समाचारं

जर्मनीदेशस्य विदेशमन्त्री बेलारूसदेशस्य विदेशमन्त्री प्रति चेतावनीम् अयच्छत् यत् द्वयोः देशयोः सम्बन्धेषु गम्भीरपरिणामः भविष्यति! का स्थितिः ?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

सन्दर्भवार्तानुसारं TASS इत्यनेन जर्मन-साप्ताहिकपत्रिकायाः ​​"Der Spiegel" इत्यस्य उद्धृत्य 27 जुलाई, 2016 दिनाङ्के समाचारः कृतः ।जर्मनीदेशस्य विदेशमन्त्री बर्बरः बेलारूसदेशस्य विदेशमन्त्री रेझेन्कोव् इत्यस्मै चेतवति यत् यदि बेलारूस्देशः बेलारूस्देशे आतङ्कवादीकार्यं कुर्वतः जर्मननागरिकस्य विरुद्धं मृत्युदण्डं निर्वहति तर्हि द्वयोः देशयोः सम्बन्धेषु गम्भीरपरिणामः भविष्यति।

प्रतिवेदनानुसारं जुलैमासस्य आरम्भे रेझेन्कोव् इत्यस्मै लिखिते पत्रे बेल्बर् इत्यनेन बेलारूस् इत्यस्मै अपीलप्रक्रिया न्यायपूर्णा इति सुनिश्चित्य निर्णयस्य निष्पादनं स्थगयितुं आह्वानं कृतम्। सा लिखितवती यत् एतस्य वधस्य गम्भीराः परिणामाः द्वयोः देशयोः सम्बन्धेषु भविष्यन्ति । परन्तु जर्मनीदेशस्य विदेशमन्त्री बेलारूसदेशात् उत्तरं न प्राप्नोत् ।

समाचारानुसारं बेलारूसस्य मिन्स्क् ओब्लास्ट् न्यायालयेन स्वस्य निर्णये ज्ञातं यत् जर्मनीदेशस्य नागरिकः रिको क्रिएगरः आतङ्कवादीनां कार्याणि कर्तुं विदेशीयसुरक्षासंस्थाभिः सह सहकार्यं कृत्वा दोषी अस्ति। आरोपेषु बेलारूसस्य राष्ट्रियसुरक्षायाः हानिः कर्तुं स्पष्टतया उद्दिश्य कार्याणि करणं, जासूसीकार्यक्रमेषु संलग्नता, अतिवादीसङ्गठनानां स्थापना वा भागग्रहणं, अवैधरूपेण विस्फोटकानाम् संग्रहणं, वहनं च, जानी-बुझकर मार्गाणां क्षतिं कर्तुं तथा च सम्भवतः मृत्युं जनयितुं च अन्ये गम्भीराः परिणामाः च सन्ति

क्रिगरः न्यायालयस्य निर्णयस्य अपीलं न कृतवान्, यत् पूर्वमेव प्रभावी अभवत् ।

रूसी उपग्रहसमाचारसंस्थायाः 26 जुलै 2019 दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम्।बेलारूस्देशे मृत्युदण्डं प्राप्तः जर्मननागरिकः रिको क्रिगरः अवदत् यत् बेलारूसदेशस्य राष्ट्रपतिः अलेक्जेण्डर् लुकाशेन्को तस्मै क्षमा करिष्यति इति आशास्ति।

समाचारानुसारं क्रिगरः बेलारूसी-टीवी-चैनल-१-इत्यस्य साक्षात्कारे अवदत् यत् - "अधुना मम कृते समयः उत्तमः नास्ति । वाक्यं कदापि निष्पादितं भवितुम् अर्हति... अहं प्रतिनिमेषं सर्वं कृतं सर्वं पश्चातापं करोमि। अहं किञ्चित् Relaxingly अनुभवामि , कोऽपि न मारितः (मिन्स्क-नगरस्य समीपे रेलस्थानके विस्फोटः) अहं बहु आशासे यत् बेलारूस-राष्ट्रपतिः लुकाशेन्को मां क्षन्तुं क्षमितुं च शक्नोति” इति ।

बेलारूस्-देशस्य मीडिया-माध्यमेषु क्रिएगर-इत्यनेन बेलारूस्-देशे युक्रेन-राष्ट्रीयसुरक्षा-संस्थायाः कृते "इस्कण्डर्"-क्षेपणास्त्र-प्रक्षेपकस्य छायाचित्रं गृहीतम् इति ज्ञातम् ।

"युक्रेनदेशस्य राष्ट्रियसुरक्षासेवा मया सह सम्पर्कः कृतः ... ते च मम कृते निर्देशाङ्कं प्रेषितवन्तः यत्र चलच्चित्रस्य निर्माणं भविष्यति" इति क्रिगरः अवदत् ।

क्रिगरः अपि स्वीकृतवान् यत् गतवर्षस्य अक्टोबर् मासे युक्रेनदेशस्य राष्ट्रियसुरक्षासेवायाः निर्देशान् अनुसृत्य सः गुप्तकक्षात् बहिः गृहीतं पृष्ठपुटं मिन्स्क्-नगरस्य समीपे एकस्य रेलस्थानकस्य मञ्चे स्थापितवान्, ततः अत्र विस्फोटः अभवत् सैन्यसामग्रीणां प्रेषणार्थं नियमितरूपेण अपि प्रयुक्तम्” इति ।

रूसी "मास्को कोम्सोमोलेट्स्" इति जालपुटे २१ जुलै २०१९ दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारम् । क्रिगरः बर्लिननगरे अमेरिकीदूतावासे (यत्र सूत्राणि वदन्ति यत् सः कूटनीतिकार्यं न कृतवान् अपितु सशस्त्रः अधिकारीरूपेण) वर्षत्रयं यावत् कार्यं कृतवान्, ततः रेडक्रॉस्-संस्थायां वर्षद्वयं यावत् कार्यं कृतवान् रूस-युक्रेन-सङ्घर्षस्य आरम्भानन्तरं क्रिगरः तथाकथित-कास्टस्-कालिनोव्स्की-रेजिमेण्ट्-सङ्घस्य सदस्यः अभवत्, यत् मुख्यतया बेलारूसी-भाडेकर्तृभिः निर्मितम् आसीत्, युक्रेन-देशे रूस-विरुद्धं युद्धं च कृतवान्

सीसीटीवी न्यूज इत्यस्य अनुसारं १३ जुलै दिनाङ्के स्थानीयसमये बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् यूक्रेनदेशः बेलारूस-युक्रेन-सीमाक्षेत्रात् पूर्वं तैनातानां सशस्त्रसेनानां, सुदृढीकरणानां च पूर्णतया निवृत्तः अस्ति भविष्ये जटिलाः परिस्थितयः न भविष्यन्ति इति आशास्ति। लुकाशेन्को दक्षिणसीमायां अस्थायीरूपेण नियोजितानां बेलारूसीसैनिकानाम् आज्ञां दत्तवान् यत् अनावश्यकं कार्यं न भवतु इति तेषां स्थायिस्थानेषु निवृत्ताः भवेयुः इति लुकाशेन्को इत्यनेन बोधितम्

तस्मिन् दिने बेलारूसस्य रक्षामन्त्रालयेन घोषितं यत् लुकाशेन्को इत्यनेन दक्षिणसीमायां अस्थायीरूपेण नियोजितानां बेलारूसीसैनिकानाम् आदेशः दत्तः यत् ते अनावश्यककार्यं न कर्तुं स्वस्थायिस्थानेषु निवृत्ताः भवेयुः बेलारूस-युक्रेन-सीमायां तनावः समाप्तः, युक्रेन-देशः स्वसैनिकाः निवृत्तः च अभवत्, ततः परं एषः आदेशः निर्गतः इति बेलारूस्-देशस्य रक्षामन्त्रालयेन बोधितम् पूर्वं बेलारूस्-देशः सीमासुरक्षां सुदृढं कर्तुं ५६ तमे वायुरक्षाक्षेपणास्त्ररेजिमेण्ट् सहितं सीमारक्षकान् सेनासैनिकान् च संयोजितवान् ।

लुकाशेन्को इत्यनेन अपि उक्तं यत् युक्रेन-विषये स्थितिः वर्धते इति परिहाराय संवादस्य आवश्यकता वर्तते, रूस-देशः च वार्ता-मेज-स्थाने उपविश्य संवादं कर्तुं, चर्चां कर्तुं, सम्झौतां कर्तुं च इच्छति |. परन्तु एतावता सद्यः समाप्तस्य नाटो-शिखर-सम्मेलनात् द्रष्टुं शक्यते यत् युक्रेन-देशः नाटो-प्रवर्धनेन सह युद्धं करिष्यति | लुकाशेन्को इत्यनेन उक्तं यत् सः निकटभविष्यत्काले रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह एतेषु विषयेषु चर्चां करिष्यति, अग्रे कथं गन्तव्यम् इति विचारयिष्यति च।

सीसीटीवी न्यूज इत्यस्य पूर्ववार्तानुसारं २३ मार्च २०२४ दिनाङ्के स्थानीयसमयेरूसस्य राष्ट्रपतिप्रवक्ता पेस्कोवः अवदत् यत् पुटिन् बेलारूसस्य राष्ट्रपतिना लुकाशेन्को इत्यनेन सह दूरभाषं कृतवान् तथा च पक्षद्वयेन आतङ्कवादविरुद्धयुद्धे सहकार्यं कर्तुं इच्छायाः पुष्टिः कृता।

२५ जुलै दिनाङ्के स्थानीयसमये .बेलारूसस्य राष्ट्रपतिः लुकाशेन्को रूसस्य सेण्ट् पीटर्स्बर्ग्-नगरम् आगतः, 1999 तमे वर्षे ।रूसदेशस्य कार्यभ्रमणस्य आरम्भः।

भ्रमणकाले .लुकाशेन्को रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह वार्तालापं करिष्यति, २.द्विपक्षीयसम्बन्धेषु, रूस-बेलारूस-गठबन्धन-परियोजनासु, क्षेत्रीयसुरक्षा-अन्तर्राष्ट्रीय-विषयेषु च तेषां विचाराणां आदान-प्रदानं कृतम् ।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता