समाचारं

एनआईओ स्मार्टड्राइविंग् चिप्स् इत्यादीनि प्रौद्योगिकी उपलब्धयः विमोचयति ली बिन् : स्वयमेव चालयितुं टैक्सी न निर्मातुं दृढनिश्चयः

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः झाओ यू

जुलैमासस्य २७ दिनाङ्के शङ्घाईनगरे "NIO IN 2024 NIO Innovation and Technology Day" इति कार्यक्रमः आयोजितः । एनआईओ संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् तथा च विभिन्नाः तकनीकीनेतारः बुद्धिमान् ड्राइविंग् चिप्स्, वाहनव्यापी ऑपरेटिंग् सिस्टम्स्, इंटेलिजेण्ट् सिस्टम्स्, इंटेलिजेण्ट् ड्राइविंग्, पैनोरमिक इन्टरकनेक्शन् इत्यादीनां प्रौद्योगिकी उपलब्धीनां विमोचनस्य अतिरिक्तं बहु किमपि प्रकटितवन्तः।

उद्योगे अपि च विपण्यां चिरकालात् सेवा एनआईओ इत्यस्य प्राथमिकतारूपेण गण्यते ।

“अद्यापि सर्वे जानन्ति यत् एनआईओ अस्माकं वास्तविकं एनआईओ च मध्ये महत् अन्तरं वर्तते” इति आयोजनस्य अनन्तरं मीडियासाक्षात्कारे ली बिन् स्पष्टतया अवदत् यत् सः इदानीं एकेन लेबलेन लेबलं न इच्छति इति बैटरी प्रतिस्थापने उत्तमं कार्यं कृतवान्, परन्तु कोऽपि न वक्ष्यति यत् वयं चार्जिंग् कर्तुं उत्तमाः स्मः, तस्य अर्थः न भवति यत् अस्माकं प्रौद्योगिकी उत्तमः नास्ति, अतः वयं गतवर्षे NIO IN आरभ्य सर्वेभ्यः वक्तुं निश्चयं कृतवन्तः अस्माकं पृष्ठभूमिविषये।इदं प्रौद्योगिकी, इदं अनुसंधानविकासः।”

संक्षेपेण एनआईओ पुनः स्वस्य ताशपत्राणि क्रीडितुं गच्छति।


एनआईओ संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् तथा एनआईओ सहसंस्थापकः अध्यक्षः च किन् लिहोङ्गः (फोटो टाइम्स् फाइनेन्सस्य)

एआइ क्षमता NIO इत्यस्य प्रौद्योगिकीशृङ्खलां संयोजयति

NIO IN इत्यत्र NIO इत्यनेन क्रमशः वाहनव्यापी ऑपरेटिंग् सिस्टम् "SkyOS Tianshu", "Banyan 3 intelligent system" इत्यस्य नूतना पीढी तथा नूतनः NIO Phone इत्यादीनि तकनीकी उपलब्धयः विमोचिताः, तथा च प्रथमं कार-श्रेणीयाः 5nm बुद्धिमान् चालन-चिप् " इति घोषितम् देवी". "जी एनएक्स९०३१" सफलतया टेप आउट् अभवत् ।

उद्योगस्य प्रथमः उच्चस्तरीयः बुद्धिमान् चालनचिपः इति नाम्ना 5nm वाहन-ग्रेड-प्रक्रियायाः उपयोगेन निर्मितः, NIO इत्यस्य "Shenji NX9031" चिप् तथा च अन्तर्निहितं सॉफ्टवेयरं स्वतन्त्रतया डिजाइनं कृतम् अस्ति तथा च 50 अरबतः अधिकाः ट्रांजिस्टराः सन्ति

Shenji NX9031 इत्यस्य मुख्यविषयः अस्ति यत् अस्मिन् सुपर समवर्ती कार्यप्रक्रियाकरणक्षमतायुक्तः CPU कम्प्यूटिंगसमूहः अस्ति तथा च पर्याप्तस्मृतिप्रवेशबैण्डविड्थः अस्ति, यः द्रुतं स्थिरं च विलम्बसंसाधनं प्राप्तुं शक्नोति स्वविकसितप्रतिबिम्बसंकेतप्रोसेसर ISP , यः आपत्कालीनपरिस्थितौ पूर्वं ब्रेकिंगप्रतिक्रिया प्राप्तुं शक्नोति।

सॉफ्टवेयर-अनुसन्धानस्य विकासस्य च दृष्ट्या एनआईओ-संस्थायाः ४ वर्षाणि यावत् एआइ-उन्मुखं पूर्ण-वाहन-सञ्चालन-प्रणाली "SkyOS Tianshu" इति विकासः अभवत्, यत् बुद्धिमान् हार्डवेयर्, कम्प्यूटिङ्ग्-मञ्चान्, संचारं, ऊर्जा-प्रणालीं च अधः स्तरस्य संयोजयति, येन वाहन-संपर्कः, वाहन-नियन्त्रणं च प्राप्तुं शक्यते , तथा बुद्धिमान् वाहनचालनम् , डिजिटल-काकपिट्, मोबाईल-फोन-अनुप्रयोगाः अन्ये च वैश्विक-अनुप्रयोगाः एकीकृत-प्रबन्धनं समन्वयं च ।

अस्य आधारेण एआइ इत्यस्य अन्तर्निहितक्षमतायाः आधारेण बुद्धिमान् प्रणाली Banyan 3 इत्यनेन NOMI GPT आर्किटेक्चरस्य पुनः आकारः कृतः यत् अन्तरक्रियाशीलं अनुभवं अधिकं मानवसदृशं भवति एनआईओ इत्यनेन प्रकटितं यत् नूतनस्य Banyan 3 स्मार्ट-प्रणाल्याः प्रथमं संस्करणं अगस्तमासस्य अन्ते उपयोक्तृभ्यः प्रदर्शितं भविष्यति इति अपेक्षा अस्ति।

निश्चितरूपेण रोबोटाक्सी न कुर्वन्

ChatGPT इत्यस्य अनुसरणं कृत्वा Robotaxi (स्वयं चालयति टैक्सी) कृत्रिमबुद्धेः क्षेत्रे नूतनं उष्णस्थानं जातम्, यत्र कारकम्पनयः, ऑनलाइन सवारी-हेलिंग्-मञ्चाः, स्वयमेव चालन-कम्पनयः च प्रतिस्पर्धां कर्तुं स्पर्धां कुर्वन्ति प्रासंगिकविभागाः बुद्धिमान् सम्बद्धवाहनानां स्वायत्तवाहनचालनसम्बद्धानां कानूनानां नियमानाञ्च निर्माणं च सक्रियरूपेण प्रवर्धयन्ति।

परन्तु एनआईओ इत्यस्य एतस्य तरङ्गस्य अनुसरणं कर्तुं योजना नास्ति।

ली बिन् एकस्मिन् साक्षात्कारे अवदत् यत् ऑनलाइन राइड-हेलिंग् तथा टैक्सी चालकैः सह कार्याणां स्पर्धायाः तुलने "ऊर्जा मुक्तिः दुर्घटना न्यूनीकर्तुं च" स्मार्ट-वाहनस्य वास्तविकः अर्थः अस्ति, अतः एनआईओ "रोबोटाक्सी न कर्तुं दृढनिश्चयः अस्ति" इति

तस्य दृष्ट्या रोबोटाक्सी निवेशस्य राशिः निवेशस्य प्रवृत्तेः अन्धरूपेण अनुसरणं कर्तुं न अपितु वास्तविकनगरीययातायातक्षमता, उद्यमस्य उत्पादनक्षमता, उपयोक्तृमागधा च व्यापकरूपेण विचारयितुं आवश्यकता वर्तते of operating vehicles that a city can accommodate." , एतत् खण्डं रोबोटाक्सी कदापि सॉफ्टवेयर मेघसेवा इव सीमारहितं स्केलयोग्यं च व्यवसायं न करिष्यति। अहं मन्ये कारस्य उपयोगस्य अनुभवं सुधारयितुम् प्रौद्योगिक्याः उपयोगः करणीयः। भागेन सह कारं क्रयणं- time 'driver', अहं मन्ये एतत् अस्माकं प्रयत्नस्य योग्यम् अस्ति।

NIO Phone विक्रयणस्य महती अपेक्षा नास्ति

अस्मिन् कार्यक्रमे द्वितीयपीढीयाः एनआईओ-फोनः अपि प्रारब्धः, यस्य मूल्यं ६,४९९ युआन् तः ७,४९९ युआन् यावत् अभवत् ।

इदं मॉडलं 8.6mm शरीरस्य मोटाईयुक्तं अति-पतले डिजाइनं स्वीकुर्वति एतत् Samsung-अनुकूलित-6.82-इञ्च् 2K रिजोल्यूशन-स्क्रीनेन सुसज्जितम् अस्ति एतत् चिप् मानकरूपेण तृतीय-पीढीयाः Snapdragon 8 प्रमुख-प्रोसेसरेन सुसज्जितम् अस्ति 16GB+1T स्मृतिः भण्डारणसंयोजनं च वैकल्पिकम् अस्ति . तदतिरिक्तं नूतनः दूरभाषः अद्यापि “शून्यप्रणालीविज्ञापनम्” “शून्यव्यापारिकपूर्वस्थापनम्” च अनुसरति ।


नूतनः एनआईओ-फोनः (टाइम्स् फाइनेन्सस्य छायाचित्रम्)

एनआईओ एप् इत्यत्र विक्रयणस्य अतिरिक्तं द्वितीयपीढीयाः एनआईओ फ़ोनस्य विक्रयणं प्रथमवारं जेडी डॉट कॉम्, डौयिन् इत्यादिभिः बाह्यचैनेल्-माध्यमेन भविष्यति ।

ली बिन् स्वीकृतवान् यत् मोबाईल-फोन-निर्माणम् अद्यापि तनावपूर्णम् अस्ति, यतः प्रमुखं मोबाईल-फोन-निर्माणार्थं भवता निवेशः करणीयः । परन्तु वेइलाई इत्यस्य लाभः अपि अस्ति यत् तस्य मोबाईल-फोनानां कृते विशेषविक्रय-चैनल-निर्माणस्य आवश्यकता नास्ति, तथा च परिपक्व-वैश्विक-स्मार्टफोन-उद्योग-शृङ्खलायाः सङ्गतिं कृतवान् अस्ति, तस्य प्रतिवर्षं केवलं नियत-अनुसन्धान-विकास-व्ययस्य निवेशस्य आवश्यकता वर्तते

तस्मिन् एव काले सः साक्षात्कारे अपि स्पष्टं कृतवान् यत् एनआईओ-फोनस्य वार्षिकविक्रय-मात्रायां दशकोटि-रूप्यकाणि प्राप्तुं न अपेक्षते, अतः सः विपणने बहु निवेशं न करिष्यति, अपितु सॉफ्टवेयर-हार्डवेयर-संशोधन-विकासयोः विषये ध्यानं दास्यति | तथा चालकपरस्परसंयोजनम्।

"अहं मन्ये अस्माकं कृते वेइलाय इत्येतस्मात् परेभ्यः उपयोक्तृभ्यः शुद्धं प्रमुखं दूरभाषं प्रदातुं अवसरः अस्ति, ततः दूरभाषस्य विक्रयात् निश्चितं स्थूललाभं अर्जयितुं च अवसरः अस्ति।"