समाचारं

कोरिया-माध्यमाः : ओलम्पिकक्रीडायाः आधिकारिक-खातेन उद्घाटन-समारोहस्य छायाचित्रं अपलोड् कृतम् यत्र कोरिया-ध्वजः धुन्धलः आसीत्, कोरिया-देशस्य नेटिजनाः च तेषां "भेदभावः" इति अवदन् ।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] स्थानीयसमये २६ जुलै दिनाङ्के फ्रान्सदेशस्य पेरिस्-नगरे ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः उद्घाटनसमारोहः आयोजितः । दक्षिणकोरियादेशस्य चोसुन् इल्बो इत्यनेन २८ दिनाङ्के ज्ञापितं यत् उद्घाटनसमारोहस्य दिने ओलम्पिकक्रीडायाः आधिकारिकसामाजिकमाध्यमखाते नावयानेन स्थले प्रवेशं कुर्वतां विभिन्नदेशानां प्रतिनिधिमण्डलानां बहुविधं छायाचित्रं अपलोड् कृतम्। परन्तु ज्ञातव्यं यत् केचन कोरियादेशस्य नेटिजनाः आविष्कृतवन्तः यत् एतेषु छायाचित्रेषु केवलं कोरियादेशस्य ध्वजः एव "धुंधला" अस्ति, कोरियादेशस्य कस्यापि क्रीडकस्य मुखं न दृश्यते स्म दक्षिणकोरियादेशे एषा घटना "विवादं जनयति स्म" इति केचन नेटिजनाः अवदन् यत् "दक्षिणकोरियादेशे भेदभावः कृतः" इति ।

समाचारानुसारं २७ दिनाङ्के दक्षिणस्य प्रमुखेषु ऑनलाइनसमुदायेषु "(दक्षिणकोरियादेशस्य) क्रीडकाः ओलम्पिकक्रीडायाः आधिकारिकसामाजिकमाध्यमखाते अपलोड् कृतः कोरियादेशस्य ध्वजः च" तथा च "दक्षिणकोरियाविरुद्धं भेदभावस्य विवादः पुनः उद्भूतः" इति शीर्षकेण लेखाः प्रादुर्भूताः कोरिया। एतेषां लेखानां सह पेरिस् ओलम्पिकक्रीडायाः आधिकारिकसामाजिकमाध्यम खाते अपलोड् कृतानि छायाचित्राणि सन्ति येषां उद्घाटनसमारोहे नौकायानेन प्रवेशं कुर्वन्तः कोरियादेशस्य क्रीडकाः सन्ति।

चित्रे कोरियादेशस्य नेटवर्क्-जनानाम् मध्ये विवादः उत्पन्नः इति फोटो दृश्यते ।कोरियादेशस्य नेटिजनाः अवदन् यत् अस्मिन् फोटोसमूहे कोरियादेशस्य ध्वजः "धुंधला" अस्ति तथा च कोरियादेशस्य कोऽपि क्रीडकः तेषां मुखं न दृष्टवान् स्रोतः : कोरियादेशस्य मीडिया चित्रैः सह रिपोर्ट्

प्रतिवेदने उक्तं यत् विवादास्पदः भागः अस्ति यत् दक्षिणकोरियादेशस्य छायाचित्रस्य गुणवत्ता अन्यदेशेभ्यः छायाचित्रेभ्यः अपेक्षया महती न्यूनीभूता अस्ति। यथा, अन्यदेशानां प्रवेशचित्रेषु प्रत्येकस्य देशस्य क्रीडकानां मुखं ध्वजं च स्पष्टतया दृश्यते स्म, परन्तु दक्षिणकोरियादेशस्य छायाचित्रेषु कस्यापि क्रीडकस्य मुखं न दृश्यते स्म अपि च दक्षिणकोरियादेशस्य ध्वजः "धुंधला" आसीत्, केन्द्रीकरणं च आसीत् तस्य फोटो दक्षिणकोरियादेशः नासीत्, परन्तु पर्यटकाः सेन् सेतुः उपरि समागताः आसन् ।

अस्मिन् विषये चोसुन् इल्बो दक्षिणकोरियादेशस्य नेटिजनानाम् टिप्पणीं उद्धृत्य अवदत् यत्, "पुनः अस्माकं विरुद्धं भेदभावः क्रियते", "किमर्थं केवलं दक्षिणकोरियादेशस्य कृते एव एतत् क्रियते?"

परन्तु अस्य विषये केचन नेटिजनाः अवदन् यत् "(अस्माकं देशे जनाः) पीडितानां चेतनायां अतिशयेन निमग्नाः सन्ति। भवतु एषः केवलं दुर्घटना एव।"

२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां प्रथमवारं १९०० तमे वर्षे १९२४ तमे वर्षे च अनन्तरं १०० वर्षेभ्यः परं पेरिस्-देशे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजनं कृतम् ।फ्रांस्-इतिहासस्य तृतीयवारं अपि ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजनम् अभवत् ओलम्पिकक्रीडायाः इतिहासे प्रथमवारं उद्घाटनसमारोहः क्रीडाङ्गणे न भविष्यति।