समाचारं

मानवीय-iPS-कोशिकाभ्यः वर्धिताः यकृत्-आर्गेनोइड्-इत्येतत् प्रयोगात्मक-मूषकेषु यकृत्-रेशेषं सुधारयति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, २८ जुलाई (रिपोर्टर कियान झेङ्ग) जापानस्य योकोहामा सिटी विश्वविद्यालयेन अद्यैव एकं प्रेसविज्ञप्तिपत्रं जारीकृतम् यत् विद्यालये भागं गृह्णन्त्याः शोधदलेन यकृत् रेशेषस्य चिकित्सायै यकृत् ऑर्गेनोइड्स् इत्यस्य संवर्धनार्थं मानवस्य iPS कोशिकानां (मानवप्रेरितानां बहुशक्तियुक्तानां स्टेम सेलानां) उपयोगः कृतः । यकृत्-सिरोसिस्-रोगस्य नूतनानां चिकित्सानां विकासे एतत् शोधं साहाय्यं कर्तुं शक्नोति ।

विज्ञप्तेः अनुसारं सिरोसिस् इति घातकः दीर्घकालीनः यकृत्रोगः अस्ति यः वायरलसंक्रमणं, मेदःयुक्तं यकृत्, मद्ययुक्तं यकृत्क्षतिः इत्यादिभिः कारकैः भवितुं शक्नोति, यकृत्प्रत्यारोपणं विहाय अन्यः कोऽपि चिकित्सा नास्ति, यकृत्प्रत्यारोपणे च दातृणां गम्भीरः अभावः भवति प्रश्न। यकृत्-रेशेषः प्रायः यकृत्-सिरोसिस्-रोगस्य प्रारम्भिक-पदे भवति चेत् यकृत्-कार्यं बहुधा न्यूनीभवति अतः यकृत्-सिरोसिस्-रोगस्य निवारणाय यकृत्-रेशेष-प्रक्रियायाः नियन्त्रणम् अतीव महत्त्वपूर्णम् अस्ति

यतो हि विकासशीलस्य भ्रूणस्य यकृत् ऊतकस्य पुनर्निर्माणस्य प्रबलक्षमता अस्ति, अतः शोधकर्तारः पुनर्जन्मचिकित्सापद्धत्या भ्रूणस्य यकृत्-अङ्गोइड्-संवर्धनार्थं मानव-iPS-कोशिकानां उपयोगस्य विचारं कृतवन्तः अस्मिन् अध्ययने योकोहामा-नगरविश्वविद्यालयस्य टोक्योविश्वविद्यालयस्य च शोधकर्तारः यकृत्-रेशे-विश्वस्य प्रयोगात्मकं मूषक-प्रतिरूपं निर्माय मध्य-गर्भावस्थायाः प्रयोगात्मकस्य मूषकस्य भ्रूणस्य यकृतं तस्य यकृत्-पृष्ठे प्रत्यारोपितवन्तः तेषां ज्ञातं यत् प्रयोगात्मकमूषकाणां जीवितस्य दरः सह यकृत् रेशेः रोगस्य लक्षणेषु अपि महत्त्वपूर्णः सुधारः अभवत् ।

तदनन्तरं द्वितीयत्रिमासे प्रयोगात्मकमूषकाणां भ्रूणयकृत्-सदृशानि कृत्रिम-यकृत्-आर्गेनोइड्-रूप्यकाणि वर्धयितुं शोधकर्तारः मानव-iPS-कोशिकानां उपयोगं कृतवन्तः, यकृत्-साइनुसोइड्-पित्तनलिकां इत्यादीनां संरचनानां सह यकृत्-रेशे-रोगयुक्तेषु प्रयोगात्मकेषु मूषकेषु एतत् कृत्रिम-यकृत्-अङ्गोइड्-प्रत्यारोपणानन्तरं तेषां जीवितस्य दरं यकृत्-रेशेषस्य लक्षणं च सुधरितम्, विविध-यकृत्-कार्य-सूचकानाम् अपि सुधारः अभवत् अनुसन्धानेन इदमपि ज्ञायते यत् कृत्रिमयकृत्-अङ्गोइड्-प्रत्यारोपणानन्तरं यकृत्-रेशे-रोगयुक्तेषु प्रयोगात्मकेषु मूषकेषु अपरिपक्व-स्थूल-भक्षकाः शोथ-विरोधी-मॅक्रोफेज-रूपेण भेदं कर्तुं प्रेरिताः भवन्ति, येन यकृत-रेशेः आंशिकरूपेण विपर्ययः भवति

अमेरिकनपत्रिकायां Science Translational Medicine इति पत्रिकायां प्रासंगिकानि पत्राणि प्रकाशितानि सन्ति । (उपरि)