समाचारं

ट्रम्पः "हत्यायाः" अनन्तरं पुनः सभाः आरभ्यत इति योजनां करोति: पट्टिकां उद्धृत्य "अहं कुशलः अस्मि" इति वदन्तु।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV News इत्यस्य अनुसारं जुलैमासस्य २६ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः ट्रम्पः सामाजिकमञ्चे "Truth Social" इत्यत्र पोस्ट् कृतवान् यत् सः बटलर्, पेन्सिल्वेनिया-नगरं प्रत्यागमिष्यति, यत्र "हत्यायाः प्रयासः" इति घटना अभवत्, तत्र पुनः Hold a rally इति तस्मिन् दिने स्वस्य पदेन ट्रम्पः सभायाः विशिष्टतिथिं न घोषितवान् ।

समाचारानुसारं जुलैमासस्य २६ दिनाङ्के एफबीआय-संस्थायाः वक्तव्यं प्रकाशितम् यत् अस्मिन् मासे १३ दिनाङ्के घटितस्य "हत्याप्रयासस्य" समये ट्रम्पस्य दक्षिणकर्णः खलु गोलिकाभिः आहतः इति।

ट्रम्पः २६ दिनाङ्के अवदत् यत् सः स्वस्थः अभवत्। ब्लूमबर्ग्, एएफपी इत्यादीनां माध्यमानां समाचारानुसारं ट्रम्पः २६ दिनाङ्के वेस्ट् पामबीच्, फ्लोरिडा-नगरे एकस्मिन् इण्डोर-कार्यक्रमे उपस्थितः सन् अवदत् यत् - "यथा भवान् पश्यति, अहं बहु सम्यक् स्वस्थः अस्मि। वस्तुतः अहं केवलं अन्तिमं इन्जेक्शनं कृतवान् मम कर्णाः।" "पट्टिकां उद्धृत्य ।"

१३ तमे दिनाङ्के आक्रमणात् परं ट्रम्पः सार्वजनिकरूपेण अन्तरक्रियाशीलकार्यक्रमेषु न उपस्थितः, अभियानदलेन च अद्यापि बहिः सभायाः व्यवस्था न कृता। ट्रम्पः २७ दिनाङ्के उक्तवान् यत् सः बहिः सभाः निरन्तरं करिष्यामि इति। "गुप्तसेवा स्वस्य कार्याणि महत्त्वपूर्णतया वर्धयितुं सहमतवती अस्ति। ते एतत् कर्तुं सुस्थिताः सन्ति...कस्यचित् स्वतन्त्रवाक्यं वा सभायाः अधिकारः वा अवरुद्धः वा बाधितः वा न भवितुम् अर्हति।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​पूर्वं अमेरिकी-गुप्तसेवा इच्छति यत् ट्रम्पः बृहत्-बहिः-सभायाः आयोजनं त्यजतु इति । सुरक्षाचिन्तानां उद्धरणं दत्त्वा गुप्तसेवा ट्रम्पस्य अतिरिक्तसुरक्षां प्रदास्यति इति मीडियाभ्यः पुष्टिं न कृतवती वा अङ्गीकृतवती वा। परन्तु एकः अनामिकः अधिकारी वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समीपे अवदत् यत् गुप्तसेवा ट्रम्पस्य बहिः सभायाः सुरक्षां वर्धयिष्यति इति।

ट्रम्पः बटलर्-नगरं प्रति आगमिष्यति इति उक्तवान् यत्र "हत्यायाः प्रयासः" इति घटना अभवत्, परन्तु सः आयोजनस्य समयसूचना विवरणं च न प्रकटितवान्, न च बटलर्-नगरे आयोजनं भविष्यति वा इति पुष्टिं न कृतवान्