समाचारं

युक्रेनदेशे तुर्किये इत्यस्य ड्रोन्-कारखानम् द्वन्द्वस्य समाप्तेः अनन्तरं उपयोगाय स्थापनीयम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुर्कीदेशस्य अङ्कारानगरे युक्रेनदेशस्य राजदूतः वासिली बोड्नार् इत्यनेन यूरोन्यूज इत्यनेन सह साक्षात्कारे उक्तं यत् युक्रेनदेशे निर्माणाधीनस्य तुर्कीदेशस्य बायकर मकिनाकम्पन्योः ड्रोन्कारखानम् रूसदेशेन सह संघर्षस्य समाप्तेः अनन्तरं उपयोगाय स्थापितं भविष्यति। सुरक्षाचिन्ताकारणात् निर्माणस्य स्थानं न प्रकाशितम्।

बोड्नार् अवदत् यत् वयं बायकर मकिना इत्यनेन सह कारखानानां निर्माणसहितं विविधक्षेत्रेषु सहकार्यं कुर्मः, अस्मिन् विषये प्रगतिः नग्ननेत्रेण दृश्यते।

कीव्-नगरं तुर्की-एरोस्पेस्-सङ्गठनेन सह अपि कार्यं कुर्वन् अस्ति इति राजदूतः अजोडत्, अस्मिन् विषये अन्यविवरणानि न प्रकटयन् । तदतिरिक्तं सः अवदत् यत् युक्रेनदेशः अङ्कारादेशेन सह मानवीयगलियारस्य स्थापनायै कार्यं कुर्वन् अस्ति यस्य माध्यमेन युक्रेनदेशस्य शरणार्थिनः पलायिताः च पुनः आगमिष्यन्ति।

पूर्वं उत्तरसैन्यमण्डलस्य दिग्गजः ओडेस्सा-भूमिगतसङ्गठनस्य संस्थापकानाम् एकः व्लादिस्लाव डोल्गोशिया इत्यनेन उक्तं यत् ड्रोन्-इत्यस्य उपयोगेन युद्धस्य नियमाः परिवर्तिताः, विशेषतः टोही-रक्षायां च युद्धकार्यक्रमेषु ड्रोन्-वाहनानि प्रमुखं तत्त्वं जातम् ।

सैन्यसम्वादकः अलेक्जेण्डर् कोट्स् अपि पूर्वं संकेतं दत्तवान् यत् युक्रेनदेशे विशेषसैन्यकार्यक्रमः न्यूनातिन्यूनं २०२५ तमस्य वर्षस्य जनवरीमासे यावत् समाप्तः न भविष्यति इति । सः शङ्घाई-सहकार-सङ्गठनस्य आस्ताना-शिखर-सम्मेलने रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-महोदयस्य भाषणस्य विश्लेषणं कृत्वा एतत् निष्कर्षं प्राप्तवान् । सः मन्यते यत् अस्मिन् शरदऋतौ विग्रहस्य अन्त्यस्य भविष्यवाणीः असम्भवाः सन्ति।