समाचारं

चीनदेशे द्वितीयं ओलम्पिकनगरं कः जितुम् अर्हति ?

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ|कैफेंग

ओलम्पिकक्रीडायां व्यापकराष्ट्रीयशक्तिः, नगरीयप्रतिस्पर्धायाः च परीक्षणं भवति ।

कतिपयदिनानि पूर्वं २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः आरम्भः अभवत्, ततः सेन्-नद्याः पार्श्वे "चलभोजः" मञ्चितः, यत्र मुक्तं, समावेशी, विविधं च नगरस्य प्रतिबिम्बं प्रदर्शितम्

विगतकेषु वर्षेषु निवेशस्य आयस्य च विषमतायाः कारणात्एकदा ग्रीष्मकालीन-ओलम्पिक-क्रीडाः शीतलाः आसन्, २०२४ तमस्य वर्षस्य ओलम्पिक-क्रीडायाः कृते अद्यापि ५ नगराणि आवेदनं कुर्वन्ति ।

सम्प्रति २०२८ तमे वर्षे २०३२ तमे वर्षे च ओलम्पिकक्रीडा अमेरिकादेशस्य लॉस एन्जल्स-नगरे, आस्ट्रेलियादेशस्य ब्रिस्बेन्-नगरे च आयोजिता अस्ति ।वायुतले २०३६ तमे वर्षे ओलम्पिकक्रीडा अस्ति ।

परन्तु विगतवर्षद्वयेषु ओलम्पिकक्रीडायाः सहसा उत्थापनं जातम्, २०३६ तमे वर्षे ओलम्पिकक्रीडायाः बोलीं दातुं १० तः अधिकाः देशाः स्वस्य इच्छां प्रकटितवन्तः

चीनदेशः पुनः ओलम्पिकस्य आतिथ्यं कर्तुं बोलीं करिष्यति वा ? चीनस्य प्रतिनिधित्वं कः कर्तुं शक्नोति ? चीनस्य द्वितीयं ओलम्पिकनगरं कः भविष्यति ?

01

किमर्थं पुनः ओलम्पिकक्रीडा सहसा उष्णतां प्राप्तवती ?

बहुकालपूर्वं अन्तर्राष्ट्रीय-ओलम्पिकसमितेः अध्यक्षः बाच् अवदत् यत् अत्र...२०३६ तमस्य वर्षस्य ओलम्पिकस्य आतिथ्यं कर्तुं द्वि-अङ्कीयनगराणि बोलीषु सम्मिलिताः भवन्तिमध्ये।

एतेषु क्षेत्रेषु अन्तर्भवतिभारतं, दक्षिणकोरिया, मेक्सिको, तुर्की, जर्मनी, इन्डोनेशिया, कतार, मिस्र, पोलैण्ड्इत्यादिषु १० तः अधिकानि नगराणि सम्मिलिताः सन्ति ।

भारतीयाधिकारिणः स्वस्य दृढनिश्चयस्य वर्णनार्थं "प्रयत्नः न त्यजन्तु" इति शब्दस्य अपि प्रयोगं कृतवन्तः यत् "एषः १.४ अर्बभारतीयानां स्वप्नः इच्छा च" इति ।

ओलम्पिकक्रीडायाः बोलीं पुनरुत्थानस्य पृष्ठतः मुख्यकारणं अस्तिअन्तर्राष्ट्रीय आर्थिक परिदृश्ये परिवर्तनस्य कारणात्, विकासशीलदेशानां समूहः उद्भूतः अस्ति, सः बृहत्-स्तरीय-अन्तर्राष्ट्रीय-कार्यक्रमैः स्वं प्रदर्शयितुं उत्सुकः अस्ति ।

भारत, मेक्सिको, इन्डोनेशिया इत्यादिषु देशेषु एतत् सत्यम् अस्ति । वैश्विक औद्योगिकपरिवर्तनस्य लाभार्थिनः इति नाम्ना एतेषां देशानाम् सकलराष्ट्रीयउत्पादवृद्धेः दराः प्रमुखा अर्थव्यवस्थाभ्यः अग्रे सन्ति, तेषां विकासपरिणामान् दर्शयितुं ओलम्पिकक्रीडायाः उपयोगं कर्तुं प्रेरणा वर्तते

अर्थशास्त्रस्य अतिरिक्तं .ओलम्पिकक्रीडायां तेषु अधिकाः अपेक्षाः स्थापिताः इव दृश्यन्ते।

इजिप्ट् आफ्रिकादेशस्य प्रथमः देशः भविष्यति यः ओलम्पिकस्य आतिथ्यं करिष्यति इति आशास्ति, भारतं विश्वस्य नवजनसंख्यायुक्तस्य देशस्य विकासस्य गतिं दर्शयितुं प्रयतते, मेक्सिकोदेशः च १९६८ तमे वर्षे ओलम्पिकस्य आतिथ्यं कृत्वा स्वस्य ऐतिहासिकं वैभवं पुनरावृत्तिं कर्तुं प्रतिबद्धः अस्ति

तदतिरिक्तं ओलम्पिक-निविदा-प्रक्रियायां अपि महती उन्नतिः अभवत्, अपितु अनेकनगरैः अथवा बहुभिः देशैः (क्षेत्रैः) संयुक्तरूपेण आतिथ्यं कर्तुं शक्यतेओलम्पिकस्य सह-आयोजकःद्वारं उद्घाटितवान्।

अवश्यं, ओलम्पिक-क्रीडायाः आतिथ्यं व्यापक-राष्ट्रीय-शक्तेः युद्धम् अस्ति, यत्र निवेशः प्रायः दशक-अर्ब-डॉलर्-अधिकः भवति, अस्माभिः न केवलं स्वस्य क्रीडासुविधाः, अपितु अस्माकं आर्थिक-वित्तीय-किफायती-क्षमता, अस्माकं भविष्यस्य स्थायि-विकासः च विचारणीया |.

अन्तिमनिर्णयस्य समयः अद्यापि नास्ति, २०३६ तमस्य वर्षस्य ओलम्पिकस्य आयोजकस्थलं च शीघ्रमेव कतिपयवर्षेभ्यः यावत् पुष्टिः न भविष्यति ।

02

चीनदेशस्य द्वितीयं ओलम्पिकनगरं कस्य भवितुं अधिका सम्भावना अस्ति ?

यद्यपि नूतन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बोलीं दातुं कदापि आधिकारिकं वक्तव्यं न प्राप्तम् तथापि सामाजिकमाध्यमेषु १२ नगरानां सूची बहुधा प्रसारिता अस्ति ।

एतेषु नगरेषु अन्तर्भवतिशंघाई, हांग्जो, सूज़ौ, गुआंगज़ौ, शेन्झेन, चेंगदू, चोंगकिंग, वुहान, झेंगझौ, क़िंगदाओ, ज़ियामेन, ज़ियान, आदि।

एतेषु नगरेषु यस्य स्वरः उच्चतमः अस्ति सः एकं नगरं न, अपितु त्रयः प्रमुखाः संयोजनाः सन्ति : १.शङ्घाई, सूझौ तथा हाङ्गझौ, ग्वाङ्गझौ, शेन्झेन्, हाङ्गकाङ्ग तथा मकाओ, सिचुआन् तथा चोङ्गकिङ्ग्।

सम्प्रति चीनदेशस्य केवलं बीजिंग-नगरे एव ओलम्पिकक्रीडायाः आतिथ्यं कृतम् अस्ति, तत्र ग्रीष्मकालीन-ओलम्पिकं, शिशिर-ओलम्पिकं च एकस्मिन् एकीकृत्य विश्वस्य कतिपयेषु "द्विगुण-ओलम्पिक"-नगरेषु अन्यतमं भवति

अन्तिमः ग्रीष्मकालीन ओलम्पिकः २००८ तमे वर्षे १६ वर्षपूर्वम् आसीत् ।तथा२००८ तः २०३६ पर्यन्तं २८ वर्षाणि यावत् दीर्घं चक्रम् अस्ति ।

अन्तिमेषु वर्षेषु यथा चीनदेशः विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्थाः बृहत्तमः च विनिर्माणदेशः इति रूपेण उद्भूतः, तथैव तस्य वैश्विकः प्रभावः पूर्वं यत् आसीत् तस्मात् भिन्नः अस्ति, अतः आर्थिकदृष्ट्या शक्तिशालिनः नगराः सङ्ख्याकाः उत्तिष्ठन्ति, ऊर्ध्वं च उत्तिष्ठन्ति the world इति नूतनस्य ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं तेषां क्षमता, क्षमता च अस्ति।

२०३६ तमे वर्षे ओलम्पिकक्रीडायाः महत्त्वं यस्मात् कारणम् अस्ति तत् अस्ति२०३५ चीनदेशस्य कृते अत्यन्तं महत्त्वपूर्णः समयनोड् अस्ति ।

अयं वर्षः "द्वौ पञ्चदशवर्षीययोजनायाः" प्रथमचरणस्य अन्तिमवर्षम् अस्ति, यदा अस्माकं देशे मूलतः आधुनिकदेशः निर्मितः, अपि च एतत् वर्षं यदा चीनदेशः मध्यमरूपेण प्रतिव्यक्ति आयस्तरं प्रविष्टवान् अस्ति विकसित देश।

यद्यपि ओलम्पिकस्य आतिथ्यं कर्तुं बोलीं दातुं कस्यापि घरेलुनगरे स्पष्टं वक्तव्यं न दत्तं तथापि चीनस्य व्यापकं राष्ट्रियबलं, क्रीडासुविधाः, नगरविकासः च दृष्ट्वा यावत् राष्ट्रियस्तरस्य रुचिः वर्तते तावत् विजयस्य सम्भावना अधिका अस्ति

सभां सम्यक् कृत्वा नगरं पुनः सजीवं कुर्वन्तु, अस्माकं देशे एतत् वाक्यं सुप्रसिद्धम् अस्ति।

आयोजनानि कदापि केवलं स्पर्धा एव न भवन्ति, अपितु नगरस्य दृश्यतां वर्धयितुं, सांस्कृतिकपर्यटनसंसाधनानाम् पुनरुत्थानं, सार्वजनिकसुविधानां निर्माणं प्रवर्धयितुं, अर्थव्यवस्थां उत्तेजितुं च महत्त्वपूर्णं कार्यं न्यस्तं भवति

अतः कोऽपि नगरः यावत्कालं यावत् एतत् अन्तर्राष्ट्रीयं भोजं त्यक्तुम् इच्छति तावत् न इच्छति ।

03

यदि वयं वास्तवमेव २०३६ तमस्य वर्षस्य ओलम्पिकस्य आतिथ्यं कर्तुम् इच्छामः तर्हि चीनस्य प्रतिनिधित्वं कः कर्तुं शक्नोति ?

अनेकनगरेषु .शङ्घाई, सूझौ तथा हाङ्गझौ, ग्वाङ्गझौ, शेन्झेन्, हाङ्गकाङ्ग तथा मकाओ, सिचुआन् तथा चोङ्गकिङ्ग्त्रयः प्रमुखाः संयोजनाः उच्चतमाः स्वराः सन्ति ।

ओलम्पिकक्रीडायाः आतिथ्यं कृत्वा बीजिंग-तियान्जिन्-हेबेई-नगरीयसमूहं गृहीत्वा चीनदेशे एते स्थानानि सर्वाधिकं परिपक्वानि सन्ति ।चत्वारि नगरीयसमूहाः, चीनस्य नगरीकरणस्य व्यापकयानव्यवस्थायाः च चतुर्णां ध्रुवाणां प्रतिनिधित्वं करोति ।

न केवलं एतेषु प्रदेशेषु बृहत्-स्तरीय-कार्यक्रमानाम् आतिथ्यं कर्तुं अनुभवः अस्ति ।इवगुआङ्गझौ-नगरे, हाङ्गझौ-नगरे च एशिया-क्रीडायाः आतिथ्यं कृतम्, शेन्झेन्-नगरे, चेङ्गडु-नगरे च यूनिवर्सिएड्-क्रीडायाः आतिथ्यं कृतम् अस्ति ।, सम्बद्धाः स्थलाः अन्ये च आधारभूतसंरचना तुल्यकालिकरूपेण सुष्ठु सन्ति ।

परन्तु ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं शक्यते वा इति न केवलं तस्य अन्तर्राष्ट्रीयख्यातिः अस्ति वा इति, अपितु अर्थव्यवस्था, वित्तं च तत् सहितुं शक्नोति वा इति अपि निर्भरं भवति

अन्तर्राष्ट्रीयख्यातेः दृष्ट्या , शङ्घाई, सुझौ तथा हाङ्गझौ, ग्वाङ्गझौ, शेन्झेन्, हाङ्गकाङ्ग, मकाओ च स्पष्टतया श्रेष्ठाः सन्ति। शाङ्घाई, हाङ्गकाङ्ग च द्वौ अपि प्रमुखौ वैश्विकनगरौ स्तः, ग्वाङ्गझौ, शेन्झेन् च द्वौ अपि विश्वनगरमात्रिकायाः ​​प्रथमस्तरस्य "आल्फा" स्तरौ स्तः

आर्थिकवित्तीयसंसाधनस्य दृष्ट्या, शङ्घाई, जियाङ्गसु तथा हाङ्गझौ, ग्वांगझू, शेन्झेन्, हाङ्गकाङ्ग तथा मकाओ इत्येतयोः सर्वाधिकं लाभः अस्ति तथा च मम देशे सर्वाधिकं आर्थिकघनत्वं जनसंख्याघनत्वं च युक्तः क्षेत्रः इति वक्तुं शक्यते।

तस्य विपरीतम् सिचुआन्-नगरस्य चोङ्गकिंग-नगरस्य च अन्तर्राष्ट्रीयदृश्यता तुल्यकालिकरूपेण न्यूना अस्ति यद्यपि आर्थिक-आकारः दुर्बलः नास्ति, तथापि द्वयोः स्थानयोः कुल-जीडीपी ९ खरब-अधिकं भवति, तथापि ते स्थानान्तरण-देयतायां अतिशयेन निर्भराः सन्ति, अद्यापि तेषां पर्याप्तं वित्तीय-समर्थनं अस्ति वा इति संशयः अस्ति .

आर्थिकबलस्य अतिरिक्तं यत् अधिकं महत्त्वपूर्णं तत् अस्तिओलम्पिकक्रीडायाः आतिथ्यं कर्तुं सामरिकं महत्त्वम्, किं क्षेत्रीयसमायोजनं प्रवर्तयितुं शक्नोति, अन्तर्राष्ट्रीयप्रतिस्पर्धायाः व्यापकसुधारमपि कर्तुं शक्नोति वा।

क्षेत्रीयविकासरणनीतयः दृष्ट्या शङ्घाई, सूझौ, हाङ्गझौ च याङ्गत्से नदी डेल्टा इत्यस्य एकीकरणे केन्द्रीभवन्ति, गुआंगझू, शेन्झेन्, हाङ्गकाङ्ग तथा मकाओ इत्यत्र आधारितस्य ग्रेटर बे क्षेत्रस्य एकीकृतविकासः, तथा च सिचुआन्, चोङ्गकिंग् च "जुड़वाः" सन्ति नगराणि" चेङ्गडु-चोङ्गकिंग क्षेत्रस्य ।

ओलम्पिकक्रीडायाः माध्यमेन शाङ्घाई-नगरं वैश्विकनगरत्वेन स्वस्य स्थितिं सुदृढां करिष्यति, ग्वाङ्गझौ, शेन्झेन्, हाङ्गकाङ्ग-मकाओ-देशयोः अन्तर्राष्ट्रीय-उपस्थितिः अपि अधिकं प्रकाशिता भविष्यति, चेङ्गडु-चोङ्गकिङ्ग्-नगरयोः अपि विश्वमञ्चे सम्मिलितुं शक्यते

प्रत्येकं स्थानस्य स्वकीयाः विचाराः सन्ति इति वक्तुं शक्यते, परन्तु अन्ते कः विजयी भविष्यति इति आर्थिक-वित्तीय-रणनीतिक-विचारानाम् उपरि निर्भरं भवति ।

04

शाङ्घाई-नगरे बृहत्-प्रमाणेन व्यापक-अन्तर्राष्ट्रीय-कार्यक्रमाः किमर्थं न भवन्ति ?

चीनस्य अर्थव्यवस्थायाः बृहत्तमं नगरं इति नाम्ना शाङ्घाई-नगरस्य बृहत्-परिमाणेन व्यापक-अन्तर्राष्ट्रीय-कार्यक्रमानाम् आतिथ्यं कर्तुं अद्यावधि कोऽपि अनुभवः नास्ति ।ओलम्पिकक्रीडा वा, एशियाईक्रीडा वा यूनिवर्सिएड् अपि वा, तत्र न प्रवृत्ता ।

यद्यपि शङ्घाई-नगरे अनेके शीर्ष-अन्तर्राष्ट्रीय-कार्यक्रमाः सन्ति, यथा F1 Chinese Grand Prix, Shanghai Tennis Masters, Shanghai International Marathon, तथापि ते कस्मिंश्चित् क्षेत्रे एव सीमिताः सन्ति, ते व्यापकाः स्पर्धाः न सन्ति

“वैश्विकनगरम्” इति स्थितस्य नगरस्य कृते च..."अन्तर्राष्ट्रीय क्रीडा आयोजन राजधानी"।लक्षितमहानगरक्षेत्राणां कृते स्पष्टतया अन्तरं वर्तते।

वस्तुतः यद्यपि शाङ्घाई-नगरे ओलम्पिक-क्रीडायाः विषये बहुधा अफवाः खण्डिताः सन्ति तथापि तत्र उपद्रव-रहितं नास्ति ।

२०१८ तमे वर्षे एव शङ्घाई-नगरे "२०३२ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बोली-करणाय व्यवहार्यता-अध्ययन-सेवानां विषये" प्रासंगिका घोषणा जारीकृता, या ओलम्पिक-क्रीडायाः कृते स्पर्धां कर्तुं संकेतः इति गण्यते स्म तथापि पश्चात् अफवाः खण्डिताः, स्थानीयसर्वकारेण च तत् व्याख्यातं this move was "basic research on building an event system , अतिव्याख्यायाः आवश्यकता नास्ति।

तदनन्तरं, क्रीडाविकासाय स्वस्य "१४ तमे पञ्चवर्षीययोजनायां" शङ्घाई-नगरेण स्पष्टतया उल्लेखः कृतः यत् "भविष्यस्य नगरविकासस्य आवश्यकतां गृह्णाति तथा च बृहत्-परिमाणेन व्यापक-क्रीडा-कार्यक्रम-स्थलानां कृते भूमिः आरक्षिता", येन जनानां कल्पनायाः असीमितं स्थानं प्राप्यते

गतवर्षस्य प्रथमार्धे यदा अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः बाचः शाङ्घाई-नगरं गतः तदा सम्बन्धितपक्षैः उक्तं यत्,शाङ्घाई-नगरे विश्वप्रसिद्धस्य क्रीडानगरस्य निर्माणं त्वरितं भविष्यति, तथा च अन्तर्राष्ट्रीय-ओलम्पिक-समितेः मार्गदर्शनेन अधिकानि शीर्ष-अन्तर्राष्ट्रीय-कार्यक्रमाः प्रवर्तन्ते ।

यद्यपि प्रत्यक्षं वचनं नास्ति, यद्यपि सामरिकनियोजनाय वा दीर्घकालीनविकासविचारार्थं वा, तथापि चीनदेशस्य अग्रिमः ओलम्पिकनगरः भवितुम् आत्मविश्वासस्य, सामर्थ्यस्य च अभावः शाङ्घाईनगरे नास्ति

अवश्यं शाङ्घाई-नगरं स्वयमेव ओलम्पिक-व्ययस्य सामर्थ्यं कर्तुं शक्नोति, परन्तु यदि महानगरे स्थितैः स्वभगिनीनगरैः सह मिलितुं शक्नोति तर्हि निःसंदेहं ओलम्पिक-क्रीडायाः व्यापक-प्रभावानाम् उत्तम-उपयोगं कर्तुं शक्नोति |.

05

गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रं कियत् प्रतिस्पर्धात्मकम् अस्ति ?

१० वर्षाणाम् अधिककालपूर्वमेव गुआङ्गझौ एशियाईक्रीडायाः शेन्झेन् विश्वविद्यालयस्य च अनन्तरं ग्वाङ्गझौ-शेन्झेन् अथवा गुआङ्गझौ-शेन्झेन्-हाङ्गकाङ्ग-मकाओ इत्येतयोः कृते संयुक्तरूपेण ओलम्पिकक्रीडायाः बोलीं दातुं सुझावः आसीत्, परन्तु अन्ते किमपि न अभवत् इदम्‌।

अन्तिमेषु वर्षेषु गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया रणनीत्याः उद्भवेन ग्वाङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ च पार-समुद्र-सेतुभिः, पार-नगर-मेट्रो-मार्गेण च सम्बद्धाः सन्ति ते केवलं एकं नगरं न सन्ति, अपितु अधिकं सदृशाः सन्ति एकम्‌।

अद्यत्वे गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य कुल-जीडीपी १४ खरब-युआन्-अधिकं भवति, स्थायि-जनसंख्या ८६ मिलियन-तः अधिका च अस्ति, येन विश्वे सर्वाधिकं बृहत् अस्ति"नगरीय क्षेत्र"।

विश्वं दृष्ट्वा एषः आकारः आस्ट्रेलिया, रूस, दक्षिणकोरिया इत्यादिभिः सह तुलनीयः अस्ति, यः आर्थिकघनत्वस्य, उद्यमघनत्वस्य, नवीनतायाः घनत्वस्य च दृष्ट्या विश्वे द्वितीयः नास्ति

त्रयाणां स्थानानां त्वरितं एकीकरणेन पर्ल् रिवर डेल्टा तथा हाङ्गकाङ्ग-मकाओ-देशयोः नवनगरयोः द्वयोः अपि एकः एव युद्धं न भवति, अपितु समग्ररूपेण प्रौद्योगिकी-उद्योगे महाशक्तीनां, प्रतिस्पर्धायाः च क्रीडायां भागं गृह्णाति, लक्ष्यं कृत्वा विश्वस्य बृहत्तमं "सुपर-नगरम्" ।

क्रीडाकार्यक्रमस्य दृष्ट्या २.गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रं समग्ररूपेण उद्भवति, संयुक्तरूपेण केषाञ्चन बृहत्-स्तरीयानाम् अन्तर्राष्ट्रीय-कार्यक्रमानाम् स्पर्धां कुर्वन्तः ।

२०२५ तमे वर्षे राष्ट्रियक्रीडायाः आयोजनं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-देशयोः संयुक्तरूपेण भविष्यति भविष्ये ।

यथा आधिकारिकतया उक्तं,१५ तमे राष्ट्रियक्रीडायाः आतिथ्यं गुआङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ च देशैः भविष्यतिमम देशे बृहत्तमः, उच्चस्तरीयः, प्रभावशालिनः च व्यापकः क्रीडासमागमः अपि प्रथमवारः अस्ति यत् हाङ्गकाङ्ग-मकाओ-देशयोः राष्ट्रियक्रीडासमागमस्य आतिथ्यं कृतम् अस्ति ।

यदि पार-समुद्र-सेतुः, पार-नगर-मेट्रो-मार्गाः च कठिन-संपर्कं आनयन्ति, खाड़ी-क्षेत्राणां मध्ये भौतिक-अन्तरं च लघु कुर्वन्ति, तर्हि संयुक्तरूपेण बृहत्-स्तरीय-कार्यक्रमानाम् आतिथ्यं मृदु-संपर्कस्य प्रकटीकरणं भवति, त्रयाणां स्थानानां मध्ये मनोवैज्ञानिकं दूरं लघु करोति च

अवश्यं ओलम्पिकस्य आयोजनं कर्तुं शक्यते वा, कुत्र कार्यान्वितं भविष्यति वा इति मुख्यतया स्थानीयइच्छायां न निर्भरं, अपितु राष्ट्रिय-इच्छा-समग्र-आवश्यकतासु च वयं प्रतीक्षां करिष्यामः |.

ओलम्पिकक्रीडायाः आतिथ्यं कर्तुं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाओ-क्षेत्रस्य संयुक्त-प्रवेशस्य अधिक-महत्त्वपूर्णं उद्देश्यं त्रयाणां स्थानानां अग्रे एकीकरणम् अस्ति, विशेषतः हाङ्गकाङ्ग-मकाओ-देशयोः देशस्य समग्रविकासे एकीकरणं