषु इजरायलस्य प्रतिक्रियायाः परिमाणं समयं च निर्धारयितुं नेतन्याहू-गलान्ते-योः अधिकारं दातुं विधायकाः मतदानं कृतवन्तः इति इजरायलस्य टाइम्स् इति पत्रिकायाः ​​समाचारः।

परन्तु इजरायलस्य "नवीनसमाचारः" इति प्रतिवेदनानुसारं वित्तमन्त्री स्मोट्रिच्, राष्ट्रियसुरक्षामन्त्री बेन् ग्विर् च मतदानात् परहेजं कृतवन्तौ, तथा च ते द्वौ अपि कट्टरपंथीः सन्ति, ये प्रतिकारात्मककार्याणां तीव्रताम् वर्धयितुं वकालतम् कुर्वतः, दक्षिणस्य विचाराणां विषये च बहुवारं स्वविचारं प्रकटितवन्तौ लेबनानदेशः ।

अस्मिन् विषये नॉर्थवेस्टर्न् विश्वविद्यालयस्य इजरायल् अध्ययनकेन्द्रस्य निदेशकः वाङ्ग जिन् द पेपर इत्यस्मै अवदत् यत् गोलान् हाइट् इत्यत्र आक्रमणं कृतं नगरे मुख्यतया द्रुज्-जनाः सन्ति, न तु यहूदिनः। “गोलान्-उच्चेषु द्रुज-जनानाम् राजनैतिक-अभिमुखीकरणं प्रायः इजरायल-देशस्य द्रुज-जनानाम् अभिमुखीकरणात् भिन्नम् अस्ति तथा वृद्धाः जनाः, सीरियादेशस्य राजनैतिकपरिचयं प्राप्तुं अधिकं प्रवृत्ताः सन्ति” इति ।

प्रासंगिकसूचनाः दर्शयन्ति यत् गोलान-उच्चभागः सा भूमिः अस्ति, या इजरायल्-देशः १९६७ तमे वर्षे तृतीय-मध्यपूर्व-युद्धे सीरिया-देशात् जप्तवती ।किन्तु गोलान्-उच्चस्थानस्य विलयार्थं इजरायलस्य सैन्यकार्याणि अधिकांशैः देशैः न स्वीकृतानि

"अतः आक्रमणस्य अनन्तरं बेन् ग्वेल्, स्मोट्रिच् च वस्तुतः अतीव लज्जितौ आस्ताम् यत् ते प्रतिशोधस्य वकालतम् कुर्वन्ति वा न वा।"

तदतिरिक्तं इजरायल-मन्त्रिमण्डले सुदूरदक्षिणपक्षीयप्रतिनिधित्वेन स्मोट्रिच्-बेन्-गेविर्-योः नेतन्याहू-इत्यनेन सह बहवः मतभेदाः सन्ति । अमेरिकीराष्ट्रपतिः बाइडेन् मे ३१ दिनाङ्के अवदत् यत् इजरायल-सर्वकारेण गाजा-पट्ट्यां स्थायि-युद्धविरामं प्राप्तुं, निरोधितानां मुक्तिं सुनिश्चित्य मार्ग-नक्शं प्रदातुं नूतनः प्रस्तावः प्रस्तावितः। परन्तु स्मोट्रिच्, बेन्-गेविर् च परदिने धमकी दत्तवन्तौ यत् यदि नेतन्याहू युद्धविरामप्रस्तावस्य कार्यान्वयनं करोति तर्हि सर्वकारस्य पतनम् इति ।

“अस्मिन् समये द्वयोः जनानां निवृत्तिः एकतः हिजबुल-आक्रमणस्य समर्थनं दर्शयति, अपरतः च नेतन्याहू-सर्वकारस्य प्रति तेषां सतर्कतां वर्तमान-प्यालेस्टिनी-इजरायल-स्थितौ नेतन्याहू-नगरं द्रष्टुं तेषां अनिच्छां च प्रतिबिम्बयति |. संघर्षस्य सन्दर्भे युद्धस्य शान्तिस्य च विषयेषु ते अधिका शक्तिं प्राप्नुवन्ति” इति निउ सोङ्गः विश्लेषितवान् ।

पूर्वं नेतन्याहू जूनमासस्य १७ दिनाङ्के युद्धमन्त्रिमण्डलं विघटितवान् ।मीडियाविश्लेषकाः मन्यन्ते यत् अस्य कदमस्य एकः उद्देश्यः सुदूरदक्षिणपक्षीयराजनेतारः सम्मिलितुं न शक्नुवन्ति इति। ब्रिटिश- "गार्जियन" इत्यनेन उक्तं यत् अस्य अर्थः इजरायल-गठबन्धन-सर्वकारस्य समाप्तिः, गाजा-देशे युद्धे नेतन्याहू-महोदयस्य अधिकं नियन्त्रणं भविष्यति । सीएनएन इत्यस्य मतं यत् युद्धमन्त्रिमण्डलस्य विघटनेन नेतन्याहू युद्धमन्त्रिमण्डले सम्मिलितुं बेन् ग्विर् इत्यस्य स्वीकारं कर्तुं न प्रवृत्तः । यदि सः सम्मिलितुं अनुमन्यते तर्हि इजरायल-अमेरिका-देशयोः मध्ये तनावः अधिकं वर्धयितुं शक्नोति, यदि तस्य अनुरोधः अङ्गीकृतः भवति तर्हि इजरायल्-देशस्य सुदूरदक्षिणपक्षीयसैनिकाः क्रुद्धाः भवितुम् अर्हन्ति

युद्धमन्त्रिमण्डलस्य विघटनानन्तरं युद्धमन्त्रिमण्डलेन पूर्वं चर्चा कृताः केचन विषयाः बृहत्तरसुरक्षामन्त्रिमण्डले स्थानान्तरिताः भविष्यन्ति, यस्य सदस्येषु बेन् ग्विर्, स्मोट्रिच् इत्यादयः एकदर्जनाधिकाः सर्वकारीयमन्त्रिणः सन्ति परन्तु सुरक्षामन्त्रिमण्डलस्य सदस्याः हिज्बुल-सङ्घस्य विषये स्वविचारं न साझां कुर्वन्ति । वाङ्ग जिन् इत्यस्य मतं यत् इजरायल्-देशे सम्प्रति लेबनान-देशे हिजबुल-विरुद्धं बृहत्-प्रमाणेन प्रति-आक्रमणं कर्तुं सज्जतायाः क्षमतायाः च अभावः अस्ति, अतः "दक्षिणपक्षीयराजनैतिकशक्तयः पश्चिमतटस्य गाजापट्टिकायाः ​​च स्थितिविषये अधिकं चिन्तिताः सन्ति" इति

सर्वथा युद्धं परिहरन्तु

२८ तमे दिनाङ्के लेबनानदेशस्य विदेशमन्त्री लेबनानदेशस्य क्षेत्रीयप्रसारकेन अल-हदाथेन सह साक्षात्कारे अवदत् यत् लेबनानदेशः वाशिङ्गटनेन इजरायल्-देशे दबावं स्थापयितुं पृष्टवान् यत् सः संयमं कर्तुं बाध्यः भवतु इति।

२४ दिनाङ्के नेतन्याहू अमेरिकीकाङ्ग्रेस-समित्याः समक्षं स्वभाषणे उल्लेखितवान् यत् इजरायल्-देशः देशस्य उत्तरसीमाक्षेत्रे सुरक्षां पुनः स्थापयितुं सर्वप्रयत्नः करिष्यति, तत्सहकालं यः कोऽपि इजरायल्-देशे आक्रमणं करिष्यति सः महत् मूल्यं दास्यति इति

इकोनॉमिस्ट्-लेखे उक्तं यत् अमेरिकी-यूरोपीय-कूटनीतिज्ञाः अद्यापि इजरायल्-लेबनानयोः मध्ये शटल-कूटनीतिं कुर्वन्ति, उभयतः सशस्त्रसेनाः सीमातः ७-१० किलोमीटर्-दूरे निवृत्ताः भवेयुः इति आशां कुर्वन्तः तथापि वर्तमानस्थितेः आधारेण आशा वर्धते। यथा यथा अधिकं दूरस्थं भवति।

सीमातनावस्य वर्धनस्य अभावेऽपि अलजजीरा विश्लेषकानाम् उद्धृत्य अवदत् यत् प्रथमं गाजादेशे युद्धविरामं विना इजरायलस्य लेबनानविरुद्धं युद्धस्य विस्तारः कठिनः भविष्यति।

लेबनानदेशस्य सेनायाः सेवानिवृत्तः ब्रिगेडियर जनरल् तन्नुस् मौवाद् इत्यनेन अलजजीरा-सञ्चारमाध्यमेन उक्तं यत्, “यावत् गाजा-देशे बन्दुकं भवति तावत् इजरायल-देशिनः लेबनान-देशेन सह युद्धस्य विस्तारं न करिष्यन्ति” इति लेबनानदेशं प्रति गच्छन्तु ।

इजरायलस्य पाश्चात्यसहयोगिनः गोलान्-उच्चस्थलेषु आक्रमणस्य दृढतया निन्दां कृतवन्तः, पूर्णरूपेण युद्धस्य प्रारम्भेन मध्यपूर्वे अस्थिरतायाः अधिकविस्तारः भविष्यति इति आशङ्कायाः ​​कारणात् सर्वेभ्यः पक्षेभ्यः संयमस्य आह्वानं कृतवन्तः

एसोसिएटेड् प्रेस इत्यस्य अनुसारं अमेरिकीविदेशसचिवः ब्लिन्केन् २८ दिनाङ्के टोक्योनगरे पत्रकारसम्मेलने इजरायलस्य "स्वनागरिकाणां रक्षणस्य अधिकारः अस्ति" परन्तु "सङ्घर्षस्य वर्धनं न द्रष्टुम् इच्छति" इति बोधितवान् ब्रिटिश-फ्रांस्-विदेशमन्त्रालययोः प्रवक्तारः अपि तस्मिन् एव दिने एतादृशानि वक्तव्यानि प्रकाशितवन्तः ।

अमेरिकी-अधिकारिणः पूर्वं चेतावनीम् अददुः यत् लेबनान-देशस्य हिज्बुल-सङ्घस्य सह संघर्षस्य वर्धने इरान्-देशः अन्ये च क्षेत्रे सम्मिलिताः भवितुम् अर्हन्ति इति।

इराणसर्वकारेण इजरायल्-देशं २८ दिनाङ्के संयमं कर्तुं आह्वानं कृतम् । इराणस्य विदेशमन्त्रालयस्य प्रवक्ता नासर कनानी इजरायल् इत्यस्मै दृढतया चेतवति यत् गोलान्-उच्चस्थानेषु आक्रमणस्य उपयोगं लेबनानदेशस्य विरुद्धं नूतनानि जोखिमपूर्णानि कार्याणि कर्तुं बहानारूपेण न उपयुञ्जीत। इजरायलस्य कार्याणि अस्थिरतायाः, असुरक्षायाः, युद्धस्य च दिशि क्षेत्रीयस्थितिः निरन्तरं विकसितुं शक्नोति इति सः बोधितवान्।

सीसीटीवी न्यूज इत्यनेन २८ दिनाङ्के ईरानीमाध्यमविश्लेषणस्य उद्धृत्य उक्तं यत् इजरायलस्य वायुरक्षाव्यवस्थायाः क्षेपणास्त्राः इजरायले अथवा एकवारादधिकं नियन्त्रितक्षेत्रेषु अवतरन्ति। अस्मिन् मासे २० दिनाङ्के इजरायल्-देशस्य "आयरन डोम्" इति वायुरक्षाव्यवस्थायाः क्षेपणास्त्रं गोलान्-उच्चेषु पतित्वा द्वौ जनाः घातिताः । तदतिरिक्तं गोलान्-उच्चस्थानेषु उत्तर-इजरायल-देशे च केचन अद्यतन-अग्नयः आयरन-डोम्-क्षेपणानां कारणेन अपि अभवन् ये स्वलक्ष्यं न आहत्य पतितवन्तः

मध्यपूर्वशान्तिप्रक्रियायाः संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयकः टोर् वेन्स्लैण्ड् इत्यनेन २८ तमे दिनाङ्के उक्तं यत् इजरायल्-लेबनान-हिजबुल-सङ्घटनयोः "अधिकतमं संयमं कर्तव्यम्" तथा च चेतवति यत् स्थितिः वर्धिता चेत् "समग्रं क्षेत्रं अकल्पनीय-आपदायां डुबकी मारितुं शक्नोति" इति