समाचारं

केन्यादेशे चीनीयपर्यटकाः कारस्य पलटने सम्मिलिताः, यत्र ३ जनाः मृताः, ३ जनाः घातिताः च अभवन् अग्रे : द्वौ घातितौ बालकौ पलायितौ

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केन्यादेशस्य अम्बोसेली-राष्ट्रियनिकुञ्जात् इमाली-नगरं प्रति गच्छन्तीव षट् चीनीयपर्यटकानाम् एकं वाहनम् पलटितम्, यस्य परिणामेण चीनदेशस्य त्रयः पर्यटकाः मृताः, अन्ये त्रयः पर्यटकाः च घातिताः अभवन् २८ जुलै दिनाङ्के नाण्डु-सञ्चारकर्तृभिः ज्ञातं यत् केन्यादेशे चीनदेशस्य राजदूतः झोउ पिंगजियान्, केन्यादेशस्य उपविदेशमन्त्री च सिङ्गौआइ च केन्यादेशस्य राजधानी नैरोबीनगरस्य आगाखान-अस्पतालं २७ दिनाङ्के मध्याह्ने गतवन्तौ, ये चीनदेशस्य त्रयाणां पर्यटकानां भ्रमणं कृत्वा शोकं प्रकटितवन्तौ ये आसन् यातायातदुर्घटने घातितः।

२५ दिनाङ्के प्रातःकाले केन्यादेशस्य अम्बोसेली-राष्ट्रियनिकुञ्जात् इमाली-नगरं गच्छन्तीव षट् चीनदेशीयाः पर्यटकाः यातायातदुर्घटनायां सम्मिलिताः, तेषु त्रयः चिकित्सां कुर्वन्तः चोटैः मृताः, अन्ये त्रयः च प्रारम्भे एव मृताः चोटितः अभवत् । प्रारम्भिक अन्वेषणेन ज्ञातं यत् दुर्घटनायाः कारणं वाहनस्य वामपृष्ठचक्रं अक्षात् अवतरत्, येन चालकस्य यानस्य नियन्त्रणं नष्टं जातम्, ततः वाहनं मार्गाद् विमुखीकृत्य पलटितम्

आगा खान-अस्पतालस्य नर्सिंग-विभागस्य प्रमुखस्य मते त्रयाणां घातितानां मध्ये द्वौ बालकौ शल्यक्रियाः सम्पन्नौ, तेषां एकस्य बालकस्य माता अद्यापि आपत्कालस्य स्थितिः अस्ति किन्तु तस्याः स्थितिः स्थिरः अस्ति। आगा खान-अस्पतालं पूर्व-आफ्रिका-देशस्य उत्तम-चिकित्सालयेषु अन्यतमम् अस्ति, अत्र उत्तम-वैद्याः, उन्नत-चिकित्सा-उपकरणाः च सन्ति ।

झोउ पिंगजियान् मृतानां देशवासिनां प्रति गहनं शोकं प्रकटितवान्, चीनसर्वकारः विदेशेषु स्वनागरिकाणां सुरक्षां महत् महत्त्वं ददाति इति बोधयति, केन्यादेशं च आग्रहं कृतवान् यत् सः आहतानाम् उत्तमचिकित्सां प्रदातुं सर्वप्रयत्नः करोतु, दुर्घटनाकारणं यथा चिनोतु यथाशीघ्रं, चीनीयपर्यटकानाम् सुरक्षां सुनिश्चित्य व्यावहारिकं प्रभावी च उपायं कुर्वन्तु। सः अवदत् यत् दूतावासः दुर्घटने संकटग्रस्तानां पर्यटकानां तेषां परिवाराणां च आवश्यकसहायतां दातुं, चिकित्सायाः, तदनन्तरं च कार्यं कर्तुं यथाशक्ति प्रयतते।

क्षिंग'ओउए इत्यनेन उक्तं यत् केन्यादेशे कारदुर्घटने चीनदेशस्य त्रयाणां पर्यटकानां मृत्योः कारणात् केन्यादेशः अतीव दुःखितः अस्ति यत् एतत् चिकित्सां प्राप्यमाणानां आहतानाम् कृते शोकं प्रकटयति, चीनीयमित्राः शीघ्रमेव स्वस्थाः भूत्वा सुचारुतया गृहं प्रत्यागमिष्यन्ति इति आशां करोति overseas Chinese in Kenya that Kenya केन्यादेशं गच्छन्तीनां सर्वेषां आगन्तुकानां सुरक्षां सुनिश्चित्य सर्वकारः प्रतिबद्धः अस्ति।

एकदा वाणिज्यदूतावासस्य संरक्षणकर्मचारिणः नण्डु-सञ्चारकर्तृभ्यः अवदन् यत् चीनदेशस्य षट् पर्यटकाः केन्यादेशे स्थानीययात्रासंस्थायाः कृते पञ्जीकरणं कृतवन्तः। दूतावासः चीनीयपर्यटकानाम् स्मरणं करोति यत् ते औपचारिकचैनेल्-प्रयोगं कुर्वन्तु, सुयोग्य-यात्रा-संस्थाः, कार-भाडा-कम्पनयः च चयनं कुर्वन्तु । भवद्भिः सवारीसुरक्षायाः विषये अपि ध्यानं दातव्यं, यात्रासंस्थानां स्मरणं करणीयम् यत् ते वाहनानि सुस्थितौ सुसज्जयन्तु, सवारीं कर्तुं पूर्वं वाहनस्य स्थितिं पश्यन्तु, सर्वदा अग्रे पृष्ठे च आसनेषु आसनमेखलाः बद्धाः भवेयुः, द्वाराणि ताडयन्तु, खिडकयः पिधाय, तथा च... चालकस्य क्लान्ततां परिहरितुं यात्रासूचीं यथोचितरूपेण व्यवस्थापयन्तु।

दूतावासः स्थानीययात्रासंस्थाभ्यः अपि आग्रहं करिष्यति यत् ते केन्यादेशं गच्छन्तीनां चीनीयपर्यटकानाम् सुरक्षां प्रभावीरूपेण सुनिश्चितं कुर्वन्तु, यथा वास्तविकसमये मार्गयातायातस्य स्थितिः जाँचः, चालकानां अनुपालनेन वाहनचालनस्य आवश्यकता च। यदि चीनीयपर्यटकानाम् केन्यादेशे दुर्घटना भवति तर्हि तेषां तत्क्षणमेव पुलिसं आहूय स्थानीयपुलिस-चिकित्सालययोः सहायतां प्राप्तव्यं, समुचितसहायार्थं दूतावासेन सह सम्पर्कं च करणीयम्

रिपोर्ट्ड् द्वारा : नन्दू संवाददाता झोउ मिन्क्सुआन्