समाचारं

इजरायल्-देशः कथयति यत् गोलान्-उच्चस्थले फुटबॉल-क्षेत्रे आक्रमणेन १२ जनाः मृताः, लेबनान-देशस्य हिज्बुल-सङ्घः तु आक्रमणं प्रारब्धवान् इति अङ्गीकुर्वति

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Xiong Chaoran] रायटर्स् तथा टाइम्स् आफ् इजरायल् इत्येतयोः समाचारानुसारं जुलैमासस्य २७ दिनाङ्के स्थानीयसमये इजरायलपक्षेण उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घटनेन तस्मिन् दिने इजरायल-कब्जित-गोलान्-उच्चस्थानेषु रॉकेट्-एकं फुटबॉल-प्रहारः कृतः क्षेत्रे बालकाः सहितं न्यूनातिन्यूनं १२ जनाः मृताः, दशकशः जनाः अपि घातिताः । लेबनानदेशस्य हिजबुल-सङ्घः एतत् वचनं अङ्गीकृतवान् ।

रायटर्-पत्रिकायाः ​​अनुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रारम्भात् इजरायल्-देशे अथवा इजरायल-कब्जित-क्षेत्रेषु एषः घातकः आक्रमणः अस्ति ब्रिटिशप्रसारणनिगमेन (बीबीसी) दर्शितं यत् तस्मिन् दिने आक्रमणं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् इजरायलस्य उत्तरसीमाक्षेत्रे सर्वाधिकं घातकघटना आसीत्।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् इजरायल्-अधिकारिणः शीघ्रमेव प्रतिकारस्य प्रतिज्ञां कृतवन्तः, "आश्चर्यजनक-आक्रमणस्य" अनन्तरं "अपूर्व-प्रतिक्रियाणां" चर्चां कृतवन्तः, येन इजरायल्-लेबनान-हिजबुल-सङ्घस्य मध्ये नूतनः विवादः उत्पन्नः .

समाचारानुसारं गोलान् हाइट्स्-नगरस्य मजदल-शम्स्-नगरस्य एकं फुटबॉल-क्षेत्रं तस्मिन् दिने रॉकेट्-आक्रमणं कृतम् यद्यपि तस्मिन् समये अलार्म-ध्वनिः अभवत् तथापि उपस्थितानां कृते समये एव पलायनार्थं समयः अतीव अल्पः आसीत्

आईडीएफ-प्रवक्ता हगारी २७ जुलै-दिनाङ्के सायं पत्रकारसम्मेलने अवदत् यत् सर्वे पीडिताः १० तः २० वर्षाणां मध्ये सन्ति, ते बालकाः किशोराः वा सन्ति। इजरायलस्य अधिकारिणः अवदन् यत् चिकित्साकर्मचारिभिः १० जनाः स्थले एव मृताः इति घोषिताः, अन्ये २ जनाः चिकित्सालयं प्रेषितस्य अनन्तरं मृताः इति घोषिताः।

टिबेरियास्-नगरस्य समीपे बारुच्पद-चिकित्साकेन्द्रे चत्वारः जनाः गम्भीराः घातिताः भूत्वा चिकित्सालयं नीताः इति उक्तम्। सफेड्-नगरस्य जिफ्-चिकित्साकेन्द्रेण उक्तं यत् चिकित्सासुविधायां ३२ घातिताः जनाः प्रवेशिताः, येषु षट् जनाः आघातवार्डे, १३ जनानां मध्यमतः गम्भीरपर्यन्तं चोटिताः, १० जनानां लघुघाताः च अभवन् अन्ये चत्वारः घातिताः हाइफानगरस्य रामबाम् चिकित्साकेन्द्रं नीतः।

तस्मिन् दिने गोलान्-उच्चस्थले फुटबॉल-क्षेत्रे आक्रमणात् पूर्वं इजरायल्-देशेन पूर्वं लेबनान-देशे आक्रमणं कृत्वा चत्वारः उग्रवादिनः मृताः इति रायटर्-पत्रिकायाः ​​कथनम् अस्ति लेबनानदेशस्य सुरक्षास्रोताः अवदन् यत् मारिताः चत्वारः आतङ्कवादिनः विभिन्नसशस्त्रसमूहानां सदस्याः सन्ति, येषु न्यूनातिन्यूनम् एकः हिज्बुलसङ्घस्य सदस्यः अस्ति।

पश्चात् लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-आक्रमणानां प्रतिकारार्थं कत्युशा-रॉकेट-प्रहारः सहितं न्यूनातिन्यूनं चत्वारि आक्रमणानि कृतवान् इति अवदत् । प्रारम्भे गोलान्-उच्चस्थानस्य समीपे स्थिते सैन्यकेन्द्रे कात्युशा-रॉकेट्-प्रहारस्य, भारी-फराक्-रॉकेट्-इत्यस्य च प्रहारस्य दायित्वं हिज्बुल-सङ्घस्य आसीत् ।

स्थानीय-फुटबॉल-क्रीडाङ्गणे आक्रमणस्य वार्ता बहिः आगत्य लेबनान-देशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् तस्य "एतया घटनायाः सह सर्वथा किमपि सम्बन्धः नास्ति" इति, अस्मिन् विषये सर्वान् मिथ्या-आरोपान् च अङ्गीकृतवान्

परन्तु इजरायलसैन्यः हिजबुल-सङ्घस्य अस्वीकारेन सह असहमतः अभवत्, आक्रमणं "हिजबुल-आतङ्कवादी-सङ्गठनेन कृतम्" इति आग्रहं कृत्वा "सैन्य-मूल्यांकनानि विश्वसनीय-गुप्तचर-सूचना च" उद्धृत्य यत् रॉकेटः लेबनान-हिजबुल-सङ्घस्य अस्ति इति निश्चयः कृतः The rocket launched was an ईरानीदेशे निर्मितं फराक्-१ रॉकेटं "हिजबुल-सङ्घस्य अनन्यस्वामित्वम् अस्ति" । इजरायलदेशः प्रतिकारार्थं सज्जः अस्ति इति हगारी अवदत्।

गोलान्-उच्चभागः १९६७ तमे वर्षे मध्यपूर्वयुद्धे इजरायल्-देशः सीरिया-देशात् जप्तः प्रदेशः अस्ति, परन्तु अधिकांशदेशाः सम्प्रति गोलान्-उच्चस्थानेषु इजरायल्-देशस्य सामरिक-नियन्त्रणं न स्वीकुर्वन्ति मजदाल् शम्स् गोलान्-उच्चस्थलेषु चतुर्षु ग्रामेषु अन्यतमः अस्ति यत्र प्रायः २५,००० अरबीभाषिणः द्रुज्-निवासिनः निवसन्ति, ये अरब-अल्पसंख्याकाः इस्लाम-धर्मस्य शाखायाः अनुसरणं कुर्वन्ति

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् इजरायल्-राजनेतारः सर्वतः आक्रमणं कृत्वा आक्रोशं प्रकटितवन्तः, मासान् यावत् युद्धस्य अनन्तरं उत्तरक्षेत्रे सुरक्षां न आनेतुं नेतन्याहू-सर्वकारस्य आलोचनां कृतवन्तः, तथैव ईश्वरस्य न्यायस्य आग्रहं कुर्वन्ति

शीघ्रं अमेरिका-देशस्य भ्रमणं समाप्तं कृत्वा पूर्वमेव स्वदेशं प्रत्यागत्य इजरायल-प्रधानमन्त्री नेतन्याहू इजरायल-देशस्य द्रुज-जातीय-समूहस्य नेतारेण सह दूरभाषेण सह वार्तालापस्य समये अवदत् यत्, “लेबनान-हिजबुल-सङ्घः एवम् स्वस्य बकायाम् अदास्यति” इति दूरम्।" अद्यापि न दत्तं गुरुं मूल्यम्।”

इजरायलस्य अधिकारिणः अपि अवदन् यत् लेबनानस्य हिज्बुल-सङ्घस्य प्रति इजरायलस्य सैन्यप्रतिक्रिया “अति तीव्रः” भवितुम् अर्हति इति । इजरायलस्य रक्षामन्त्री गलान्टे इत्यस्य कार्यालयेन उक्तं यत् वरिष्ठसैन्यसुरक्षाधिकारिणः घातकप्रहारस्य विषये गलान्टे इत्यस्मै "हिजबुलविरुद्धं कार्यवाहीमार्गं" प्रदत्तवन्तः।

स्थानीयसमये जुलैमासस्य २७ दिनाङ्के लेबनानदेशस्य परिचर्याकर्तासर्वकारेण नागरिकानां विरुद्धं सर्वासु हिंसायाः आक्रमणानां च निन्दां कृत्वा सर्वेषु मोर्चेषु शत्रुतायाः तत्कालं निरोधस्य आह्वानं कृतम् वक्तव्ये "नागरिकान् लक्ष्यं कृत्वा आक्रमणानि अन्तर्राष्ट्रीयकानूनस्य प्रकटरूपेण उल्लङ्घनं कुर्वन्ति, मानवीयसिद्धान्तानां च उल्लङ्घनं कुर्वन्ति" इति बोधितम् ।

इदानीं लेबनान-इजरायल-सीमा-सङ्घर्षस्य न्यूनीकरणाय अमेरिका-देशः कूटनीतिक-प्रयासानां नेतृत्वं कुर्वन् अस्ति, तस्य आक्रमणस्य निन्दां च कृतवान् तस्मिन् एव काले अमेरिकादेशेन पुनः "इजरायलस्य सुरक्षायाः अचञ्चलसमर्थनं, लेबनानदेशस्य हिजबुलसहितस्य सर्वेषां ईरानीसमर्थितानाम् आतङ्कवादीनां संगठनानां विरोधः च" इति

व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता एकस्मिन् वक्तव्ये अवदत् यत् अमेरिका "नीलरेखायाः (लेबनान-इजरायल-सीमायाः उल्लेखं कृत्वा) एतेषां भयानकानाम् आक्रमणानां समाप्त्यर्थं प्रयत्नानाम् समर्थनं निरन्तरं करिष्यति, यत् सर्वोच्चप्राथमिकता भवितुमर्हति " " .

बाइडेन् प्रशासनस्य एकः अधिकारी चिन्ताम् अव्यक्तवान् यत् अस्मिन् आक्रमणे इजरायल्-इरान्-समर्थित-सैन्यसमूहयोः मध्ये सर्वव्यापीं युद्धं प्रवर्तयितुं शक्यते इति । अद्य यत् घटितं तत् एव उत्प्रेरकं भवितुम् अर्हति यस्य विषये वयं १० मासान् यावत् चिन्तां कुर्मः, परिहाराय च प्रयत्नशीलाः स्मः" इति अधिकारी एक्सिओस् न्यूज नेटवर्क् इत्यस्मै अवदत्।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् मध्यपूर्वे ईरानी-समर्थित-सैन्य-सङ्गठनानां जालपुटे लेबनान-देशस्य हिजबुल-सङ्घटनं सर्वाधिकं शक्तिशाली अस्ति । एतेषु सैन्यसमूहेषु यमनस्य हुथी-इराकी-समूहाः अपि सन्ति, ये गतवर्षस्य अक्टोबर्-मासात् आरभ्य स्वस्य प्यालेस्टिनी-सहयोगिनः हमास-सङ्घस्य समर्थने युद्धे सम्मिलिताः सन्ति

लेबनानदेशे हिज्बुल-नेतृत्वेन स्थापिताः सैनिकाः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य प्रायः प्रतिदिनं सीमायाः समीपे इजरायल-समुदायेषु सैन्यचौकेषु च आक्रमणं कुर्वन्ति। हिज्बुल-सङ्घः गाजा-युद्धकाले गाजा-देशस्य जनानां समर्थनाय एतत् कदमम् इति अवदत् । बीबीसी-पत्रिकायाः ​​कथनमस्ति यत् यद्यपि इजरायल्-हिजबुल-सङ्घयोः प्रायः गोलीकाण्डस्य आदान-प्रदानं भवति तथा च उभयपक्षेभ्यः क्षतिः भवति तथापि गतवर्षस्य अक्टोबर्-मासात् आरभ्य दक्षिण-लेबनान-देशे व्यापकयुद्धे परिणतुं शक्यन्ते इति कार्याणि कर्तुं द्वयोः पक्षयोः परिहारः अभवत्

परन्तु अधुना रायटर्-पत्रिकायाः ​​मतं यत् फुटबॉल-क्रीडाङ्गणे आक्रमणेन गाजा-युद्धेन सह सह-अस्तित्वस्य शत्रुतायां तनावः बहु वर्धितः, एतेषां प्रादेशिक-प्रतिद्वन्द्वीनां मध्ये पूर्ण-परिमाणस्य संघर्षस्य प्रकोपस्य विषये चिन्ता च उत्पन्ना

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।