समाचारं

Apple Intelligence इत्यस्य प्रथमं संस्करणम् अत्र अस्ति!एप्पल् iPhone AI इत्येतत् विमोचयति, यत् ChatGPT इत्यत्र एकीकृतं नास्ति, केवलं भुक्तिं कर्तुं च अस्ति

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : ली दान

स्रोतः - हार्ड ए.आइ

आधिकारिकघोषणायाः एकमासाधिककालानन्तरं एप्पल्-संस्थायाः व्यक्तिगत-गुप्तचर-प्रणाली एप्पल्-इंटेलिजेन्स्-इत्येतत् अन्ततः स्वस्य उपकरणेषु कार्यान्वितुं आरब्धम् अस्ति ।

सोमवासरे जुलै २९ दिनाङ्के पूर्वसमये एप्पल् इत्यनेन एप्पल् इन्टेलिजेन्स् इत्यस्य प्रथमं संस्करणं आईफोन् एआइ इति प्रकाशितम् । iPad, Mac इत्येतयोः कृते अपि एतादृशाः संस्करणाः सन्ति । यतः नूतनं सॉफ्टवेयरं प्रथमं केवलं iOS 18.1 इत्यस्य विकासक-बीटा-मध्ये एव विमोचितं भविष्यति, अतः केवलं पञ्जीकृताः विकासकाः ये $99-रूप्यकाणि दत्तवन्तः, ते एव एतत् iOS 18.1-बीटा-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ।


अस्मिन् वर्षे जूनमासस्य १० दिनाङ्के विश्वव्यापी विकासकसम्मेलने (WWDC) एप्पल् इत्यनेन परिचयः कृतः यत् एप्पल् इंटेलिजेन्स् व्यक्तिगतपरिदृश्याधारितजनन आर्टिफिशियल इन्टेलिजेन्स (AI) मॉडल् इत्यस्य शक्तिं प्रयुङ्क्ते तथा च iOS १८, iPadOS १८ तथा macOS Sequoia इत्यत्र गभीररूपेण एकीकृतः अस्ति विविधाः क्रॉस्-एप्-सञ्चालनानि तथा च उपयोक्तृणां कृते दैनिककार्यप्रक्रियाणां सरलीकरणाय, त्वरिततायै च परिदृश्य-सञ्चालित-सूचनाः, लेखन-सुधाराः, चित्र-जननम् अन्ये च कार्याणि प्रदातुं व्यक्तिगत-परिदृश्यानां संयोजनं कुर्वन्ति

सोमवासरे प्रारब्धः एप्पल् इन्टेलिजेन्स अपडेट् केवलं iPhone 15 Pro तथा iPhone 15 Pro Max इत्यत्र एव उपलभ्यते सम्प्रति केवलं एतौ iPhone मॉडलौ Apple Intelligence इत्यस्य समर्थनं कुर्वतः।

अपि च, iOS अद्यतनं कृत्वा उपयोक्तारः iPhone इत्यत्र Settings app प्रविश्य नूतन Apple Intelligence मेन्यू इत्यत्र क्लिक् कुर्वन्तु, ततः Apple Intelligence सेवां प्राप्तुं पूर्वं Settings app इत्यस्मिन् waitlist पञ्जीकरणं पूर्णं कर्तुं "Add to Waitlist" इति क्लिक् कुर्वन्तु

सोमवासरे विमोचिते बीटासंस्करणे प्रारब्धाः प्रथमाः एप्पल् इन्टेलिजेन्स्-विशेषताः अन्तर्भवन्ति-

  • लेखनसाधनम्: उपयोक्तारः प्रायः कस्मिन् अपि परिदृश्ये पाठस्य पुनर्लेखनं, प्रूफरीड्, सारांशं च कर्तुं शक्नुवन्ति, यत्र मेल, नोट्स्, पृष्ठानि तथा च विभिन्नानि तृतीयपक्षीय-अनुप्रयोगाः सन्ति ।
  • सिरि इत्यत्र किं नवीनम् अस्ति: सिरी एकं नूतनं डिजाइनं स्वीकुर्वति यदा सक्रियः भवति तदा उपयोक्तृभिः सह संवादं कुर्वन् मृदुतया प्रकाशयिष्यति, सिरी कुत्रापि उपयोक्तृभ्यः उपकरणसमर्थनं प्रदातुं शक्नोति; iPhone, iPad, Mac इत्येतयोः उपयोगः कथं करणीयः इति विषये प्रश्नाः यदि उपयोक्ता तेषां शब्दानां उपरि ठोकरं खादति तर्हि Siri उपयोक्तुः आदेशान् अवगच्छति तथा च क्रमिक-अनुरोधानाम् कृते सन्दर्भ-परिदृश्यानां उपयोगं करोति, एकस्मात् अनुरोधात् परं सन्दर्भं निर्वाहयति
  • ईमेलस्य कृते नवीनविशेषताः: Priority Messages फंक्शन् Mail App इत्यस्मिन् इनबॉक्सस्य उपरि नूतनं क्षेत्रं योजयिष्यति यत् अत्यन्तं तात्कालिकं ईमेल प्रदर्शयिष्यति, यथा रात्रिभोजनिमन्त्रणपत्राणि अथवा बोर्डिंग् पासाः ये केवलं तस्य दिवसस्य कृते मान्याः सन्ति inbox उपयोक्तृभ्यः, तथा च ईमेल-पत्रे उत्थापितान् प्रश्नान् अपि चिन्तयितुं शक्नोति सर्वेषां प्रश्नानाम् उत्तरं उपयोक्त्रेण दातव्यम् ।


  • फोकस मोड व्यवधानं न्यूनीकरोतु: केवलं तानि सूचनानि प्रदर्शितानि भविष्यन्ति येषां तत्क्षणं द्रष्टव्यं भवेत्, यथा पाठसन्देशाः यत् भवन्तं पूर्वमेव स्वसन्ततिं गृहीतुं सूचयन्ति।
  • फोटोजस्य कृते नवीनविशेषताः : उपयोक्तारः प्रत्यक्षतया विशिष्टानि छायाचित्राणि अन्वेष्टुं दैनन्दिनभाषायाः उपयोगं कर्तुं शक्नुवन्ति, यथा "माया टाई-डाई शर्टं धारयति स्केटबोर्डिङ्गं च करोति," अथवा "केटी इत्यस्याः मुखस्य उपरि स्टिकर् अस्ति" इति विडियो अन्वेषणेन विडियोक्लिप् मध्ये विशिष्टदृश्यानि अन्वेष्टुं कार्यं योजितम्, तथा च उपयोक्तारः रिकॉल फंक्शन् इत्यस्य उपयोगेन प्रत्यक्षतया विडियोमध्ये प्रासंगिकक्लिप्स् प्रति कूर्दितुं शक्नुवन्ति, उपयोक्तृभ्यः केवलं विवरणपाठं प्रविष्टुं आवश्यकं यत् ते कथां द्रष्टुम् इच्छन्ति, Apple Intelligence इति; वर्णनपाठस्य आधारेण सर्वाधिकं उपयुक्तानि छायाचित्राणि, भिडियो च चयनं कर्तुं भाषायाः चित्राणां च अवगमनस्य उपयोगं करिष्यति, चिह्नितानां छायाचित्रविषयाणां आधारेण, भिन्न-भिन्न-अध्यायेषु विभक्तं कथानकं परिकल्पयिष्यति, ततः एताः सामग्रीः सम्पूर्णतया सह कथने व्यवस्थितं करिष्यति संरचना चलचित्र।


  • वाक् प्रतिलेखनम् : Notes App तथा Phone App उपयोक्तृभ्यः श्रव्यं रिकार्ड् कर्तुं, श्रव्यं पाठे प्रतिलिपिं कर्तुं, सामग्रीसारांशं जनयितुं च अनुमतिं ददाति। यदा आह्वानस्य समये रिकार्डिङ्ग्-कार्यं चालू भवति तदा आह्वानस्य पक्षद्वयं स्वयमेव एकं प्रॉम्प्ट् प्राप्स्यति । आह्वानस्य समाप्तेः अनन्तरं एप्पल् इन्टेलिजेन्स् एकं सारांशं जनयति यत् उपयोक्तृभ्यः आह्वानस्य प्रमुखबिन्दून् समीक्षितुं साहाय्यं करोति ।


एप्पल् इत्यनेन जूनमासे विमोचिताः बहवः एप्पल् इन्टेलिजेन्स्-विशेषताः अपि सन्ति ये सोमवासरे iOS 18.1 इत्यस्मिन् प्रक्षेपिताः न सन्ति इति एप्पल् इत्यनेन उक्तं यत् ते आगामिवर्षे प्रक्षेपिताः भविष्यन्ति।

  • चित्र निर्माण कार्य छवि क्रीडाङ्गण: Apple Intelligence उपयोक्तुः चित्रपुस्तकालयस्य आधारेण छायाचित्रं निर्मातुम् अर्हति, उपयोक्तारः सेकेण्ड्-मात्रेषु चित्राणि निर्मातुं शक्नुवन्ति यावन्तः चित्राणि इच्छन्ति तावन्तः चित्राणां संख्यायाः कृते सीमिताः न भवन्ति।
  • अवसराय गेन्मोजी रचयन्तु: उपयोक्तृभ्यः केवलं तत्सम्बद्धं Genmoji उत्पन्नं कर्तुं विवरणपाठं प्रविष्टुं आवश्यकं भवति, अनेकेषां अतिरिक्तविकल्पानां सह, इमोटिकॉन् इव, Genmoji इत्यस्य उपयोगः प्रत्यक्षतया कस्मिन् अपि सन्देशपाठे अथवा स्टिकररूपेण कर्तुं शक्यते .अथवा प्रेषयितुं क्लिक्-बैक्-विशेषतायाः उपयोगेन उत्तरं ददातु ।
  • नवीन सूचना कार्य प्राथमिकता सूचना: एतत् कार्यं समूहीकृतसूचनानाम् उपरि दृश्यते, यत् उपयोक्तृभ्यः महत्त्वपूर्णविषयेषु प्रेरयति, उपयोक्तृभ्यः शीघ्रं बहूनां संख्यायां वा समूहीकृतसूचनाः ब्राउज् कर्तुं, तथा च विस्तृतसूचनाः प्रत्यक्षतया लॉकस्क्रीन् इत्यत्र प्रदर्शयितुं च सामग्रीसारांशः अपि अस्ति केचन विशेषतया सक्रियसमूहाः गपशपं कुर्वन्ति।
  • स्क्रीन जागरूकता सह अधिकं शक्तिशाली सिरी : एतादृशः सिरी अधिकेषु एप्स् मध्ये उपयोक्तुः सामग्रीं अवगन्तुं तदनुसारं तत्सम्बद्धानि कार्याणि कर्तुं च समर्थः भविष्यति। यथा, यदा कश्चन उपयोक्ता सन्देशप्रसारण-अनुप्रयोगे मित्रात् नूतनं पतां प्राप्नोति तदा तस्य केवलं "एतत् पतनं तस्य सम्पर्कपत्रे योजयतु" इति वक्तुं आवश्यकं भवति, ततः सिरी तस्य कृते तत् करिष्यति
  • ChatGPT मध्ये एकीकृत्य स्थापयन्तु : एप्पल् इत्यनेन उक्तं यत् सः ChatGPT इत्येतत् iOS 18, iPadOS 18 तथा macOS Sequoia इत्येतयोः संचालन-अनुभवे एकीकृत्य उपयोक्तारः ChatGPT इत्यस्य विशेषकार्यस्य प्रत्यक्षतया उपयोगं कर्तुं शक्नुवन्ति, येन उपयोक्तारः भिन्न-भिन्न-उपकरणानाम् मध्ये आगत्य आगत्य स्विच-करणस्य कष्टात् रक्षन्ति Siri आवश्यकतानुसारं प्रत्यक्षतया ChatGPT इत्यस्य विशेषकार्यं आह्वयितुं शक्नोति । प्रथमं उपयोक्तुः प्रश्नं ChatGPT -इत्यत्र प्रेषयितुं पूर्वं उपयोक्तुः सहमतिम् आप्नुयात्, तत्सहितं किमपि दस्तावेजं वा छायाचित्रं वा, अन्ते च प्रत्यक्षतया उपयोक्त्रे उत्तरं दास्यति ।

iOS 18.1 इत्यस्य नवीनतमेन बीटा संस्करणेन प्रदत्तानां AI कार्याणां विषये नेटिजनाः शीघ्रमेव सामाजिकमाध्यम X इत्यत्र प्रतिक्रियां प्रेषितवन्तः । केचन नेटिजन्स् अवदन् यत् एप्पल् इन्टेलिजेन्स इत्यनेन मम वास्तविकं वक्तव्यं व्यक्तं कर्तुं उत्तमः उपायः अन्वेष्टुं साहाय्यं कृतम्, अपि च एआइ इत्यनेन वार्तालापे प्रेषयितुं प्रवृत्तं सामग्रीं परिवर्तयितुं अधिकं विवेकपूर्णं भवितुं एकं भिडियो संलग्नं कृतम्।


केचन नेटिजन्स् एप्पल् इन्टेलिजेन्स् इत्यस्य नूतनस्य SIri इत्यस्य अन्तरफलकस्य प्रशंसाम् अकरोत् ।


केचन नेटिजनाः अवदन् यत् तेभ्यः नूतनं Apple Intelligence Siri एनिमेशनं रोचते तथा च पुनः आरम्भस्य अनन्तरं डबल-क्लिक्-इशारं कथं निवारयितुं शक्यते इति दर्शयितुं लघु-वीडियो संलग्नं कृतवन्तः।