समाचारं

श्वः शङ्घाई-समष्टिसूचकाङ्कस्य "वर्धितं संस्करणम्" आगच्छति!उद्घाटनं ३२०० बिन्दुसमीपे भवितुम् अर्हति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता : जिओ रुइडोंग सम्पादक : झाओ युन

विगतव्यापारसप्ताहे (जुलाई २२~७.२६) ए-शेयरेषु तुल्यकालिकरूपेण स्पष्टः सुधारः अभवत्, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः २,९००-अङ्कानां अधः पतितः, सौभाग्येन सप्ताहस्य उत्तरार्धे क्रमेण स्थिरः अभवत्, भावः अपि वर्धमानः अस्ति उपरि।

विपण्यां अधिकसकारात्मकः संकेतः अस्ति यत् ये लाभांशसम्पत्तयः सर्वाधिकं निकटतया धारिताः सन्ति, सर्वाधिकं कोरः च सन्ति, ते अपि शुक्रवासरे स्वस्य हानिः पूरयितुं आरब्धाः, यत् अन्येषां अतिविक्रयक्षेत्राणां पुनरुत्थानाय किञ्चित्पर्यन्तं अनुकूलम् अस्ति।

लाभांशस्य विषये वदन् आगामिसोमवासरे शङ्घाई समग्रसूचकाङ्कस्य "वर्धितं संस्करणं" यत् लाभांशस्य उपरि अधिकं बलं ददाति, सः सत्रस्य कालखण्डे वास्तविकसमयस्य विपण्यमूल्यानां घोषणां करिष्यति।

1. आगामिसप्ताहे प्रमुखघटनानां पूर्वावलोकनम्

सोमवार, जुलै २९

शङ्घाई-समष्टि-कुल-प्रतिफल-सूचकाङ्कस्य वास्तविक-समय-विपण्य-मूल्यं अनावरणं कृतम् अस्ति

सप्ताहद्वयपूर्वं व्यवस्थानुसारं शङ्घाई-स्टॉक-एक्सचेंज-चाइना-प्रतिभूति-सूचकाङ्क-कम्पनी-लिमिटेड्-इत्यनेन सोमवासरात् शङ्घाई-कम्पोजिट्-कुल-रिटर्न-सूचकाङ्कं आधिकारिकतया विमोचयितुं निर्णयः कृतःवास्तविकसमय उद्धरण, तथा च तस्मिन् एव काले अनुक्रमणिकासङ्केतं संक्षिप्तं च समायोजयन्तु“000888”तथा"शंघाई समग्र आय"।

सूचकाङ्कः वस्तुतः बहुकालात् अस्ति, यत्र २०२० तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्कः आधारदिवसः, आधारबिन्दुः ३३२०.८९ बिन्दवः च अस्ति । परन्तु अस्य अर्थः न भवति यत् यदा सोमवासरे विपण्यं उद्घाट्यते तदा "शङ्घाई-समष्टि-उपार्जनम्" ३,३००-तमेभ्यः अधिकेभ्यः अंकेभ्यः दर्शयिष्यति ।

वस्तुतः यदि भवान् मार्केट् सॉफ्टवेयरं उद्घाट्य 000888 इति अन्वेषयति तर्हि भवान् पश्यति यत् सूचकाङ्कस्य 22 जुलै 2020 तः प्रत्येकं व्यापारदिने तदनुरूपं K रेखा भवति, तथा च प्रवृत्तिः अपि उतार-चढावः अभवत्, यत्र सर्वोच्चः 3808 यावत् अभवत् अंकं तथा न्यूनतमं २८६३ अंकं मारयन् ।

शुक्रवासरस्य (जुलाई २६) यावत् तस्य समापनबिन्दुः ३१९९.७६ आसीत्, यत्र साप्ताहिकं २.९४% न्यूनता अभवत्, यत् अस्मिन् सप्ताहे शङ्घाई-समष्टिसूचकाङ्कस्य (-३.०७%) प्रदर्शनात् किञ्चित् उत्तमम् एतस्यापि अर्थः, .सोमवासरे प्रातःकाले सूचकाङ्कः ३२०० परिमितं उद्घाटनीयः।

परिभाषानुसारं "शंघाई समग्रं प्रतिफलनम्" "शंघाई समग्रसूचकाङ्कस्य कुलप्रतिगमनसूचकाङ्कः अस्ति ।

"मूल्यसूचकाङ्कः" इति नाम्ना शङ्घाई-समष्टिसूचकाङ्कः केवलं प्रतिफलस्य दरस्य गणनायां शेयरमूल्यानां उदय-पतनयोः विचारं करोति, यत् शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीबद्ध-कम्पनीनां समग्र-शेयर-मूल्य-प्रदर्शनं प्रतिबिम्बयति

तथा च वयं जानीमः यत् केचन सूचीकृताः कम्पनी-समूहाः लाभांशं दास्यन्ति यदि नकद-लाभांश-आयः मूल-विभागे पुनः निवेशितः भवति तर्हि अधिकं व्यापकं "कुल-प्रतिफलं" प्राप्स्यति |. अतः,स्टॉकमूल्यप्रदर्शनं प्रतिबिम्बयितुं अतिरिक्तं कुलप्रतिफलसूचकाङ्के गणनायां स्टॉकलाभांशस्य पुनर्निवेशेन उत्पन्नं आयं अपि समाविष्टं भवति

केचन विश्लेषकाः वदन्ति यत् वास्तविकसमये विपण्यमूल्यानां घोषणेन एकतः निवेशकाः लाभांश-आयस्य प्रभावं एकदृष्ट्या द्रष्टुं शक्नुवन्ति, अपरतः च सूचीकृत-कम्पनीभ्यः लाभांश-वृद्ध्यर्थं निरन्तरं प्रोत्साहयिष्यति

पूर्वं बहवः ए-शेयर-निवेशकाः मूल्यवृद्ध्या आनयितस्य लाभस्य तुलने लाभांशं तुच्छं इति चिन्तयित्वा महत् महत्त्वं न ददति स्म

परन्तु वस्तुतः गणनाः दर्शयन्ति यत् यदि गतदशवर्षेभ्यः तुल्यतेCSI 300 कुल रिटर्न सूचकाङ्क तथा CSI 300 मूल्यसूचकाङ्क, लाभांशं समावेशयति यः कुलप्रतिफलसूचकाङ्कः केवलं स्टॉकमूल्यवृद्धेः गणनां कुर्वन् मूल्यसूचकाङ्कात् खलु प्रबलः भवति ।

सामान्यतया, अस्मिन् समये विमोचिताः वास्तविकसमय-उद्धरणाः,निवेशकानां कृते अवलोकनस्य नूतनदृष्टिकोणं प्रदातुं तुल्यम् अस्ति, यत् विपण्यस्य अधिकवास्तविकधारणाय अनुकूलं भवति ।

३१ जुलै बुधवासरः

जुलाईमासस्य पीएमआई-दत्तांशः प्रकाशितः भविष्यति

पूर्वदत्तांशैः ज्ञातं यत् जूनमासे विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः (PMI) ४९.५% आसीत्, गतमासस्य समानः, विनिर्माणस्य उल्लासः च मूलतः स्थिरः आसीत्

१ अगस्त गुरुवार

(1) सेना दिवस

ए-शेयराः अगस्तमासः “सैन्य-उद्योग-मासः” इति नाम्ना प्रसिद्धाः सन्ति । ऐतिहासिकतथ्याङ्कानां आधारेण २०१२ तः २०२३ पर्यन्तं अगस्तमासे सीएसआई सैन्यउद्योगसूचकाङ्कस्य वृद्धिः खलु अधिका अस्ति, परन्तु विगतवर्षद्वये किञ्चित् पतितः अस्ति

(2) "निजीप्रतिभूतिनिवेशकोषसञ्चालनमार्गदर्शिकाः" आधिकारिकरूपेण कार्यान्विताः सन्ति

एतत् दस्तावेजं उद्योगेन निजीप्रतिभूतिनिधिनां कृते "Action Guide" इति उच्यते । तेषु निजी इक्विटी शुद्धसम्पत्त्याः प्रकटीकरणस्य मानकीकरणं निजीइक्विटी उत्पादप्रदर्शनस्य शुद्धमूल्यं प्रदर्शनस्य मानकीकरणं च उद्योगे सामान्यकेन्द्रेषु अन्यतमं जातम्

(३) हाङ्गकाङ्ग-मकाओ-देशयोः मुख्यभूमि-दर्शकानां कृते शुल्क-रहित-शॉपिङ्ग्-वृद्धिः पूर्णतया कार्यान्विता भविष्यति

वित्तमन्त्रालयेन, सीमाशुल्कसामान्यप्रशासनेन, करराज्यप्रशासनेन च पूर्वं घोषणा कृता यत् हाङ्गकाङ्ग-मकाऊ-नगरात् देशे प्रवेशं कुर्वन्तः निवासीयात्रिकाणां कृते ये १८ वर्षाणि वा अधिकानि वा सन्ति, तेषां कृते सामानस्य शुल्कमुक्तसीमा तथा च... वस्तूनि ५,००० युआन् तः १२,००० युआन् यावत् वर्धयिष्यन्ति, तथैव बन्दरगाहप्रवेशशुल्कमुक्तदुकानेषु अतिरिक्तकरमुक्तिं धारयिष्यन्ते नीतिः ३,००० युआन् करमुक्तवस्तूनि क्रेतव्यानि, यस्य कुलसीमा १५,००० युआन् भवति

नीतिः जुलैमासस्य प्रथमदिनाङ्के षट् स्थलबन्दरगाहेषु प्रवर्तते, अगस्तमासस्य प्रथमदिनाङ्के सर्वेषु बन्दरगाहेषु (हेङ्गकिन्-नगरस्य "प्रथम-पङ्क्ति-बन्दरगाहं विहाय) कार्यान्विता भविष्यति ।

(४) चीनदेशस्य विद्युत्वाहनेषु अन्येषु उत्पादेषु च अमेरिकादेशः अतिरिक्तशुल्कं आरोपयितुं आरभेत

पूर्वं मे २२ दिनाङ्के स्थानीयसमये संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयेन (USTR) चीनदेशे धारा ३०१ शुल्कस्य आरोपणस्य विषये घोषणा जारीकृतवती यत् चीनदेशस्य आयातितानां विद्युत् इत्यादिवस्तूनाम् श्रृङ्खलायां पर्याप्तशुल्कं आरोपयिष्यति इति वाहनानि तेषां बैटरी, सङ्गणकचिप्स्, चिकित्सापदार्थाः च अगस्तमासस्य प्रथमदिनात् प्रभावं प्राप्नुयुः।

मार्केट् इत्यस्य दृष्ट्या विण्ड् इत्यस्य आँकडानि दर्शयन्ति यत् आगामिसप्ताहे कुलम् ४५ ए-शेयर-सूचीकृताः कम्पनयः क्रमेण स्वस्य प्रतिबन्धित-शेयरं उत्थापयिष्यन्ति, यत्र कुलम् १.८५३ अरब-शेयराः उत्थापिताः सन्ति उत्थापितानां भागानां मूल्यं २८.५९१ अरब युआन् अस्ति । प्रतिबन्धस्य उत्थापनस्य अनन्तरं विपण्यमूल्यस्य दृष्ट्या प्रतिबन्धस्य अनन्तरं विपण्यमूल्येन शीर्षत्रयकम्पनयः मुक्ताः भवन्ति-रनफेङ्ग शेयर्स्(७.२६२ अरब युआन्), २.नीलगगनवायुः(५.३८६ अरब युआन्), २.उलिदे (१.७५९ अरब युआन्) इति । प्रतिबन्धात् मुक्तानाम् व्यक्तिगत-स्टॉकानां संख्यां दृष्ट्वा सर्वाधिक-शेयर-विमोचितानाम् शीर्ष-त्रय-कम्पनयः सन्ति : ब्लू स्काई-गैस् (४० कोटि-शेयराः), रनफेङ्ग-शेयर्स् (१८९ मिलियन-शेयराः),केवलं साइबर एव(११७ मिलियन शेयर) ।

आगामिसप्ताहे चीनस्य पीपुल्सबैङ्कस्य मुक्तविपण्यं भविष्यतिप्रायः एक खरब युआन् विपरीतपुनर्क्रयणस्य अवधिः समाप्तः भवति (९८४.७५ अरब युआन्),तेषु सोमवासरात् शुक्रवासरपर्यन्तं क्रमशः ५८.२ अरब युआन्, २६७.३ अरब युआन्, ६६.१ अरब युआन्, २३५.१ अरब युआन्, ३५८.०५ अरब युआन् च भवितव्यम् अस्ति ।

2. अद्यतनवार्तानां समीक्षा

पेरिस् ओलम्पिकक्रीडायाः आरम्भः भवति

बीजिंग-समये जुलै-मासस्य २७ दिनाङ्के ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः उद्घाटन-समारोहः फ्रान्स्-देशस्य पेरिस्-नगरे अभवत् । १९०० तमे वर्षे १९२४ तमे वर्षे च अनन्तरं १०० वर्षेभ्यः परं प्रथमवारं पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजनं कृतम् अस्ति ।फ्रांस्-इतिहासस्य तृतीयवारं अपि ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आयोजनम् अभवत्

मीडिया-आँकडानां अनुसारं सुविधानां उपकरणानां च क्षेत्रेषु, सहायकसाधनानाम्, क्रीडाविपणनस्य, सांस्कृतिकव्युत्पन्नस्य च क्षेत्रेषु पेरिस-ओलम्पिक-सम्बद्धेषु अन्येषु क्षेत्रेषु ए-शेयर-कम्पनयः "सुवर्णं जितुम्" भागं गृह्णन्ति, यत्रसीआईएमसी समूहशुहुआ खेलअब्सेन्यूनिलुमिन प्रौद्योगिकी, Yuanlong Yatu इत्यादीनि अनेकानि सूचीकृतानि कम्पनयः।

वर्षस्य प्रथमार्धे देशे सर्वत्र निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् आँकडानि प्रकाश्यन्ते

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् -

जनवरीतः जूनपर्यन्तं राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां कुललाभः ३.५११०३ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.५% वृद्धिः अभवत्, विकासस्य दरः जनवरीतः मे-मासपर्यन्तं तस्मात् अपेक्षया ०.१ प्रतिशताङ्कः द्रुततरः आसीत्

जनवरीतः जूनपर्यन्तं निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां परिचालन-आयः ६४.८६ खरब-युआन्-रूप्यकाणां प्राप्तिः अभवत्, यत् वर्षे वर्षे २.९% वृद्धिः अभवत्, परिचालन-आय-लाभ-मार्जिनः ५.४१ आसीत् %, वर्षे वर्षे ०.०३ प्रतिशताङ्कस्य वृद्धिः ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यनेन उक्तं यत् समग्रतया वर्षस्य प्रथमार्धे औद्योगिक उद्यमानाम् प्रदर्शनं निरन्तरं पुनः प्राप्तम् अस्ति तत्सह, एतत् अपि ज्ञातव्यं यत् अपर्याप्तं घरेलुप्रभावी माङ्गं निगमस्य कार्यप्रदर्शनस्य निरन्तरसुधारं प्रतिबन्धितवान्, तथा च गम्भीरं जटिलं च अन्तर्राष्ट्रीयवातावरणं कम्पनीषु परिचालनदबावं वर्धितवान् औद्योगिकनिगमप्रदर्शनस्य पुनर्प्राप्त्यर्थं आधारः अवशिष्टः अस्ति समेकनस्य आवश्यकता अस्ति। अग्रिमे चरणे अस्माभिः दलस्य २० तमे केन्द्रीयसमितेः, २०१८ तमस्य वर्षस्य तृतीयपूर्णसत्रस्य भावनां दृढतया कार्यान्वितव्या।घरेलुमाङ्गस्य सक्रियरूपेण विस्तारः, राष्ट्रिय-आर्थिकचक्रस्य सुचारुः, स्थानीय-स्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासः च ।औद्योगिक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं निरन्तरं प्रवर्धयितुं विकासस्य नूतनान् चालकान् नूतनान् लाभान् च आकारयन्तु।

अमेरिकीप्रौद्योगिक्याः भण्डारः क्षीणः भवति, जननात्मकः एआइ-व्यापारः धनं प्राप्तुं कष्टं अनुभवति

"बृहत् सप्त" सर्वे अस्मिन् सप्ताहे पतिताः, तेषां कुलविपण्यमूल्यं च जुलै-मासस्य १० दिनाङ्कात् प्रायः २ खरब अमेरिकी-डॉलर्-रूप्यकाणि संकुचितम् अस्ति । वस्तुतः विक्रयस्य अस्य दौरस्य पूर्वं एआइ "बुलबुलासिद्धान्तस्य" विश्लेषणं विपण्यां तापितं जातम्, अनेके निवेशबैङ्काः मन्दी टिप्पणीं कृतवन्तः, एआइ क्षेत्रे बृहत्परिमाणेन निवेशेन तदनुरूपं प्रतिफलं प्राप्स्यति वा इति प्रश्नं च कृतवन्तः भविष्ये ।

बुधवासरे प्रौद्योगिकी-सञ्चयस्य प्रधानतायां नस्डैक-कम्पोजिट्-सूचकाङ्के ३.६% अधिकं पतित्वा २०२२ तमस्य वर्षस्य अन्ते यावत् एकदिवसीयस्य बृहत्तमः न्यूनता अभवत्

अध्ययनकाले महाविद्यालयस्य छात्राणां vlogging विवादं जनयति स्म इति CITIC Construction Investment इत्यनेन विज्ञप्तिः जारीकृता

3. अस्मिन् सप्ताहे मार्केट् समीक्षा

सूचकाङ्कप्रदर्शनम् : सम्पूर्णे बोर्डे सुधारः

ये क्षेत्राः लाभहानियोः नेतृत्वं कुर्वन्ति

उदयमान-पतन-फर्म-सङ्ख्या, उदयमान-पतन-फर्म-सङ्ख्या, विपण्य-मात्रा च

अस्मिन् सप्ताहे वर्धमानानाम् स्टॉकानां संचयी संख्या: पतन्तानाम् स्टॉकानां संख्या → 1870:3377

व्यक्तिगत स्टॉकानां साप्ताहिकं उदय-पतनसूचीं

उत्तरदिशि निधिः : एकस्मिन् सप्ताहे 11 अरब युआनतः अधिकं पदं न्यूनीकरोतु, गृहउपकरणस्य स्टॉकेषु स्थानानि वर्धयन्तु

उत्तरदिशि गच्छन्तीनां निधिनां शुक्रवासरे शुद्धं ३४९ मिलियन युआन् विक्रीतम् इति आँकडानि दर्शयन्ति। अस्मिन् सप्ताहे उत्तरदिशि गच्छन्तीनां निधिनां समग्रं शुद्धनिर्गमः ११.४१७ अरब युआन् आसीत् ।

शुक्रवासरे (जुलाई २६) १३ ए-शेयरेषु उत्तरदिशि गच्छन्तीनां निधिनां शुद्धक्रयणं १० कोटियुआन् अतिक्रान्तम् । तेषु ग्री इलेक्ट्रिक एप्लायन्सेस् ५२० मिलियन युआन् शुद्धक्रयणराशिं कृत्वा प्रथमस्थानं प्राप्तवान् तथा च हायर स्मार्ट होम् इत्येतयोः गृहोपकरणस्य क्षेत्रे क्रमशः ४४२ मिलियन युआन्, १८९ मिलियन युआन् च योजितम् । विद्युत्साधनक्षेत्रात् डेय होल्डिङ्ग्स्, गोल्डविण्ड् टेक्नोलॉजी, सन्ग्रो इत्येतयोः शुद्धक्रयणं क्रमशः १३३ मिलियन युआन्, १२९ मिलियन युआन्, १२४ मिलियन युआन् च अभवत्

एकं पक्षं विक्रयतु, २.क्वेइचोव मौतैशुद्धविक्रयः ५३ कोटि युआन् आसीत्, यत्र उत्तरी हुआचुआङ्ग, जियाङ्गहुआई ऑटोमोबाइल, २०.निङदे युग, चीनस्य Xinyi Sheng, Wanhua Chemical, Ping An इत्यादीनां सर्वेषां शुद्धविक्रयः २० कोटियुआन् इत्यस्मात् अधिकः आसीत् ।

साप्ताहिकप्रदर्शनं दृष्ट्वा जिजिन् माइनिंग् इत्यस्य शुद्धक्रयणं १.१८१ अरब युआन् आसीत्, यदा तु हैयर स्मार्ट होम्, गोएर्टेक्, चाइना मोलिब्डेनम इत्यादीनां सर्वेषां ४० कोटि युआन् अधिकं योजितम्

विक्रयपक्षे Kweichow Moutai इत्यस्य शुद्धविक्रयः २.०८ अरब युआन्, CATL इत्यस्य स्थितिकमता १.५३९ अरब युआन्, Zhongji InnoLight, Wuliangye, BOE A, Yili, ZTE, Inovance Technologies इत्यादीनां सर्वेषां ६० कोटि युआन् अतिक्रान्तम्

दैनिक आर्थिकवार्ता