समाचारं

अमेरिकीमाध्यमाः - किं सर्वं आन्तरिकयुद्धकारणात् मेक्सिकोदेशस्य मादकद्रव्यस्य स्वामी जाले गृहीतः?

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, जुलै २८ : दशकैः अमेरिकादेशेन वांछितः ७० वर्षीयः मेक्सिकोदेशस्य मादकद्रव्यस्य स्वामी इस्माइल ज़ाम्बाडा गार्शिया २५ तमे दिनाङ्के अमेरिकादेशस्य टेक्सास्-नगरे गृहीतः, येन राष्ट्रपतिः आतङ्कितः अभवत् उभयदेशः । अमेरिकनमाध्यमेन २६ तमे दिनाङ्के वार्ता भग्नवती यत् साम्बदा स्वेच्छया आत्मसमर्पणार्थं अमेरिकादेशं न गतः, परन्तु "स्वस्य एकेन जनानां" परिकल्पितजाले पतितः, विमानं आरुह्य वञ्चितः अभवत्, अवरोहणे च सः गृहीतः

साम्बाडा, जोआकिन् "एल चापो" गुज्मैन् च संयुक्तरूपेण १९८० तमे दशके मेक्सिकोदेशस्य सिनालोआ-मादकद्रव्यकार्टेलस्य स्थापनां कृतवन्तौ । साम्बाडा-गुज्मैन्-योः पुत्रः लोपेज् २५ तमे दिनाङ्के मेक्सिको-देशस्य टेक्सास्-सीमायां स्थिते एल-पासो-नगरे गृहीतः ।

२०१९ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के अमेरिकादेशस्य पश्चिमे टेक्सास्-नगरस्य एल-पासो-नगरे गोलीकाण्डस्य स्थलस्य समीपे पुलिस-अधिकारिणः रक्षकरूपेण स्थितवन्तः ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू लिवेई

७६ वर्षीयः साम्बदा दुर्गमः अस्ति, पूर्वं कदापि न गृहीतः इति मन्यते । अमेरिकीविदेशविभागेन तस्य ग्रहणार्थं १५ मिलियन डॉलरपुरस्कारः प्रस्तावितः । एसोसिएटेड् प्रेस इत्यस्य अनुसारं साम्बदा २६ दिनाङ्के चक्रचालकेन न्यायालये उपस्थितः अभवत् सः अभियोजकैः उत्थापितान् सर्वान् आरोपान् अङ्गीकृतवान् यथा मादकद्रव्यस्य व्यापारः, धनशोधनं, योजना हत्या च, अपराधबोधं च याचितवान्

अनेकाः अमेरिकनमाध्यमाः एतां वार्ताम् अङ्गीकृतवन्तः यत् साम्बाडा २५ दिनाङ्के निजीविमानेन एल पासोनगरम् आगतः, विमानात् अवतरितमात्रेण विमानस्थानकस्य रक्षणं कुर्वतां अमेरिकीकानूनप्रवर्तनसंस्थाभिः गृहीतः अस्य विषयस्य परिचिताः जनाः अवदन् यत् साम्बाडा न जानाति स्म यत् यात्रायाः गन्तव्यं एल पासो इति, उत्तरमेक्सिकोदेशं गच्छति इति चिन्तयति स्म यत् लोपेज् एव तस्य सह गृहीतः विमानं प्रति वञ्चितवान्

समाचारानुसारं गुज्मानस्य गृहीतस्य अनन्तरं तस्य चत्वारः पुत्राः तस्य पुरातनसहचरः साम्बदा च नेतृत्वार्थं युद्धं कुर्वन्तौ आस्ताम्, ततः द्वन्द्वाः तीव्राः अभवन् अन्ततः लोपेजः स्वस्य पुण्यसेवायाः प्रायश्चित्तार्थं लघुतरदण्डस्य विनिमयार्थं च आत्मसमर्पणार्थं अमेरिकादेशं गन्तुं निश्चयं कृतवान्, साम्बदां च वञ्चयित्वा एकत्र अमेरिकादेशम् आगन्तुं कृतवान्

२०१६ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्के सायं मेक्सिको-राजधानी मेक्सिको-नगरे मेक्सिको-देशस्य शीर्ष-मादक-द्रव्य-स्वामी जोआकिन् गुज्मैन् लोएरा-इत्यस्य अनुरक्षणं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अलेजान्ड्रो अयाला)

अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् द्वयोः प्रमुखयोः मादकद्रव्यव्यापारिणां गृहीतस्य स्वागतं कृत्वा अमेरिकादेशः मादकद्रव्यव्यापारिणां अनुसरणं निरन्तरं करिष्यति इति अवदत्। मेक्सिकोदेशस्य राष्ट्रपतिः लोपेज् ओब्राडोरः अवदत् यत् मेक्सिकोदेशः गृहीते न सम्मिलितः अस्ति, सः अमेरिकादेशात् विवरणं प्रतीक्षते। मादकद्रव्यकार्टेलस्य गृहराज्ये सिनालोआ-नगरे अराजकतायाः निवारणाय मेक्सिको-सैन्येन २०० सदस्यीयं विशेषबलं राज्यं प्रेषितम् ।

सिनालोआ-मादकद्रव्यकार्टेल् विश्वस्य बृहत्तमेषु मादकद्रव्य-अपराधि-समूहेषु अन्यतमः, मेक्सिको-देशस्य बृहत्तमः अपराधी-समूहः च इति मन्यते । समूहस्य पूर्वनेता गुज्मैन् त्रीणि वाराः गृहीतः, द्विवारं कारागारात् पलायितः च सः २०१७ तमे वर्षे न्यायाधीशस्य कृते अमेरिकादेशं प्रति प्रत्यर्पणं कृतवान् ।२०१८ तमे वर्षे सः मादकद्रव्यस्य व्यापारः, हत्या, धनशोधनं च इत्यादीनां १० आरोपानाम् अपराधं प्राप्तवान् २०१९ तमे वर्षे सः आजीवनकारावासस्य दण्डं प्राप्य १२.६ अब्ज अमेरिकीडॉलर् दण्डं च प्राप्नोत् सः सम्प्रति अमेरिकादेशस्य अधिकतमसुरक्षायुक्ते कारागारे दण्डं यापयति । (वाङ्ग होङ्गबिन्) ९.