समाचारं

ओर्बन् - तर्कहीनः पश्चिमः शक्तिं नष्टं करिष्यति, एशिया च विश्वस्य प्रबलं केन्द्रं भविष्यति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] २७ जुलै दिनाङ्के "हङ्गरीराष्ट्रिय" इति प्रतिवेदनानुसारं हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् तस्मिन् दिने रोमानियादेशे भाषणे अवदत् यत् रूस-युक्रेन-सङ्घर्षात् आरभ्य पाश्चात्यदेशाः अतार्किकनीतीः अनुसरणं कुर्वन्ति, अतः... पश्चिमपूर्वतः आव्हानानां सामना कर्तुं कठिनं भविष्यति। सः मन्यते यत् "अतर्कहीनः" पश्चिमः शक्तिं नष्टं करिष्यति, एशिया च विश्वस्य "प्रबलं केन्द्रं" भविष्यति ।

ओर्बन् इत्यनेन उक्तं यत् यूरोपीयनेतारः मन्यन्ते यत् प्रतिबन्धाः रूसदेशं जानुभ्यां पातयिष्यन्ति, परन्तु तत् न। सः अवदत् यत् २०१४ तमे वर्षे क्रीमिया-संकटस्य अनन्तरं रूसः स्वस्य पाठं पूर्णतया ज्ञात्वा स्वस्य अनुकूलतां वर्धितवान् "प्रतिबन्धानां कारणात् हङ्गरी-देशस्य खाद्यानि रूस-देशं प्रति निर्यातयितुं न शक्यन्ते, परन्तु रूसदेशः अधुना विश्वस्य कृषि-उत्पादानाम् प्रमुखेषु निर्यातकेषु अन्यतमः अभवत्" इति

सः आलोचितवान् यत् रूसविरुद्धं प्रतिबन्धैः वस्तुतः यूरोपस्य मौलिकहितस्य हानिः अभवत्, ऊर्जामूल्यानां उच्छ्रायः अभवत्, यूरोपीय-अर्थव्यवस्थायाः प्रतिस्पर्धायाः क्षतिः च अभवत् ओर्बन् इत्यस्य मतेन रूसस्य नीतयः तार्किकाः पूर्वानुमानीयाः च सन्ति, यदा तु “दुर्बलः विभक्तः च” पश्चिमः दुर्बोधाः अप्रत्याशिताः च नीतयः अनुसृत्य पूर्वतः आव्हानानां प्रतिक्रियां दातुं पश्चिमस्य कृते कठिनं भवति

रोमानियादेशे हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् इत्यस्य भाषणस्य विडियोस्य स्क्रीनशॉट्

ओर्बन् इत्यस्य मतं यत् आगामिषु कतिपयेषु दशकेषु एशिया विश्वस्य विकासे आधिपत्यं प्राप्नुयात् - "वयं विश्वव्यवस्थायां परिवर्तनस्य सम्मुखीभवन्ति, एषः परिवर्तनः एशियायाः दिशि आरभ्यते, एशिया विश्वस्य अग्रणीकेन्द्रं भविष्यति" इति एशिया अधुना अस्य जनसांख्यिकीयलाभाः, प्रौद्योगिकीलाभाः, पूंजीलाभाः च सन्ति, पाश्चात्त्यदेशाः रूसदेशं तस्मिन् पार्श्वे धकेलितवन्तः” इति ।

सः अवदत् यत् २००१ तमे वर्षे चीनदेशः विश्वव्यापारसङ्गठने (WTO) सम्मिलितुं आमन्त्रितः अभवत् ततः परं एषा प्रक्रिया अपरिवर्तनीया अभवत् । सः भविष्यवाणीं कृतवान् यत् चीन, भारत, पाकिस्तान, इन्डोनेशिया इत्यादयः एशियादेशाः प्रमुखविश्वशक्तयः रूपेण विकसिताः भविष्यन्ति, ब्रिक्स्, शङ्घाई-सहकारसङ्गठनम् च उदयमानस्य विश्व-आर्थिक-व्यवस्थायाः आधारं स्थापयिष्यन्ति इति

तदतिरिक्तं ओर्बन् स्वभाषणे अवदत् यत् यूरोपे पर्याप्तधनस्य अभावात् युक्रेनदेशः कदापि यूरोपीयसङ्घस्य वा नाटो-सङ्घस्य सदस्यः न भविष्यति इति सः मन्यते यत् "यूरोपीयसङ्घस्य राजनैतिकपरियोजनारूपेण स्वपरिचयं त्यक्त्वा एकः आर्थिकं रक्षां च परियोजना।"

हङ्गरीदेशः सम्प्रति यूरोपीयसङ्घस्य घूर्णनराष्ट्रपतिपदं धारयति । रायटर्-पत्रिकायाः ​​अनुसारं अन्येषां यूरोपीयसङ्घस्य देशानाम् दृष्टिकोणानां विपरीतम् ओर्बन्-सर्वकारः रूस-चीन-देशयोः सह निकटसम्बन्धं स्थापयितुं प्रयतते ।

अस्मिन् मासे प्रारम्भे ओर्बन् युक्रेन-रूस-चीन-देशयोः भ्रमणं कृतवान् । सः यूरोपीयसङ्घस्य सर्वेषां सदस्यराज्यानां नेतारणाम् अपि लिखितवान् यत् यूरोपीयसङ्घः संप्रभुतायाः स्वातन्त्र्यस्य च सामरिकदृष्टिकोणं निर्मातुम्, "रूसदेशेन सह प्रत्यक्षकूटनीतिकसञ्चारमार्गान् पुनः उद्घाटयतु", युक्रेन-अधिकारिभिः सह उच्चस्तरीयसम्पर्कं स्थापयतु, "स्वरूपस्य" चर्चां करोतु इति सुझावम् अयच्छत् of the next peace conference." चीनदेशेन सह वार्तालापं कुर्वन्तु।

परन्तु यूरोपीयसङ्घस्य अधिकारिणः ओर्बन् इत्यस्य प्रस्तावं स्वीकुर्वितुं न अस्वीकृतवन्तः । स्थानीयसमये जुलैमासस्य १६ दिनाङ्के यूरोपीयपरिषदः अध्यक्षः मिशेल् इत्यनेन ओर्बन् इत्यस्मै लिखितं यत् यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतित्वं यूरोपीयसङ्घस्य अन्तर्राष्ट्रीयरूपेण प्रतिनिधित्वं कर्तुं योग्यं नास्ति, यूरोपीयपरिषद् अन्तर्राष्ट्रीयकार्येषु यूरोपीयसङ्घस्य प्रतिनिधित्वं कर्तुं तस्य अधिकारं न दत्तवती इति सः यूरोपीयसङ्घः युक्रेनदेशस्य तस्य जनानां च अविचलरूपेण समर्थनं करिष्यति इति बोधितवान्।

१८ तमे स्थानीयसमये यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन हङ्गरीदेशे रूसस्य प्रति "शान्तिनीतिः" कार्यान्वितुं आरोपः कृतः यत् सा दावान् अकरोत् यत् "रूसदेशः यूरोपस्य पश्चिमस्य च दुर्बलतां गणयति, यूरोपदेशस्य केचन देशाः अपि सहकार्यं कुर्वन्ति" इति वॉन् डेर् लेयेन् इत्यनेन अपि अङ्गीकृतं यत् ओर् बान् इत्यस्य रूसदेशेन सह सम्पर्कः "शान्तिमार्गस्य" अन्वेषणार्थं यूरोपीयसङ्घस्य नाटो-सङ्घस्य च मध्ये "वास्तविकरक्षागठबन्धनस्य" वकालतम् कर्तुं च अस्ति

यूरोपीयसङ्घस्य नेतृत्वं केचन सदस्यराज्यानि च हङ्गरीदेशं दमनं कर्तुं प्रयतन्ते। १५ जुलै दिनाङ्के यूरोपीय-आयोगस्य प्रवक्ता घोषितवान् यत् हङ्गरी-देशेन यूरोपीय-परिषदः परिवर्तनशील-अध्यक्षपदं स्वीकृत्य घटितानां विकासानां दृष्ट्या यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन हङ्गरी-देशेन आयोजिते परिषद्-समागमे भागं ग्रहीतुं यूरोपीय-आयोगस्य वरिष्ठाधिकारिणः न प्रेषयितुं निर्णयः कृतः तथा केवलं प्रेषिताः वरिष्ठाः सिविलसेवकाः संचालकमण्डलस्य अनौपचारिकसभासु उपस्थिताः भवन्ति।

यूरोपीय-आयोगस्य निर्णयस्य प्रतिक्रियारूपेण हङ्गेरी-देशस्य यूरोपीयसङ्घस्य कार्यमन्त्री बोका जानोस् इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतित्वेन आयोजिताः क्रियाकलापाः यूरोपीयसङ्घस्य साधारणचुनौत्यस्य प्रतिक्रियां दातुं उद्दिश्यन्ते, यूरोपीयआयोगः च तान् संस्थान् सदस्यराज्यान् च चयनं कर्तुं न शक्नोति येषां सहकार्यं कर्तुम् इच्छति सह। सः अपि प्रश्नं कृतवान् यत् "यूरोपीय-आयोगस्य वर्तमाननिर्णयाः सर्वे राजनैतिकविचारानाम् आधारेण सन्ति वा?"

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः २६ दिनाङ्के अवदत् यत् "प्रायः सम्पूर्णः यूरोपीयसङ्घः अधुना ओर्बन् इत्यस्य रूसदेशस्य भ्रमणं दृष्ट्वा हसति, परन्तु एते जनाः सभ्यतायाः केन्द्रं इति दावान् कुर्वन्ति। अस्मिन् विषये स्थितिः अत्यन्तं भयानकः अस्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।