समाचारं

"याङ्गत्से नदीयाः दक्षिणे सर्वाधिकं रोमान्टिकप्रतिभा" ताङ्ग यिनस्य परिदृश्यचित्रम्

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ताङ्ग यिन्, अयं प्रतिभाशाली पुरुषः यः स्वयमेव "मास्टर आफ् पीच ब्लॉसम ननरी" तथा "लिउ रु लेमैन" इति आह्वयति स्म, सः शूटिंग् स्टार इव आसीत्, अल्पायुषः परन्तु चकाचौंधं जनयति स्म, असंख्यस्मरणीयानि कृतिः आख्यायिकाः च त्यक्तवान् तस्य जीवनं कलाप्रतिभायाः प्रफुल्लितं, तथैव तस्य दुर्भाग्यपूर्णभाग्यस्य, विवर्तनस्य च चित्रणम् आसीत् ।



ताङ्ग यिनस्य जन्म १४७० ई. तमे वर्षे जियांग्सु-प्रान्तस्य सुरम्य-सुझौ-नगरे अभवत् । तस्य नाम बोहुः पर्वतेषु गर्जन्तस्य व्याघ्रस्य महिमा च शकुनं धारयति इव, तस्य जीवनस्य मार्गः खलु कालप्रवाहे कठिनं संघर्षं कुर्वन् स्वलोकं अन्विष्यमाणः अनियमितः व्याघ्रः इव अस्ति। यदा सः युवा आसीत् तदा ताङ्ग यिनः न केवलं काव्ये गद्ये च उत्कृष्टः आसीत्, अपितु सुलेखे चित्रकलायां च असाधारणप्रतिभां दर्शितवान् पृष्ठे प्रकटितुं जनानां सह वार्तालापं कर्तुं च समर्थाः इव दृश्यन्ते।



२९ वर्षे ताङ्ग यिनः एकस्मिन् एव क्षणे प्रान्तीयपरीक्षायां जियुआन् जित्वा एतत् न केवलं तस्य प्रतिभायाः पुष्टिः आसीत्, अपितु तस्य जीवनस्य मुख्यविषयः अपि आसीत् । परन्तु दैवस्य मोक्षबिन्दुः प्रायः मौनम् एव भवति तदनन्तरं परीक्षाप्रकरणं आकस्मिकं तूफानम् इव आसीत्, यस्मिन् तस्य यशमार्गस्य आकस्मिकः समाप्तिः अभवत्, तस्य पूर्ववैभवः च रात्रौ एव विलुप्तः इव आसीत् एषा अयुक्ता आपदा न केवलं तस्य आधिकारिकतायां अधिकं प्रवेशस्य अवसरं नष्टं कृतवान्, अपितु जगतः कठोरताम्, मानवानाम् उष्णतां, उष्णतां च गभीरं अवगन्तुं प्रेरितवती



आधिकारिकं करियरं कुण्ठितं जातं ततः परं ताङ्ग यिन् सर्वथा भिन्नं मार्गं चिनोति स्म - एकान्तवासं कर्तुं । सुझोउ-नगरस्य वायव्यदिशि स्थिते ताओहुआवु-नगरे सः "ताओहुआ-मन्दिरम्" इति निवासस्थानं निर्मितवान्, यत् जीवनपर्यन्तं तस्य आश्रयस्थानं आध्यात्मिकं गृहं च अभवत् अत्र सः जगतः चञ्चलतायाः दूरं स्थित्वा साहित्यस्य चित्रस्य च विक्रयणं कृत्वा जीवनं यापयति स्म यद्यपि सः दरिद्रः आसीत् तथापि सः निश्चिन्तः आसीत्, "अनिरोधः कामुकः" इति जीवनवृत्तिम् अपि सः यथार्थतया अवगच्छति स्म तस्य चित्रेषु न केवलं जियांगनान् जलनगरानां मृदुता सौम्यता च अस्ति, अपितु तस्य प्रत्येकं चित्रे जीवनस्य विषये तस्य अद्वितीयं धारणा, स्वतन्त्रतायाः अनन्तं तृष्णां च मूर्तरूपं ददाति



तस्मिन् एव काले ताङ्ग यिनस्य जू झेन्किङ्ग्, झू युन्मिङ्ग्, वेन् झेङ्गमिङ्ग् इत्यादिभिः साहित्यिकदिग्गजैः सह अपि निकटमैत्री आसीत्, ते एकत्र साहित्यस्य, कलायाः, जीवनस्य च चर्चां कुर्वन्ति स्म, "वुझोङ्ग्-नगरे चत्वारि प्रतिभाः" इति नाम्ना प्रसिद्धाः आसन् । अस्मिन् साहित्यकारमण्डले तांग् यिनस्य प्रतिभाः अधिकं मुक्ताः, उदात्तीकरणं च अभवन्, भवेत् तस्य भावानाम् अभिव्यक्तिः वा महत्त्वाकांक्षायाः अभिव्यक्तिः, अथवा समसामयिकविषयाणां व्यङ्ग्यं, सर्वेषु तस्य तीक्ष्णदृष्टिः गहनचिन्तनं च प्रकाशितम्



"याङ्गत्से-नद्याः दक्षिणे सर्वाधिकं रोमान्टिक-प्रतिभा", एतत् उपाधिं न केवलं ताङ्ग यिनस्य प्रतिभायाः प्रशंसा अस्ति, अपितु भावनात्मकजीवनस्य प्रति तस्य दृष्टिकोणस्य अपि अभिप्रायं ददाति जीवनपर्यन्तं बहुभिः महिलाभिः सह तस्य सम्बन्धाः आसन् ये नित्यं जटिलाः जटिलाः च आसन्, परन्तु प्रत्येकं सः गभीरं समर्पणं करोति स्म तदा तस्य सुखान्तं प्राप्तुं न शक्यते इति भासते स्म एते भावात्मकाः अनुभवाः न केवलं तस्य कलात्मकसृष्टिं समृद्धयन्ति स्म, अपितु तस्य जीवने किञ्चित् दुःखदं अपि योजयन्ति स्म । तस्य काव्येषु चित्रेषु च वयं प्रेम्णः इच्छां असहायतां च, तथैव व्यतीतकालस्य स्मृतिः, खेदः च सर्वदा अनुभवितुं शक्नुमः ।
यथा यथा सः वृद्धः जातः तथा तथा ताङ्ग यिनस्य जीवनं अधिकाधिकं विषादपूर्णं जातम्, परन्तु तस्य कला-अनुसरणं कदापि न स्थगितम् । तस्य चित्राणि न केवलं तस्य कौशलं वर्धयन्ति, अपितु जीवनस्य गहनं दर्शनं, भावनात्मकम् अनुभवं च अत्र सन्ति । परन्तु नियतिः अस्य प्रतिभाशालिनः पुरुषस्य सहजतया गन्तुं न दत्तवान् इव आसीत् अन्ते केवलं ५४ वर्षीयः ताङ्ग यिनः दारिद्र्यस्य, रोगस्य च कारणेन शोकजनकानाम् अतीतानां घटनानां श्रृङ्खलां, असंख्य बहुमूल्यं कलाकृतयः च त्यक्त्वा स्वर्गं गतः



























































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।