समाचारं

विदेशीयमाध्यमाः : गोलान-उच्चस्थानस्य मजदाल-शम्स्-नगरस्य आक्रमणस्य निन्दां व्हाइट हाउस्-संस्थायाः कृता ।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] रायटर्स्, अमेरिकी "कैपिटल हिल्", एक्सिओस् न्यूज नेटवर्क् इत्यादीनां मीडियानां समाचारानाम् आधारेण अमेरिकी व्हाइट हाउस् इत्यनेन २७ तमे स्थानीयसमये "गोलन हाइट्स् नगरे मजदलशम्स् इत्यत्र आक्रमणस्य" निन्दां कृतम्

व्हाइट हाउस, डाटा मैप, स्रोत: अमेरिकी मीडिया

रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् "गोलान्-उच्चस्थान्-मजदाल्-शाम्स्-नगरस्य आक्रमणस्य" कृते इजरायल-सर्वकारेण अस्य आक्रमणस्य कारणं लेबनान-देशस्य हिजबुल-सङ्घस्य दोषः कृतः, परन्तु हिजबुल-सङ्घस्य आक्रमणेन सह तस्य "किमपि सम्बन्धः नास्ति" इति उक्तम् प्रतिवेदनानुसारं व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः प्रवक्ता एकस्मिन् वक्तव्ये आक्रमणस्य निन्दां कृत्वा इजरायल्-देशस्य कृते अमेरिका-देशस्य सुरक्षासमर्थनं “लोहवत् दृढम्” इति अवदत्

तदतिरिक्तं इजरायलस्य द टाइम्स् आफ् इजरायल्, हारेत्ज् इत्यादीनां इजरायल-माध्यमानां समाचारानाम् आधारेण इजरायल-राष्ट्रपतिभवने उक्तं यत् फ्रांस-राष्ट्रपतिः मैक्रोन् इजरायल्-राष्ट्रपतिं हर्जोग्-इत्यस्मै "गोलन-उच्चस्थल-मजदाल्-शम्स्-नगरस्य उपरि आक्रमणस्य विषये शोकसंवेदनाम्" आह्वयत्

मैक्रों, डेटा मानचित्र, स्रोत: ThePaper Image

अमेरिकी "कैपिटलहिल्" इत्यादिमाध्यमानां समाचारानुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन २७ तमे स्थानीयसमये उक्तं यत् सः "गोलान् हाइट्स् नगरस्य मजदाल् शम्स् इत्यस्य उपरि आक्रमणेन "आहतः" अभवत् नेतन्याहू इत्यनेन अपि उक्तं यत् आक्रमणस्य विषये ज्ञात्वा सः प्रासंगिककर्मचारिभिः सह सुरक्षाविषयेषु चर्चां कुर्वन् आसीत्।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल्-सैन्य-आपातकालीन-सङ्गठनानां सूचनानुसारं लेबनान-देशस्य हिजबुल-सङ्घः २७ दिनाङ्के सायं इजरायल-कब्जित-गोलान्-उच्चस्थानेषु दर्जनशः रॉकेट्-प्रहारं कृतवान्, येन गोलान्-उच्चस्थान्-नगरे मजदाल्-शम्स्-नगरे बहवः जनाः मृताः लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं लेबनानसर्वकारेण २७ दिनाङ्के गोलान्-उच्चभागे आक्रमणं कृत्वा नागरिकानां विरुद्धं हिंसायाः निन्दां कृतम्। तदतिरिक्तं हिजबुल-सङ्घः मजदाल-शम्स्-इत्यस्य उपरि रॉकेट्-प्रहारं कृतवान् इति अङ्गीकृतवान्, आक्रमणेन सह तस्य "किमपि सम्बन्धः नास्ति" इति ।