समाचारं

बाइडेन्, महती घोषणा!

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

बाइडेन् सहसा महतीं योजनां घोषितवान् ।

२९ जुलै दिनाङ्के स्थानीयसमये अमेरिकी व्हाइट हाउसस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितवान् यत् राष्ट्रपतिः बाइडेन् सर्वोच्चन्यायालये आपत्कालीनसुधारस्य योजनां घोषितवान्। पोलिटिको इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् एषा योजना सर्वोच्चन्यायालयस्य न्यायाधीशानां कार्यकालसीमानिर्धारणस्य समर्थनं करिष्यति तथा च बाध्यकारीव्यावसायिकनीतिनियमानां कार्यान्वयनस्य समर्थनं करिष्यति। तदतिरिक्तं राष्ट्रपतिस्य अन्येषां च कतिपयानां अधिकारिणां उन्मुक्तिं सीमितं कर्तुं संवैधानिकसंशोधनं प्रस्तावे अन्तर्भवितुं शक्नोति।

अमेरिकीमाध्यमविश्लेषकाः अवदन् यत् एताः योजनाः बाइडेन् इत्यस्य कृते महत् परिवर्तनं चिह्नयन्ति, यः पूर्वं सर्वोच्चन्यायालये किमपि परिवर्तनस्य विरोधं कृतवान् अस्ति। परन्तु एते प्रस्तावाः फलं प्राप्तुं न शक्यन्ते, यतः वर्तमानराजनैतिकवातावरणे संविधानसंशोधनं वा काङ्ग्रेसस्य कार्यवाही वा प्रायः असम्भवः एव

अमेरिकीनिर्वाचने वर्तमानस्थितौ महत् परिवर्तनं भवति। २९ जुलै दिनाङ्के रेफरेंस न्यूज इत्यनेन एसोसिएटेड् प्रेस इत्यस्य उद्धृत्य उक्तं यत् यतः गतसप्ताहे अमेरिकी उपराष्ट्रपतिः कमला हैरिस् राष्ट्रपतिपदार्थं डेमोक्रेटिकपक्षस्य नामाङ्कनं जितुम् सर्वाधिकं सम्भाव्यते तस्मात् तस्याः अभियानेन २० कोटि डॉलरं संग्रहितम् एबीसी न्यूज इत्यनेन प्रकाशितस्य नवीनतमस्य सर्वेक्षणस्य अनुसारं हैरिस् इत्यस्य अनुमोदनस्य रेटिंग् एकस्मिन् सप्ताहे ३५% तः ४३% यावत् वर्धितम् ।

बाइडेन् घोषितवान्

सीसीटीवी न्यूज ग्राहकस्य अनुसारं स्थानीयसमये २९ जुलै दिनाङ्के व्हाइट हाउसस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितं यत् राष्ट्रपतिः बाइडेन् सर्वोच्चन्यायालये आपत्कालीनसुधारस्य योजनां घोषितवान्।

पोलिटिको इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् एषा योजना सर्वोच्चन्यायालयस्य न्यायाधीशानां कार्यकालसीमानिर्धारणस्य समर्थनं करिष्यति तथा च बाध्यकारीव्यावसायिकनीतिनियमानां कार्यान्वयनस्य समर्थनं करिष्यति। तदतिरिक्तं राष्ट्रपतिस्य अन्येषां च कतिपयानां अधिकारिणां उन्मुक्तिं सीमितं कर्तुं संवैधानिकसंशोधनं प्रस्तावे अन्तर्भवितुं शक्नोति।

नेशनल् पब्लिक रेडियो (NPR) इत्यस्य अनुसारं बाइडेन् सर्वोच्चन्यायालयस्य सुधारस्य आह्वानं करिष्यति यदा सः पश्चात् २९ तमे स्थानीयसमये टेक्सास्-देशस्य ऑस्टिन्-नगरस्य लिण्डन् बी. सः एकस्याः व्यवस्थायाः समर्थनं करिष्यति यस्मिन् राष्ट्रपतिः प्रत्येकं वर्षद्वये न्यायाधीशं नियुक्तं करोति यत् सर्वोच्चन्यायालये १८ वर्षाणि यावत् कार्यं कर्तुं शक्नोति।

सः काङ्ग्रेस-पक्षं बाध्यकारीं, प्रवर्तनीयं आचरण-नीति-नियमं पारयितुं आह्वयति इति अपेक्षा अस्ति यत् सर्वोच्चन्यायालयस्य न्यायाधीशानां कृते तेषां प्राप्तानां उपहारानाम् प्रकटीकरणं करणीयम्, न तु प्रकटराजनैतिकक्रियाकलापं कर्तुं, आर्थिक-अन्य-हित-विग्रहेभ्यः स्वं वा स्वपत्नीं वा मुक्तं कर्तुं, द प्रतिवेदने उक्तम्।

प्रतिवेदने एतदपि उक्तं यत् बाइडेन् अपि संविधानसंशोधनस्य आह्वानं करिष्यति यत् राष्ट्रपतिना व्यापकं उन्मुक्तिं सीमितं भवति यत् हाले सर्वोच्चन्यायालयस्य निर्णयस्य अनन्तरं।

एनपीआर विश्लेषणं प्रतिवेदयति यत् एते प्रस्तावाः फलितस्य सम्भावना नास्ति यतोहि वर्तमानराजनैतिकवातावरणे संवैधानिकसंशोधनं वा काङ्ग्रेसस्य कार्यवाही (उभयोः मार्गयोः आवश्यकता सम्भवति) प्रायः असम्भवः अस्ति। एताः योजनाः बाइडेन् इत्यस्य कृते महत्त्वपूर्णं परिवर्तनं चिह्नयन्ति, यः पूर्वं सर्वोच्चन्यायालये किमपि परिवर्तनस्य विरोधं कृतवान् अस्ति ।

यद्यपि अस्पष्टं यत् बाइडेन् स्वस्य कार्यकालस्य अवशिष्टेषु मासेषु अस्मिन् विषये प्रगतिम् कर्तुं शक्नोति वा, तथापि व्हाइट हाउसस्य मतं यत् सर्वोच्चन्यायालयस्य सुधारस्य विषयः स्वतन्त्रमतदातानां, रिपब्लिकनमतदातानां, महत्त्वपूर्णजनसांख्यिकीयसमूहानां च मध्ये भूमिं प्राप्नोति।

बाइडेन् पूर्वं २०२५ तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्कपर्यन्तं स्वस्य कार्यकालस्य अन्ते यावत् राष्ट्रपतिः एव तिष्ठति इति प्रतिज्ञां कृतवान् आसीत् ।

एनपीआर-अनुसारं २०२१ तमे वर्षे बाइडेन्-महोदयेन अमेरिका-देशस्य राष्ट्रपतित्वेन कार्यभारं स्वीकृत्य किञ्चित्कालानन्तरं सर्वोच्चन्यायालये राष्ट्रपति-आयोगस्य स्थापनां कृत्वा स्वस्य प्रचार-प्रतिज्ञां पूर्णं कृतम् तस्मिन् एव वर्षे डिसेम्बरमासे विधिव्यवसायस्य पर्दापृष्ठस्य व्यक्तिभिः निर्मितेन समितिना सर्वोच्चन्यायालयस्य विस्तारस्य अधिकारः काङ्ग्रेसस्य अस्ति इति प्रतिवेदनं प्रकाशितवती, परन्तु समितिः अस्मिन् विषये स्थितिं न गृहीतवती कार्यकालसीमानां विषये समितिः संवैधानिकपरिवर्तनस्य आवश्यकता भवितुम् अर्हति इति संकेतं ददाति इव आसीत्, सर्वोच्चन्यायालये आजीवनन्यायाधीशानां कृते कार्यकालसीमानां प्रवर्तनस्य व्यावहारिककठिनताः अवलोक्य।

निर्वाचनस्थितौ महत् परिवर्तनम्

बाइडेनः दौडतः निवृत्तेः घोषणां कृत्वा अमेरिकी उपराष्ट्रपतिः कमला हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः अभवत् ततः परं सामान्यनिर्वाचनस्य स्थितिः महती परिवर्तनं प्राप्नोति।

२९ जुलै दिनाङ्के रेफरेंस न्यूज इत्यनेन एसोसिएटेड् प्रेस इत्यस्य उद्धृत्य उक्तं यत् यतः गतसप्ताहे हैरिस् डेमोक्रेटिकपक्षस्य नामाङ्कनं जितुम् सर्वाधिकं सम्भाव्यते इति राष्ट्रपतिपदस्य उम्मीदवारः अभवत्, तस्मात् तस्याः अभियानेन २० कोटि डॉलरं संग्रहितम् अस्ति

समाचारानुसारं प्रचारदलेन २८ तमे दिनाङ्के नवीनतमधनसङ्ग्रहस्य कुलसङ्ख्यायाः घोषणा कृता, यत् अधिकांशं दानं (६६%) २०२४ तमे वर्षे निर्वाचनचक्रे प्रथमवारं दातृभ्यः प्राप्तम् हैरिस् इत्यस्य समर्थनं कृतवान् ।

पूर्वं सा बाइडेन् निर्वाचनात् निवृत्तेः प्रथमदिने ८१ मिलियन डॉलरं संग्रहितवती, यत् इतिहासे २४ घण्टेषु कस्यापि अभ्यर्थिनः सर्वाधिकं धनसङ्ग्रहराशिः इति अभियानेन उक्तम्।

हैरिस् इत्यस्य उपअभियानप्रबन्धकः रोब फ्लेहर्टी सामाजिकमञ्चेषु पोस्ट् कृतवान् यत् "अस्माभिः आरब्धस्य सप्ताहे (अभियानस्य सज्जता) हैरिस् इत्यनेन २० कोटि डॉलरं संग्रहितम्। येषु ६६% नूतनदातृभ्यः प्राप्तम्। वयं १७०,००० नूतनान् स्वयंसेवकान् नियुक्तवन्तः।

अभियानस्य सहअध्यक्षः मिच् लैण्ड्रियू इत्यनेन उक्तं यत् हैरिस् इत्यस्य "विगत ५० वर्षेषु राजनीतिषु अस्माभिः दृष्टेषु उत्तमसप्ताहेषु अन्यतमः आसीत्" इति ।

मिच् लैण्ड्रीउ अवदत् यत्, "एषा निकटदौडः भविष्यति" इति ।

सम्प्रति हैरिस् पर्याप्तप्रतिनिधिनां समर्थनं प्राप्तवान् अस्ति तथा च सः डेमोक्रेटिकपक्षस्य उम्मीदवारः भवितुम् अर्हति।

अगस्तमासस्य आरम्भे डेमोक्रेटिकपक्षः दलस्य राष्ट्रपतिपदस्य उम्मीदवारस्य औपचारिकरूपेण पुष्ट्यर्थं ऑनलाइन मतदानं कर्तुं योजनां करोति इति कथ्यते। मतदानस्य प्रथमचरणस्य नामाङ्कनं प्राप्तुं १९७६ प्रतिनिधिनां समर्थनस्य आवश्यकता भवति इति समाचाराः सन्ति । मीडियासर्वक्षणस्य अनुसारं हैरिस् इत्यस्य समर्थनं कुर्वन्तः डेमोक्रेटिक् नेशनल् कन्वेन्शनस्य प्रतिनिधिनां संख्या २६६८ अभवत् ।

विगतसप्ताहे अधिकांशं मतदानं दर्शयति यत् हैरिस्-ट्रम्पयोः इदानीं कण्ठ-कण्ठः भवति, येन नवम्बर-मासस्य निर्वाचनस्य मञ्चः स्थापितः।

गुरुवासरे द न्यूयॉर्क टाइम्स् तथा सिएना कॉलेज् इत्यनेन प्रकाशितेन राष्ट्रियमतदानेन ज्ञातं यत् हैरिस् ट्रम्पस्य विशालं अग्रतां संकुचितं करोति, यदा तु शुक्रवासरे प्रकाशितेन वालस्ट्रीट् जर्नल् सर्वेक्षणेन ज्ञातं यत् ट्रम्पः सः हैरिस् इत्यस्य नेतृत्वं केवलं द्वौ प्रतिशताङ्केन करोति। रायटर्/इप्सोस् इति पत्रिकायाः ​​२३ जुलै दिनाङ्के प्रकाशितेन सर्वेक्षणेन हैरिस् द्वयोः प्रतिशताङ्कयोः अग्रणीः इति ज्ञातम् ।

रविवासरे एबीसी न्यूज इत्यनेन प्रकाशितस्य सर्वेक्षणस्य अनुसारं हैरिस् इत्यस्य अनुमोदनस्य रेटिंग् एकस्मिन् सप्ताहे ३५% तः ४३% यावत् वर्धितम्। तस्मिन् एव काले अस्वीकारस्य दरः अपि न्यूनः अभवत्, ४६% तः ४२% यावत् । प्रतिवेदनानुसारं सम्प्रति ४४% स्वतन्त्रमतदातारः हैरिस् इत्यस्य समर्थनं कुर्वन्ति, यदा तु पूर्वसप्ताहे २८% मतदातारः आसन् ।

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : गाओ युआन

दत्तांशनिधिः